List of Mahabharata tribes

by Laxman Burdak | 19,468 words

This content is based mainly on Ch. V of book by Sandhya Jain: Adi Deo Arya Devata - A Panoramic View of Tribal-Hindu Cultural Interface, Rupa & Co, 7/16, Ansari Road Daryaganj, New Delhi, 2004...

List of Other Jat clans added by Laxman Burdak

The 18 tribes which fled due to attacks from Jarasandha Mahabharata have been mentioned in Book 2, Chapter 14. Jarasandha was a powerful Ancient Indian king who ruled Magadha. The eighteen tribes of the Bhojas, from fear of Jarasandha, have all fled towards the west; so also have the Surasenas, the Bhadrakas, the Vodhas, the Shalwas, the Patachcharas, the Susthalas, the Mukuttas, and the Kulindas, along with the Kuntis. And the king of the Salwayana tribe with their brethren and followers; and the southern Panchalas and the eastern Kosalas have all fled to the country of the Kunti Kingdom. So also the Matsyas and the Sannyastapadas, overcome with fear, leaving their dominions in the north, have fled into the southern country. And so all the Panchalas, alarmed at the power of Jarasandha, have left their own kingdom and fled in all directions.

 

Sabha Parva - Book II

Dhiman (dhīmāna) - Jat Gotra : Sabha Parva Mahabharata (II.28.50)

bharu kacchaṃ gato dhīmāna thūtāna māthravatīsutaḥ |
Pareṣayāma āsa rājenthra paulastyāya mahātmane |
Vibhīṣaṇāya dharmātmā parītipūrvama ariṃthamaḥ (II.28.50)
pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā |
Rudraśa ca sahito dhīmāna mitreṇa varuṇena ca (IX.44.5)

Chhina (cīnā) - Sabha Parva Mahabharata (II.47.19), Bhisma Parva Mahabharata (VI .10.65)

cīnāna hūnāña śakāna oḍūna parvatāntaravāsinaḥ |
Vārṣṇeyāna hārahūṇāṃśa ca kṛṣṇāna haimavatāṃsa tadā (II.47.19)
tadaiva maradhāśa cīnāsa tadaiva daśa mālikāḥ |
Kaṣatriyopaniveśāśa ca vaiśyaśūdra kulāni ca (VI .10.65)

The Mahabharata Tribe - Chhina (cīnā) may be identified with Jat Gotra - Chhina (cīnā).

Odra (odra) - The Mahabharata Tribe - Udra (Odra) (odra) belongs to Modern Orissa, also known as Utkala and Kalinga. (II.28.48), (II.47.19)

pāṇḍyāṃśa ca tharavithāṃśa caiva sahitāṃśa codra keralaiḥ |
Andhrāṃsa talavanāṃśa caiva kaliṅgāna oṣṭra karṇikāna (II.28.48)

Sabha Parva Mahabharata: (II.47.19)

cīnāna hūnāña śakāna oḍūna parvatāntaravāsinaḥ |
Vārṣṇeyāna hārahūṇāṃśa ca kṛṣṇāna haimavatāṃsa tadā (II.47.19)

The Mahabharata Tribe - Odra) (odra) may be identified with Jat Gotra - Odhran (odharāna).

Kichaka (kīcaka) - Sabha Parva (II.48.2)

merumandarayora madhye śailodāma abhito nadīma |
Ye te kīcaka veṇūnāṃ chāyāṃ ramyāma upāsate (II.48.2)

The Mahabharata Tribe - Kichaka (kīcaka) may be identified with Jat Gotra - Khichad (khīcaḍa़)

Venu (veṇū) - Sabha Parva (II.48.2)

merumandarayora madhye śailodāma abhito nadīma |
Ye te kīcaka veṇūnāṃ chāyāṃ ramyāma upāsate (II.48.2)

The Mahabharata Tribe - Venu (veṇū) may be identified with Jat Gotra - Beniwal (benīvāla)

Dar (dara) - (II.48.4)

te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ |
Jātarūpaṃ daroṇa meyama ahārṣuḥ puñjaśo nṛpāḥ (II.48.4)

The Mahabharata Tribe - Venu (veṇū) may be identified with Jat Gotra - Dar (dāra)

Miya (mīyā) - (II.48.4)

te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ |
Jātarūpaṃ daroṇa meyama ahārṣuḥ puñjaśo nṛpāḥ (II.48.4)

The Mahabharata Tribe - Miya (mīyā) may be identified with Jat Gotra - Miya (mīyā)

Lal (lala) - Sabha Parva (II.48.5)

kṛṣṇāँla lalāmāṃśa camarāña śuklāṃśa cānyāña śaśiprabhāna |
Himavatpuṣpajaṃ caiva savādu kaṣauthraṃ tadā bahu

The Mahabharata Tribe - Lal (lala) may be identified with Jat Gotra - Lal (lala)

Bharan (bhārāna) - Sabha Parva (II.48.9)

candanāgurukāṣṭhānāṃ bhārāna kālīyakasya ca |
Carma ratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ (II.48.9)

The Mahabharata Tribe - Bharan (bhārāna) may be identified with Jat Gotra - Bharania (bharāniyā) gotra Jats who live in Chhoti Sadri tahsil in Chittorgarh district in Rajasthan.

Kaliyaka (kālīyaka) - Sabha Parva (II.48.9)

candanāgurukāṣṭhānāṃ bhārāna kālīyakasya ca |
Carma ratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ (II.48.9)

The Mahabharata Tribe - Kaliyaka (kālīyaka) may be identified with Jat Gotra - Kaliyani (kaliyānī). [63]

Suvalaya (subalaya) - Sabha Parva (II.48.18)

tatra samadavārapālaisa te parocyante rājaśāsanāta |
Kṛtakārāḥ subalayasa tato davārama avāpsyada (II.48.18)

The Mahabharata Tribe - Suvalaya (subalaya) may be identified with Jat Gotra - Suvala (suvālā).

Shailbhana (śailābhāna) - Sabha Parva (II.48.19)

īṣā dantāna hemakakṣāna pathmavarṇāna kudāvṛtāna |
Śailābhāna nityamattāṃśa ca abhitaḥ kāmyakaṃ saraḥ (II.48.19)

The Mahabharata Tribe - Shailbhana (śailābhāna) may be identified with Jat Gotra - Shail (śaila).

Basavanuga (vāsavānuga) - Sabha Parva (II.48.22)

rājā citrarado nāma gandharvo vāsavānugaḥ |
Śatāni catvārya athathatha dhayānāṃ vātaraṃhasāma (II.48.22)

The Mahabharata Tribe - Basavanuga (vāsavānuga) may be identified with Jat Gotra - Baswan (vāsavāna)

Amra (āmra) - Sabha Parva (II.48.23)

tumburusa tu paramuthito gandharvo vājināṃ śatama |
Āmrapatra savarṇānāma athathatha dhemamālināma (II.48.23)

The Mahabharata Tribe - Basavanuga (vāsavānuga) may be identified with Jat Gotra - Ameria (āmeriyā)

Kunjara (kuñjara) - Sabha Parva (II.48.25)

virāṭena tu matsyena balyardaṃ hemamālināma |
Kuñjarāṇāṃ sahasre dave mattānāṃ samupāhṛte (II.48.25)

The Mahabharata Tribe - Kunjara (kuñjara) may be identified with Jat Gotra - Kunjar (kaṃjara).

Kanchana (kañcana) - Sabha Parva (II.48.26)

pāṃśurāṣṭrātha vasu dāno rājā ṣaḍa viṃśatiṃ gajāna |
Aśvānāṃ ca sahasre thave rājana kāñcanamālināma (II.48.26)

The Mahabharata Tribe - Kanchana (kañcana) may be identified with Jat Gotra - kanchap (kañcapa)

Sinhala (sinhala) - Sabha Parva (II.48.30)

samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃsa tadaiva ca |
Śataśaśa ca kudāṃsa tatra sinhalāḥ samupāharana

The Mahabharata Tribe - Sinhala (sinhala) may be identified with Jat Gotra - Singhal (singhala)

 

Virata Parva - Book IV

Pattachchara (paṭaccara) - Virata Parva (IV.1.9)

santi ramyā janapathā bahva annāḥ paritaḥ kurūna |
Pāñcālāśa cethimatsyāśa ca śūrasenāḥ paṭaccarāḥ |
Daśārṇā nava rāṣṭraṃ ca mallāḥ śālva yugaṃdharāḥ (IV.1.9)

The Mahabharata Tribe - Pattachchara (paṭaccara) may be identified with Jat Gotra - Pachar (pacāra)

Kalakhanjas (kālakhañja) - Virata Parva (IV.12.13)

tatra mallāḥ samāpetura thigbhyo rājana sahasraśaḥ |
Mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ

tatra mallāḥ samāpetur digbhyo rājan sahasraśaḥ
mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ

The Mahabharata Tribe - Kalakhanjas (kālakhañja) may be identified with Jat Gotra - Kalkhund (kālakhaṃḍa)

Kichaka (kīcaka) - Virata Parva (IV.20.29), (IV.20.30)

paśyato dharmarājasya kīcako māṃ pathāvadhīta |
Tava caiva samakṣaṃ vai bhīmasena mahābala IV.20.29)
tavayā haya ahaṃ paritrātā tasmātha ghorāja jaṭāsurāta |
Jayathradaṃ tadaiva tava majaiṣīra bharātṛbhiḥ saha (IV.20.30)

The Mahabharata Tribe - Kichaka (kīcaka) may be identified with Jat Gotra - Khichar (khīcaḍa)

Jatasura (jaṭāsura) - Virata Parva (IV.20.30)

tavayā haya ahaṃ paritrātā tasmātha ghorāja jaṭāsurāta |
Jayathradaṃ tadaiva tava majaiṣīra bharātṛbhiḥ saha (IV.20.30)

 

Bhisma Parva - Book VI

Kadaka (kaḍaka) was A northern tribe in Yudhisthira's army in Mahabharata (VI.46.49).

piśācā tharathāśa caiva puṇḍrāḥ kuṇḍī viṣaiḥ saha |
Maḍakā kaḍakāśa caiva taṅgaṇāḥ parapaṅgaṇāḥ (VI.46.49)

The Mahabharata Tribe - Kadaka (kaḍaka) may be identified with Jat Gotra - Kadawa (kaḍa़vā)

Sauval (saubala) - (VI.10.3)

na tatra pāṇḍavā gṛthdhāḥ śṛṇu rājana vaco mama |
Gṛthdho thuryodhanasa tatra śakuniśa cāpi saubalaḥ (VI.10.3)

The Mahabharata Tribe - Sauval (saubala) may be identified with Jat Gotra - Suval (suvāla).

Lomana (lomāna) - (VI.10.44)

videhakā māgadhāśa ca suhmāśa ca vijayāsa tadā |
Aṅgā vaṅgāḥ kaliṅgāśa ca yakṛla lomāna eva ca (VI.10.44)

The Mahabharata Tribe - Lomana (lomāna) may be identified with Jat Gotra - Lomror (lomarora)

Vanara (vānara) - Mentioned in Geography of Mahabharata (VI.10.44)

ādi rāṣṭrāḥ sukuṭṭāśa ca balirāṣṭraṃ ca kevalama |
Vānarāsyāḥ paravāhāśa ca vakrā vakrabhayāḥ śakāḥ (VI.10.44)

The Mahabharata Tribe - Vanara (vānara) may be identified with Jat Gotra - Vanar (vānara)

Khandika (khaṇḍika) - Mentioned in Geography of Mahabharata (VI.10.46)

aparandhrāśa ca śūdrāśa ca pahlavāśa carma khaṇḍikāḥ |
Aṭavī śabarāśa caiva maru bhaumāśa ca māriṣa (VI.10.46)

niryāya khāṇḍava parasdāta paratīcīma abhito diśama |
Uththiśya matimāna parāyāna mahatyā senayā saha (II.29.2)


The Mahabharata Tribe - Khandika (khaṇḍika)/(Khandava (khāṇḍava) may be identified with Jat Gotra - Khanda (khāṇḍā) or Khandia (khāṇḍiyā) who live in Nimach district in Madhya Pradesh.

Mahyuttara (mahyuttara) - Mentioned in Geography of Mahabharata (VI.10.49)

mahyuttarāḥ parāvṛṣeyā bhārgavāśa ca janādhipa |
Puṇḍrā bhārgāḥ kirātāśa ca sudoṣṇāḥ paramudāsa tadā (VI.10.49)

The Mahabharata Tribe - Mahyuttara (mahyuttara) may be identified with Jat Gotra - Mahiya (mahiyā).

Pundra (puṇḍra) - Mentioned in Geography of Mahabharata (VI.10.56)

oṣṭrāḥ puṇḍrāḥ sa sairandhrāḥ pārvatīyāśa ca māriṣa |
Adāpare janapadā dakṣiṇā bharatarṣabha (VI.10.56)

The Mahabharata Tribe - Pundra (puṇḍra) may be identified with Jat Gotra - Pundir (punḍīra)

Mahishaka (mahiṣaka) - Mentioned in Geography of Mahabharata (VI.10.57)

daraviḍāḥ keralāḥ parācyā bhūṣikā vanavāsinaḥ |
Unnatyakā māhiṣakā vikalpā mūṣakāsa tadā (VI.10.57)

Also mentioned in Shalya parva, Mahabharata (IX.44.77)

ākhu babhruka vaktraśa ca mayūravadanāsa tadā |
Matsyameṣānanāśa cānye ajāvi mahiṣānanāḥ (IX.44.77)

The Mahabharata Tribe - Mahishaka (mahiṣaka) may be identified with Jat Gotra - Bains (baiṃsa).

Malika (malika) - Mentioned in Geography of Mahabharata (VI.10.65)

tadaiva maradhāśa cīnāsa tadaiva daśa mālikāḥ |
Kaṣatriyopaniveśāśa ca vaiśyaśūdra kulāni ca (VI.10.65)

The Mahabharata Tribe - Malika (malika) may be identified with Jat Gotra - Malik (malika)

Darada (darada) - Mentioned in Geography of Mahabharata (VI.10.66)

śūdrābhīrāda daradāḥ kāśmīrāḥ paśubhiḥ saha |
Khaśikāśa ca tukhārāśa ca pallavā girigahvarāḥ (VI.10.66)

Also mentioned in sabha Parva Mahabharata - (II.48.12)

kāyavyā daradā dārvāḥ śūrā vaiyamakāsa tadā |
Audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha (II.48.12)

The Mahabharata Tribe - Darada (darada) may be identified with Jat Gotra - Darad (darāḍa़)

 

Shalya Parva - Book IX

Jata (jaṭa) - Brought tributes to Yudhisthira, Shalya Parva (IX.44.54).

ekākṣo dvādaśākṣaśa ca tadaivaika jaṭaḥ parabhuḥ |
Sahasrabāhura vikaṭo vayāghrākṣaḥ kaṣitikampanaḥ (IX.44.54)
jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ |
Saha kuntyā mahātmāno bibhratasa tāpasaṃ vapuḥ (I.144.3)
tariśiṭhā daviśikhāśa caiva tadā sapta śikhāḥ pare |
Śikhaṇḍino mukuṭino muṇḍāśa ca jaṭilāsa tadā (IX.44.90)
ajodaro gajaśirāḥ sakandhākṣaḥ śatalocanaḥ |
Javālā jihvaḥ karālaśa ca sitakeśo jaṭī hariḥ (IX.44.56)
śiśumāra mukhī śavetā lohitākṣī vibhīṣaṇā |
Jaṭālikā kāmacarī thīrghajihvā balotkaṭā (IX.45.22)

Ekaksha (ekākṣa) - Brought tributes to Yudhisthira, Shalya Parva (IX.44.54).

ekākṣo dvādaśākṣaśa ca tadaivaika jaṭaḥ parabhuḥ |
Sahasrabāhura vikaṭo vayāghrākṣaḥ kaṣitikampanaḥ (IX.44.54)

Akshasantarjana (akṣasaṃtarjana) - (IX.44.53)

droṇa śaravāḥ kapiskandhaḥ kāñcanākṣo jalaṃ dhamaḥ |
Akṣasaṃtarjano rājana kunadīkasa tamo ऽbharakṛta (IX.44.53)

Kundika (kunadīka) - (IX.44.53)

droṇa śaravāḥ kapiskandhaḥ kāñcanākṣo jalaṃ dhamaḥ |
Akṣasaṃtarjano rājana kunadīkasa tamo ऽbharakṛta (IX.44.53)

Airawat (airāvata) - Shalya Parva (IX.44.13)

himavāṃśa caiva vindhyaśa ca meruśa cāneka śṛṅgavāna |
Airāvataḥ sānucaraḥ kalāḥ kāṣṭāsa tadaiva ca |
Māsārdha māsā ṛtavasa tadā rātryahanī nṛpa (IX.44.13)

Dhata (dhātā) - Shalya Parva (IX.44.4)

indrāviṣṇū mahāvīryau sūryācandramasau tadā |
Dhātā caiva vidhātā ca tadā caivānilānalau (IX.44.4)


Jawalana (javalana) - Shalya Parva (IX.44.48)

jayaṃ mahājayaṃ caiva nāgau javalanasūnave |
Parathathau puruṣavyāghra vāsukiḥ pannageśvaraḥ (IX.44.48)


Kusuma (kusuma) - Shalya Parva (IX.44.35)

kunthanaṃ kusumaṃ caiva kumuthaṃ ca mahāyaśāḥ |
Ḍambarāḍambarau caiva thathau dhātā mahātmane (IX.44.35)

Ghasa ( ghasa) - Shalya Parva (IX.44.41)

ghasaṃ cātighasaṃ caiva timivaktrau mahābalau |
Parathathau kārttikeyāya varuṇaḥ satyasaṃgaraḥ

Kanchana (kañcana) - Shalya Parva (IX.44.43)

kāñcanaṃ ca mahātmānaṃ meghamālinama eva ca |
Thathāva ānucarau merura agniputrāya bhārata (IX.44.43)

Kapiskandha (kapiskandha) - (IX.44.53)

droṇa śaravāḥ kapiskandhaḥ kāñcanākṣo jalaṃ dhamaḥ |
Akṣasaṃtarjano rājana kunadīkasa tamo ऽbharakṛta (IX.44.53)


Kumuda (kumuda) - Shalya Parva (IX.44.52)

śaṅkukarṇo nikumbhaśa ca padmaḥ kumuda eva ca |
Ananto dvādaśa bhujasa tadā kṛṣṇopakṛṣṇakau (IX.44.52)


Naga (nāgā) - Shalya Parva (IX.44.48)

jayaṃ mahājayaṃ caiva nāgau javalanasūnave |
Parathathau puruṣavyāghra vāsukiḥ pannageśvaraḥ (IX.44.48)

Pannaga (pannaga) - Shalya Parva (IX.44.48)

jayaṃ mahājayaṃ caiva nāgau javalanasūnave |
Parathathau puruṣavyāghra vāsukiḥ pannageśvaraḥ (IX.44.48)

Rajana (rājana) - (IX.44.53)

droṇa śaravāḥ kapiskandhaḥ kāñcanākṣo jalaṃ dhamaḥ |
Akṣasaṃtarjano rājana kunadīkasa tamo ऽbharakṛta (IX.44.53)

Shankukarna (śaṅkukarṇa) - Shalya Parva (IX.44.47)

unmāthaṃ puṣpathantaṃ ca śaṅkukarṇaṃ tadaiva ca |
Parathathāva agniputrāya pārvatī śubhatharśanā

Siniwali (sinīvālī) - Shalya Parva (IX.44.12)

aditira deva mātā ca harīḥ śarīḥ savāhā sarasvatī |
Umā śacī sinīvālī tadā cānumatiḥ kuhūḥ |
Rākā ca dhiṣaṇā caiva patnyaśa cānyā divaukasāma

Shringawan (śṛṅgavāna) - Shalya Parva (IX.44.13)

himavāṃśa caiva vindhyaśa ca meruśa cāneka śṛṅgavāna |
Airāvataḥ sānucaraḥ kalāḥ kāṣṭāsa tadaiva ca |
Māsārdha māsā ṛtavasa tadā rātryahanī nṛpa (IX.44.13)

Kumudamalina (kumudamālina) - Shalya Parva (IX.44.22)

nandiṣeṇaṃ lohitākṣaṃ ghaṇḍā karṇaṃ ca saṃmatama |
Caturdama asyānucaraṃ khayātaṃ kumudamālinama (IX.44.22)

Punyanama (puṇyanāma) - Shalya Parva (IX.44.55)

puṇyanāmā sunāmā ca suvaktraḥ pariyadarśanaḥ |
Pariśrutaḥ koka nadaḥ pariya mālyānulepanaḥ

Kok (koka) - Shalya Parva (IX.44.55)

puṇyanāmā sunāmā ca suvaktraḥ pariyadarśanaḥ |
Pariśrutaḥ koka nadaḥ pariya mālyānulepanaḥ

Nada (nada) - Shalya Parva (IX.44.55)

puṇyanāmā sunāmā ca suvaktraḥ pariyadarśanaḥ
pariśrutaḥ koka nadaḥ pariya mālyānulepanaḥ

Mallyanulepan (mālyānulepana) - Shalya Parva (IX.44.55)

puṇyanāmā sunāmā ca suvaktraḥ pariyadarśanaḥ |
Pariśrutaḥ koka nadaḥ pariya mālyānulepanaḥ

Ajodara (ajodara) - Shalya Parva (IX.44.56)

ajodaro gajaśirāḥ sakandhākṣaḥ śatalocanaḥ |
Javālā jihvaḥ karālaśa ca sitakeśo jaṭī hariḥ (IX.44.56)

Jawala (javāla) - Shalya Parva (IX.44.56)

ajodaro gajaśirāḥ sakandhākṣaḥ śatalocanaḥ |
Javālā jihvaḥ karālaśa ca sitakeśo jaṭī hariḥ (IX.44.56)

Karala (karāla) - Shalya Parva (IX.44.56)

ajodaro gajaśirāḥ sakandhākṣaḥ śatalocanaḥ |
Javālā jihvaḥ karālaśa ca sitakeśo jaṭī hariḥ (IX.44.56)

Jata (jaṭa) - Shalya Parva (IX.44.56)

ajodaro gajaśirāḥ sakandhākṣaḥ śatalocanaḥ |
Javālā jihvaḥ karālaśa ca sitakeśo jaṭī hariḥ (IX.44.56)

Hari (hari) - Shalya Parva (IX.44.56)

ajodaro gajaśirāḥ sakandhākṣaḥ śatalocanaḥ
javālā jihvaḥ karālaśa ca sitakeśo jaṭī hariḥ (IX.44.56)

Udaraksha (udarākṣa) - Shalya Parva (IX.44.58)

udarākṣo jhaṣākṣaśa ca vajranābho vasu parabhaḥ |
Samudravego rājenthra śailakampī tadaiva ca (IX.44.58)

Shailkampi (śailakampī) - Shalya Parva (IX.44.58)

udarākṣo jhaṣākṣaśa ca vajranābho vasu parabhaḥ |
Samudravego rājenthra śailakampī tadaiva ca (IX.44.58)

Nandu (nandū) - Shalya Parva (IX.44.59)

putra meṣaḥ paravāhaśa ca tadā nandopanandakau |
Dhūmraḥ śavetaḥ kaliṅgaśa ca siddhārdo varadasa tadā

Dhumra (dhūmra) - Shalya Parva (IX.44.59)

putra meṣaḥ paravāhaśa ca tadā nandopanandakau |
Dhūmraḥ śavetaḥ kaliṅgaśa ca siddhārdo varadasa tadā

Sweta (śaveta) - Shalya Parva (IX.44.59)

putra meṣaḥ paravāhaśa ca tadā nandopanandakau |
Dhūmraḥ śavetaḥ kaliṅgaśa ca siddhārdo varadasa tadā (IX.44.59)

Vardak (varaḍaka) - Shalya Parva (IX.44.59)

putra meṣaḥ paravāhaśa ca tadā nandopanandakau |
Dhūmraḥ śavetaḥ kaliṅgaśa ca siddhārdo varadasa tadā (IX.44.59)

Nandal ( nandala) - Shalya Parva (IX.44.60)

pariyakaśa caiva nandaśa ca gonandaśa ca paratāpavāna |
Ānandaśa ca paramodaśa ca savastiko dharuvakasa tadā

Gonanda (gonanda) - Shalya Parva (IX.44.60)

pariyakaśa caiva nandaśa ca gonandaśa ca paratāpavāna |
Ānandaśa ca paramodaśa ca savastiko dharuvakasa tadā

Kanakapida (kanakāpīḍa) - Shalya Parva (IX.44.61)

kaṣemavāpaḥ sujātaśa ca siddhayātraśa ca bhārata |
Govrajaḥ kanakāpīḍo mahāpāriṣadeśvaraḥ

Gaina (gayanā) - Shalya Parva (IX.44.62). May be identified with Jat Gotra - Gaina (gainā).

gāyano hasanaśa caiva bāṇaḥ khaḍgaśa ca vīryavāna |
Vaitālī cātitālī ca tadā katika vātikau

Bana (bāṇa) - Shalya Parva (IX.44.62). May be identified with Jat Gotra - Bana (bāṇā).

gāyano hasanaśa caiva bāṇaḥ khaḍgaśa ca vīryavāna |
Vaitālī cātitālī ca tadā katika vātikau

Hans haṃsa - Shalya Parva (IX.44.63). May be identified with Jat Gotra - Hans (haṃsa).

haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaśa ca ha |
Raṇotkaṭaḥ parahāsaśa ca śavetaśīrṣaśa ca nandakaḥ (IX.44.63)

Ranotkata (raṇotkaṭa) - Shalya Parva (IX.44.63). May be identified with Jat Gotra - Rana (rāṇā).

haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaśa ca ha |
Raṇotkaṭaḥ parahāsaśa ca śavetaśīrṣaśa ca nandakaḥ (IX.44.63)

Nandaka (nandaka) - Shalya Parva (IX.44.63). May be identified with Jat Gotra - Nandal (nandala).

haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaśa ca ha |
Raṇotkaṭaḥ parahāsaśa ca śavetaśīrṣaśa ca nandakaḥ (IX.44.63)

Karada (karada) - Shalya Parva (IX.44.65). May be identified with Jat Gotra - Karad (karāḍa़).

yajñavāhaḥ paravāhaśa ca deva yājī ca somapaḥ
sajālaśa ca mahātejāḥ karada karādau ca bhārata (IX.44.65)

Madhur (madhura) - Shalya Parva (IX.44.66). May be identified with Jat Gotra - Madhur (madhura)

tuhanaśa ca tuhānaśa ca citrathevaśa ca vīryavāna |
Madhuraḥ suprasādaśa ca kirīṭī ca mahābalaḥ (IX.44.66)

Madhu (madhu) - Shalya Parva (IX.44.67). May be identified with Jat Gotra - Madhu (madhu)

vasavo madhuvarṇaśa ca kalaśodara eva ca |
Dhamanto manmadakaraḥ(Mann+Takhar) sūcīvaktraśa ca vīryavāna (IX.44.67)

Maan (māna) - Shalya Parva (IX.44.67).
Takhar (tākhara) Shalya Parva (IX.44.67).

Pandur (pāṇḍura) - Shalya Parva (IX.44.68). May be identified with Jat Gotra - Pandur (pāṇḍura)

śavetavaktraḥ suvaktraśa ca cāru vaktraśa ca pāṇḍuraḥ |
Daṇḍabāhuḥ subāhuśa ca rajaḥ kokilakasa tadā (IX.44.68)

Dandabahu (daṇḍabāhu) - Shalya Parva (IX.44.68). May be identified with Jat Gotra - Danda (ḍānḍā)

śavetavaktraḥ suvaktraśa ca cāru vaktraśa ca pāṇḍuraḥ |
Daṇḍabāhuḥ subāhuśa ca rajaḥ kokilakasa tadā (IX.44.68)

Achal (acala) - Shalya Parva (IX.44.69). May be identified with Jat Gotra - Achal (acala)

acalaḥ kanakākṣaśa ca bālānāma ayikaḥ parabhuḥ |
Saṃcārakaḥ koka nado gṛdhravaktraśa ca jambukaḥ (IX.44.69)

Kankaksha (kanakākṣa) - Shalya Parva (IX.44.69). May be identified with Jat Gotra - Kang (kaṃga)

acalaḥ kanakākṣaśa ca bālānāma ayikaḥ parabhuḥ |
Saṃcārakaḥ koka nado gṛdhravaktraśa ca jambukaḥ (IX.44.69)

Balanama (balānāma) - Shalya Parva (IX.44.69), (IX.44.72). May be identified with Jat Gotra - Bal (bala)

acalaḥ kanakākṣaśa ca bālānāma ayikaḥ parabhuḥ |
Saṃcārakaḥ koka nado gṛdhravaktraśa ca jambukaḥ (IX.44.69)

yogayuktā mahātmānaḥ satataṃ barāhmaṇa pariyāḥ |
Paitāmahā mahātmāno mahāpāriṣathāśa ca ha
yauvanasdāśa ca bālāśa ca vṛddhāśa ca janamejaya (IX.44.72)

Loha (loha) - Shalya Parva (IX.44.70). May be identified with Jat Gotra - Lohan (lohana)

lohāśa vaktro jaṭharaḥ kumbhavaktraśa ca kuṇḍakaḥ |
Madgugrīvaśa ca kṛṣṇaujā haṃsavaktraśa ca candra bhāḥ (IX.44.70)

Kundaka (kuṇḍaka) - Shalya Parva (IX.44.70), (IX.44.71). May be identified with Jat Gotra - Kundu (kuṇḍū)

lohāśa vaktro jaṭharaḥ kumbhavaktraśa ca kuṇḍakaḥ |
Madgugrīvaśa ca kṛṣṇaujā haṃsavaktraśa ca candra bhāḥ (IX.44.70)

pāṇikūrmā ca śambūkaḥ pañcavaktraśa ca śikṣakaḥ |
Cāṣa vaktraśa ca jambūkaḥ śākavaktraśa ca kuṇḍakaḥ (IX.44.71)

Varaha (varāhā) - Shalya Parva (IX.44.74). May be identified with Jat Gotra - Varaha (varāhā).

kūrmakukkuṭavaktrāśa ca śaśolūka mukhāsa tadā |
Kharoṣṭravadanāśa caiva varāhavadanāsa tadā (IX.44.74)

tasmiṃsa tīrdavare sanātvā sakanthaṃ cābhyarcya lāṅgalī |
Barāhmaṇebhyo thathau rukmaṃ vāsāṃsya ābharaṇāni ca (IX.45.93)

Lambakarna (lambakarṇa) - Shalya Parva (IX.44.74). May be identified with Jat Gotra - Lamba (lāmbā)

dīrghagrīvā dīrghanakhadīrghapādaśiro bhujāḥ |
Piṅgākṣā nīlakaṇṭhāśa ca lambakarṇāśa ca bhārata (IX.44.99)

Anjana (añjana) - Shalya Parva (IX.44.100). May be identified with Jat Gotra - Anjana (āṃjana)

vṛkodara (Vrika+Udar) nibhāśa caiva ke cida añjanasaṃnibhāḥ |
Śavetāṅgā lohitagrīvāḥ piṅgākṣāśa ca tadāpare
kalmāṣā bahavo rājaṃśa citravarṇāśa ca bhārata (IX.44.100)

Kharanana (kharānana) - Shalya Parva (IX.44.103). May be identified with Jat Gotra - Kharand or Kharra (kharrā) |
Pāśodyata karāḥ ke cida vayāditāsyāḥ kharānanāḥ

pṛdva akṣā nīlakaṇṭhāśa ca tadā parighabāhavaḥ (IX.44.103)

Tomarapanaya (tomarapāṇaya) - Shalya Parva (IX.44.105). May be identified with Jat Gotra - Tomar (tomara)

gadā bhuśuṇḍi hastāśa ca tadā tomarapāṇayaḥ |
Asi madgarahastāśa ca daṇḍahastāśa ca bhārata (IX.44.105)

Like what you read? Consider supporting this website: