The Sun-Worshipping Sakadvipiya Brahmanas
by Martina Palladino | 2017 | 62,832 words
This page relates ‘Sanskrit text’ of study dealing with the Sun-Worshipping Sakadvipiya Brahmanas (i.e., the Shakdwipiya Brahmin) by researching their history, and customs from ancient times to the present. The Sakadvipiya Brahmanas have been extensively studied since the 19th century, particularly for their origins and unique religious practices.
Go directly to: Footnotes.
1. Sanskrit text
A substantial part of the compared sections edited by von STIETENCRON (1966) was translated into Italian for my M.A. thesis (I Maga Brāhmaṇa tra eredità iranica e sinecismo indiano). In order to complete my translation and the analysis of the Purāṇic passages, the second half is presented and translated into English here.[1]
Sāmba-purāṇa 3 / Bhaviṣya-purāṇa I. 72
vasiṣṭha uvāca | sumantur uvāca |
śṛṇuṣvāvahito rājaṃs tasya tacchāpakāraṇam[2] / 9a | durvāsā nāma bhagavān rudrasyāṃśasamudbhavaḥ // 14 aṭamānaḥ sa bhagavāṃs trīl lokān pracacāra ha / atha prāpto dvāravatīṃ madhusaṃjñocitāṃ purā // 15 tam āgatam ṛṣiṃ dṛṣṭvā sāṃbo rūpeṇa garvitaḥ / piṃgākṣaṃ kṣudhitaṃ[3] rūkṣaṃ virūpaṃ sukṛśaṃ tathā // 16 anukārāspadaṃ cakre darśane gamane tathā / dṛṣṭvā tasya mukhaṃ sāṃbo vakraṃ[4] cakre tathātmanaḥ // 17 mukhaṃ kurukulaśreṣṭha garvito yauvanena tu / atha kruddho mahātejā durvāsā ṛṣisattamaḥ // 18 sāṃbaṃ covāca bhagavān vidhunvan mukham ātmanaḥ / yasmād virūpaṃ māṃ dṛṣṭvā svātmarūpeṇa garvitaḥ // 19 gamane darśane mahyam anukāraṃ samācaraḥ / tasmāt tu kuṣṭharogitvam acirāt tvaṃ gamiṣyati // 20 |
Bhaviṣya-purāṇa I. 66
sāṃba uvāca ................. mohān mayopahasito durvāsāḥ kopito[5] muniḥ / tato 'haṃ tasya śāpena mahākuṣṭham[6] avāptavān // 30 tato 'haṃ pitaraṃ gatvā kuṣṭharogābhipīḍitaḥ[7] / lajjamāno 'tigarveṇa idaṃ vākyam athābruvam[8] // 31 tāta sīdati me gātraṃ svaraś ca parihīyate / ghorarūpo mahāvyādhir vapur eṣa jighāṃsati // 32 aśeṣavyādhirājñāhaṃ pīḍitaḥ krūrakarmaṇā / vaidyair oṣadhibhiś caiva na śāṃtir mama vidyate // 33 so 'haṃ tvayā hy anujñātas tyaktum icchāmi jīvitam / yadi vāham anugrāhyas tato 'nujñātum arhasi // 34 ityuktavākyaḥ sa pitā putraśokābhipīḍitaḥ / pitā kṣaṇaṃ tato dhyātvā mām evaṃ vākyam uktavān // 35 dhairyam āśrayatāṃ putra mā śoke ca manaḥkṛtāḥ / haṃti śokārditaṃ vyādhiḥ śuṣkaṃ tṛṇam ivānalaḥ // 36 devatārādhanaparo bhava putraka mā śucaḥ / ity ukte ca mayā prokto devam ārādhayāmi kam // 37 kam ārādhya vimucye 'ham tāta rogaiḥ samaṃtataḥ / 38a ................. |
Sāmba-purāṇa 3 / Bhaviṣya-purāṇa I. 73
sāṃbena punar apy evaṃ durvāsāḥ kopito muniḥ /[9] bhāvyenārthena cātyarthaṃ pūrvānusmaraṇena vai // 51[10] prāptavān sumahac chāpaṃ sāṃbo vai manujottamaḥ // tacchāpān musalaṃ jātaṃ kulaṃ yenāsya pātitam[11] // 52[12] –44[13] |
Sāmba-purāṇa 25 / Bhaviṣya-purāṇa I. 128
vasiṣṭha uvāca | sumantur uvāca |
stuvaṃs tatra[14] tataḥ sāṃbaḥ kṛśo dhamanisaṃtataḥ / rājan nāmasahasareṇa sahasrāṃśuṃ divākaram // 1–1 khidyamānaṃ tu taṃ[15] dṛṣṭvā sūryaḥ kṛṣṇātmajaṃ tadā / svapne 'smai[16] darśanaṃ dattvā punar vacanam abravīt // 2–2 |
|
sūrya uvāca | śrīsūrya uvāca |
sāṃba sāṃba mahābāho śṛṇu jāṃbavatīsuta / alaṃ nāmasahasreṇa paṭhasvemaṃ stavaṃ śubham[17] // 3–3 yāni nāmāni guhyāni[18] pavitrāṇi śubhāni ca / tāni te kīrtayiṣyāmi śrutvā tvam avadhāraya[19] // 4–4 (oṃ) vikartano[20] vivasvāṃś ca mārtaṇḍo[21] bhāskaro raviḥ / lokaprakāśakaḥ śrīmāĺ lokacakṣur graheśvaraḥ // 5–5 lokasākṣī trilokeśaḥ kartā hartā tamisrahā / tapanas tāpanaś caiva śuciḥ saptāśvavāhanaḥ // 6–6 gabhastihasto brahmā ca sarvadevanamaskṛtaḥ / ekaviṃśatir ity eṣa stava iṣṭaḥ sadā mama // 7–7 śarīrārogyadaś caiva dhanavṛddhiyaśaskaraḥ / stavarāja iti khyātas triṣu lokeṣu viśrutaḥ // 8–8 ya etena mahābāho dve saṃdhye 'stamanodaye / stauti māṃ praṇato bhūtvā sarvapāpaiḥ pramucyate // 9–9 kāyikaṃ vācikaṃ cāpi[22] mānasaṃ[23] yac ca duṣkṛtam / tat sarvam ekajāpyena[24] praṇaśyati mamāgrataḥ // 10–10 eṣa jāpyaś ca homaś ca saṃdhyopāsanam[25] eva ca / balimantro[26] 'rghyamantraś[27] ca dhūpamaṃtras tathaiva ca // 11–11 annapradāne snāne ca praṇipāte pradakṣiṇe / pūjito 'yaṃ mahāmaṃtraḥ sarvavyādhiharaḥ[28] śubhaḥ // 12–12 evam uktvā tu[29] bhagavān bhāskaro jagadīśvaraḥ[30] / āmaṃtrya kṛṣṇatanayaṃ tatraivāṃtaradhīyata[31] // 13–13 sāṃbo 'pi stavarājena stutvā saptāśvavāhanam / pūtātmā[32] nīrujaḥ śrīmāṃs tasmād rogād vimuktavān // 14–14 *** |
Sāmba-purāṇa 11 / Bhaviṣya-purāṇa I. 79
.................. viśvakarmovāca tavātitejasāviṣṭam[33] idaṃ rūpaṃ suduḥsaham /[34] asahanti tu sā saṃjñā vane vasati[35] śādvale // 36–47 drakṣyate[36] tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm /[37] rūpārthaṃ bhavato 'raṇye caraṃtīṃ[38] sumahat tapaḥ // 37–48 |
|
mataṃ me brahmaṇo vākyaṃ yadi te deva rocate / nirvartayāmy adya tava kāṃtam ariṃdama // 38 (rūpaṃ vivasvataś cāsīt tiryag ūrdhvam adhaḥ samam / tenāpi[39] pīḍito devo rūpeṇa tu divaspatiḥ[40] // 39) |
rūpaṃ te brahmaṇo vākyād yadi vai rocate vibho /[41] praśātyāmi devendra śreyo 'rthaṃ jagataḥ prabho // 49 |
saṃtuṣṭas tasya tad vākyaṃ bahu mene mahātapāḥ /[42] tato 'nvajānat tvaṣṭāraṃ rūpanirvartanāya tu[43] // 40–50 viśvakarmābhyanujñātaḥ[44] śākadvīpe vivasvataḥ /[45] bhramin[46] āropya tat tejaḥ śātayāmāsa[47] tasya vai // 41–51 ājānu[48] likhitaś cāsau nipuṇaṃ viśvakarmaṇā /[49] nābhyanandat tal likhanaṃ[50] tatas tenāvatāritaḥ[51] // 42–52 |
|
tat tu niṣpāditaṃ rūpaṃ tejasāpahṛtena tu / | tatra tad bhāsitaṃ rūpaṃ tejasā prakṛtena tu / |
kāṃtāt kāṃtataraṃ bhūtvā adhikaṃ[52] śuśubhe tataḥ // 43–53 dadarśa yogam āsthāya svāṃ bhāryāṃ vaḍavāṃ tadā[53] /[54] adhṛṣyāṃ[55] sarvabhūtānāṃ tejasā svena saṃvṛtām // 44–54 aśvarūpeṇa mārtaṃḍas tāṃ mukhe samabhāvayat[56] /[57] maithunāya viceṣṭantī[58] parapuṃso viśaṃkayā // 45 sā tadvivasvataḥ[59] śukraṃ nāsikābhyāṃ nirāvamat[60] /[61] devau tasyāmajāyetām aśvinau bhiṣajāṃ varau // 46[62] .............. |
Sāmba-purāṇa 12 / Bhaviṣya-purāṇa I. 121
sāṃba uvāca | śatānīka uvāca |
śarīralikhanaṃ[63] bhanor uktaṃ saṃkṣepatas tvayā / vistarāc chrotum icchāmi tan mamācakṣva suvrata // 1–1 |
|
nārada uvāca | sumantur uvāca |
pitur gṛhaṃ gatāyāṃ tu[64] saṃjñāyāṃ yadunaṃdana[65] / bhāskaraś ciṃtayāmāsa saṃjñā madrūpakāṃkṣinī[66] // 2–2 yātā pitur gṛhaṃ yac ca tapas tepe yaśasvinī / tasmān manīṣitaṃ tasyāḥ pūrayāmi manoratham // 3 etasminn aṃtare brahmā tatrāgatya divākaram / |
|
ūce madhurayā vācā raveḥ prītikaraṃ vacaḥ // 4 | abravīn madhurāṃ vācāṃ raveḥ prītikarāṃ śubhām // 3 |
ādidevo 'si devānāṃ vyāptam etat tvayā jagat[67] / śvaśuro viśvakarmā te rūpaṃ nirvartayiṣyati // 5–4 evam uktvā raviṃ brahmā viśvakarmānam[68] abravīt / nirvartayāsya rūpaṃ tvaṃ mārtaṃḍasya tu śobhanam[69] // 6–5 tato brahmasamādeśād bhramim[70] āropya bhāskaram / rūpaṃ nirvartayāmāsa viśvakarmā śanaiḥ śanaiḥ // 7–6 tatas tuṣṭāva taṃ brahmā sarvair devagaṇaiḥ[71] saha / guhyair nānāvidhaiḥ stotrair vedavedāṃgasaṃmitaiḥ[72] // 8–7 .................[73]................. |
Sāmba-purāṇa 14 / Bhaviṣya-purāṇa I. 123
sāṃba uvāca | śatānīka uvāca |
bhūyo 'pi kathayasvemāṃ[74] kathāṃ sūryasamāśritām / na tṛptim adhigacchāmi kathāṃ śṛṇvann imāṃ śubhām[75] // 1–1 |
|
nārada uvāca | sumantur uvāca |
ādityasya[76] kathāṃ divyāṃ[77] sarvapāpapraṇāśinīm / vakṣyāmi kathitāṃ pūrvaṃ brahmaṇā lokabhāvinā[78] // 2–2 ṛṣyaḥ paripṛcchaṃti brahmaloke pitāmaham / tāpitāḥ sūryakiraṇais tejasā saṃpramohitāḥ[79] // 3–3 |
|
ṛṣaya ūcuḥ ko 'yaṃ dīpto mahātejā vahniraśmisamaprabhaḥ[80] / etad veditum icchāmaḥ prabhavo[81] 'sya kutaḥ prabho // 4–4 brahmovāca tamobhūteṣu sarveṣu[82] naṣṭe sthāvarajaṃgame / pravṛtte guṇahetutve pūrvaṃ buddhir ajāyata // 5–5 ahaṃkāras tato jāto mahābhūtapravartakaḥ / vāyvagnijalakhaṃ[83] bhūmis tatas tv aṇḍam ajāyata // 6–6 tasmiṃs tv[84] aṇḍa[85] ime lokāḥ sapta vai saṃpratiṣṭhitāḥ / pṛthivī[86] saptabhir dvīpaiḥ[87] samudraiś caiva[88] saptabhiḥ // 7–7 tatra cāvasthitā hy āsann[89] ahaṃ viṣṇur maheśvaraḥ / vimūḍhās tapasā[90] sarve pradhyāyann īśvaraṃ param[91] // 8–8 tato 'cintyaṃ mahat tejaḥ[92] prādurbhūtaṃ tamonudam / dhyānayogena cāsmābhir vijñātaḥ savitā[93] tadā[94] // 9–9 jñātvā ca paramātmānaṃ sarva eva pṛthak pṛthak / divyābhiḥ stutibhir[95] devās taṃ stotum[96] upacakramuḥ // 10–10 ādidevo 'si devānām īśvarāṇāṃ[97] tvam īśvaraḥ / ādikartāsi bhūtānāṃ devadevo divākara[98] // 11–11 ...................[99]................ stutaḥ[100] sa bhagavān evaṃ[101] taijasaṃ[102] rūpam āsthitaḥ / uvāca vācaṃ kalyānīṃ ko varo vaḥ pradīyatām // 26–25 brahmovāca tavātitaijasaṃ rūpaṃ na kaścit soḍhum utsahet / uvāca vācaṃ kalyānīṃ ko varo vaḥ pradīyatām // 26[103] –25[104] sahanīyaṃ bhavatv etad dhitāya jagataḥ prabho // 27[105] –26[106] evam astv iti so 'py[107] uktvā bhagavān dinakṛd vibhuḥ[108] / lokānāṃ kāryasiddhyarthaṃ gharmavarṣahimapradaḥ[109] // 28[110] –27[111] ataḥ sāṃkhyāś ca yogāś ca ye cānye mokṣakāṃkṣiṇaḥ / dhyāyanti dhyānino nityaṃ hṛdayasthaṃ divākaram // 29[112] –28[113] sarvalakṣaṇahīno 'pi yukto vā sarvapātakaiḥ / sarvaṃ tarati vai[114] pāpaṃ devam arkaṃ[115] samāśritaḥ // 30[116] –29[117] agnihotraṃ ca vedāś ca yajñāś ca bahudakṣiṇāḥ / bhānor bhaktinamaskārāt[118] kalāṃ nārhaṃti[119] ṣoḍaśīm // 31[120] –30[121] tīrthānāṃ paramaṃ tīrthaṃ maṃgalānāṃ ca maṃgalam / |
|
pavitrāṇāṃ pavitraṃ[122] ca prapadyet taṃ[123] divākaram // 32[124] | pavitraṃ ca pavitrāṇāṃ taṃ prapadye divākaram // 31[125] |
brahmādyaiḥ saṃstutaṃ devair ye namasyanti[126] bhāskaram / | |
sarvakilbiṣanirmuktāḥ sūryalokaṃ vrajanti te // 33[127] | nirmuktāḥ kilbiṣaiḥ sarvais te yānti ravimandiram // 32[128] .............. |
Sāmba-purāṇa 15 / Bhaviṣya-purāṇa I. 123
sāṃba uvāca | śatānīka uvāca |
śarīralikhanaṃ bhānoḥ[129] kathaṃ vai pratipāditam[130] / devair vā ṛṣibhir[131] vāpi tan mamākhyātum arhasi[132] // 1–34[133] |
|
nārada uvāca | sumantur uvāca |
brahmaloke sukhāsīnaṃ brahmāṇaṃ sasurāsuram[134] / ṛṣayaḥ samupāgamya[135] idam ūcuḥ samāhitāḥ // 2–35[136] bhagavann aditeḥ[137] putro ya eṣa divi rājate / |
|
mārtaṃḍa iti vikhyātaḥ tigmatejā mahātapāḥ // 3 | tenāṃdhakāro nikṛttaḥ so 'yam jājvalatīti hi // 36[138] |
asya tejobhir akhilaṃ jagat sthāvarajaṃgamam / | |
kliśyamānam anākrandam upekṣasi kathaṃ prabho // 4 vayam apy āhitāśaṃkās[139] tejasā saṃpramohitāḥ / |
nāśam āyāti deveśa yathā kliṣṭaṃ[140] nadītaṭam // 37[141] vayam ca pīḍitāḥ sarve tejasā tasya mohitāḥ / padmaś cāyaṃ yathā mlāno yo 'yaṃ yonis tava prabho // 38[142] |
divi bhuvy antarikṣe ca śarma nopalabhāmahe // 5– | |
tathā kuru surajyeṣṭha yathā tejaḥ praśāmyati //–39[143] | |
evam uktas tu bhagavān uvāca kamalāsanaḥ / | evam uktaḥ sa bhagavān padmayoniḥ prajāpatiḥ / uvāca bhagavān brahmā devān viṣṇupurogamān /–40[144] mahādevena sahitā indreṇa ca mahātmanā // |
tam eva śaraṇaṃ devaṃ gacchāmaḥ sahitā vayam[145] // 6–41[146] | |
tatas tam udayodagraṃ śailarājāvataṃsakam / saprajāpatayaḥ[147] sarve saṃstotum upacakramuḥ // 7 |
tatas te sahitāḥ sarve brahmaviṣṇvādayaḥ surāḥ / gatvā te śaraṇaṃ sarve bhāskaraṃ lokabhāskaram / 42[148] stotuṃ pracakramuḥ sarve bhaktinamrāḥ samaṃtataḥ / keśādidevataḥ sarvā[149] bhaktibhāvasamanvitāḥ // 43[150] |
brahmovāca | brahmaviṣṇvīśā ūcuḥ |
namo namaḥ suravara tigmatejase[151] 8a– | namo namaḥ suravara saṃstutāya vai // jaḍāṃdhamūkān badhirān sakuṣṭhān saśvitriṇo 'ṃdhān vidhavraṇāvṛtān[152] /156 karoṣi tān eva punar navān-t-sadā[153] ato mahākāruṇikāya te namaḥ // 44 |
............. | ..............[154]........... |
stutaḥ sa bhagavān evaṃ prajāpatimukhaiḥ suraiḥ / | |
matvā[155] teṣām abhiprāyam uvāca bhagavān idam[156] // 15–53a[157] | |
hitaṃ copahitaṃ[158] nityaṃ gāyatraṃ yad vacaḥ param / tad vai brūta surāḥ kṣipraṃ kiṃ mayā krīyatāṃ svayam // 16– |
|
viśvakarmā tavādeśāt karotu tava saumyatām //–54b | |
labdhānujñās tatas te tu surāḥ saṃhṛṣṭamānasāḥ /–53b tvaṣṭāraṃ pūjayāmāsur manovākkāyakarmabhiḥ // 17–54a tatas taṃ tejaso rāśīm sarvakarmavidhānavit / bhramim āropayāmāsa viśvakarmā vibhāvasum // 18–55 amṛtenābhiṣiktasya stūyamānasya cāraṇaiḥ / tejasaḥ śātanaṃ cakre viśvakarmā śanaiḥ śanaiḥ // 19–56 tataḥ prabhṛti devasya caraṇau nityasaṃvṛtau / |
|
ājānulikhitaś cāsau surāsuramahoragaiḥ / nābhyanandat[159] [160] sa likhanaṃ tatas tenāvatāritaḥ // 20 |
ājānulikhitaś cāsau surāsurapūjitaḥ /164 nābhyanaṃdat tato deva ullekhanam ataḥ param // 57[161] |
tataḥ prabhṛti devasya caraṇau nityasaṃvṛtau / | |
tāpayan hlādayaṃś[162] caiva yuktatejo 'bhavat[163] tadā // 21–58 śātitaṃ cāsya yat tejas tena cakraṃ[164] vinirmitam /[165] yena[166] viṣṇur jaghānogrān dānavān amitaujasaḥ[167] // 22–59 śulāśaktigadāvajraśarāsanaparaśvadhān[168] /[169] daivatebhyo[170] dadau kṛtvā viśvakarmā mahāmatiḥ // 23–60 |
|
brahmavaktrodbhavaṃ stotraṃ saṃdhyayor ubhayor japan / | tridevanirmitaṃ stotraṃ saṃdhyayor ubhayor japan /[171] |
kulaṃ punāti puruṣo vyādhibhir na ca pīḍyate // 24–61 prajāvān siddhakarmā ca jīvet sāgraṃ śaracchatam[172] /[173] putravān dhanavāṃś caiva sarvatraivāparājitaḥ[174] / 25– |
|
vibhinnaprāṇasaṃghātaḥ sāvitraṃ[175] lokam āpnuyāt // 26 | hitvā puraṃ bhūtamayaṃ gacchet sūryamayaṃ puram // 62[176] ..........[177]........... śātitās tejaso bhāgā ye ca syur daśa paṃca ca / tasyaiva tena śarvasya kṛtaṃ śūlaṃ mahātmanā // 78[178] cakraṃ viṣṇor vasūnāṃ ca śaṃkarasya ca dāruṇam / ṣaṇmukhasya tathā śaktiḥ śibikā dhanadasya ca / 79[179] anyeṣāṃ cāsurārīṇāṃ śastrāṇy ugrāṇi yāni vai / yakṣavidyādharāṇāṃ ca tāni cakre ca viśvakṛt // 80[180] tataś ca ṣoḍaśaṃ bhāgaṃ bibharti bhagavān raviḥ / tattejasaḥ paṃcadaśa śātitā viśvakarmaṇā // 81[181] tataḥ surūpadṛg bhānur uttarān agamat kurūn / dadarśa tatra saṃjñāṃ ca vaḍavārūpadhāriṇīm // 82[182] ................ |
*** |
Sāmba-purāṇa 4 / Bhaviṣya-purāṇa I. 74
bṛhadbala uvāca | śatānīka uvāca |
sthāpito yadi sāṃbena sūryaś caṃdrasarittaṭe / tasmān nādyam[183] idaṃ sthānaṃ yathaitad bhāṣitaṃ tvayā[184] // 1–1 |
|
vasiṣṭha uvāca | sumantur uvāca |
ādyaṃ sthānam idaṃ bhānoḥ paścāt sāṃbena nirmitam[185] / vistareṇāsya cādyatvaṃ[186] kathyamānaṃ nibodha me // 2–2 anāyo[187] lokanātho 'sau[188] raśmimālī[189] jagatpatiḥ[190] // mitratve 'vasthito[191] devas tapas tepe narādhipa[192] // 3–3 anādinidhano brahmā nityaś cākṣara[193] eva ca / sṛṣṭvā prajāpatīn sarvān[194] sṛṣṭvā ca vividhāḥ prajāḥ / 4–4 |
|
sasarja mukhato devaṃ pūrvam aṃbujasannibham // |
|
tataḥ sa ca[197] sahasrāṃśur avyaktaḥ puruṣaḥ svayam / kṛtvā dvādaśadhātmānam adityām udapadyata / 5–7 indro dhātā ca parjanyaḥ pūṣā tvaṣṭā 'ryamā bhagaḥ / vivasvān viṣṇur aṃśuś[198] ca varuṇo mitra eva ca // 6–8 ābhir[199] dvādaśabhis tena sūryeṇa paramātmanā[200] / sarvaṃ[201] jagad idaṃ vyāptaṃ mūrtibhis tu narādhipa // 7–9 tasya yā prathamā mūrtir ādityasyendrasaṃjñītā / |
|
sthitā sā devarājatve devānām anuśāśinī // 8 | sthitā sā devarājatve dānavāsuranāśinī // 10 |
dvitīyārkasya[202] yā mūrtir nāmnā dhāteti kīrtitā / sthitā prajāpatitve sā vividhāḥ[203] sṛjate prajāḥ // 9–11 tṛtīyārkasya[204] yā mūrtiḥ parjanya iti viśrutā / |
|
megheṣv avasthitā sā tu varṣate ca gabhastibhiḥ // 10 | kareṣv eva sthitā sā tu varṣaty amṛtaṃ eva hi // 12 |
caturthī tasya yā mūrtir nāmnā pūṣeti viśrutā / anne vyavasthitā[205] sā tu prajāḥ puṣṇāti nityaśaḥ[206] // 11–13 paṃcamī tasya yā mūrtir[207] nāmnā tvaṣṭeti viśrutā / sthitā vanaspatau[208] sā tu oṣadhīṣu[209] ca sarvaśaḥ // 12 mūrtiḥ ṣaṣṭhī raver yā tu aryamā iti[210] viśrutā / vāyoḥ saṃcaraṇārthā sā deheṣv eva samāśritā // 13 vanaspatiṣu sā nityam oṣadhīṣu ca vai sthitā // 14 ṣaṣṭhī mūrtis tu yā tasya aryameti ca viśrutā / prajāsaṃvaraṇārthaṃ sā pureṣv eva sthitā sadā // 15 bhānor yā saptamī mūrtir nāmnā bhaga iti śrutā[211] / |
|
bhūmau vyavasthitā sā tu śarīreṣu ca dehinām // 14 | bhūmau vyavasthitā sā tu kṣmādhareṣu ca bhārata// 16 |
mūrtir yā cāṣṭamī cāsya[212] vivasvān iti viśrutā[213] / agnau vyavasthitā sā tu pacaty[214] annaṃ śarīrinām // 15–17 |
|
navamī citrabhānor[215] yā mūrtir viṣṇuś ca nāmataḥ / prādurbhavati sā nityaṃ devānām arisūdanī // 16 daśamī tasya yā mūrtir aṃśumān iti viśrutā / vāyau pratiṣṭhitā sā tu prahlādayati[217] vai prajāḥ // 17 |
navamī citrabhānor yā mūrtir aṃśur iti smṛtā[216] / vīra candre sthitā sā tu āpyāyayati vai jagat // 18 mūrtir yā daśamī tasya viṣṇur ity abhidhīyate / prādurbhavati sā nityaṃ gīrvāṇārivināśinī // 19 |
mūrtis tv ekādaśī yā tu bhānor varuṇasaṃjñitā / sā jīvayati vai[218] kṛtsnaṃ jagad apsu pratiṣṭhitā[219] // 18–20 (apāṃ sthānaṃ samudras tu varuṇo 'psu[220] pratiṣṭhitaḥ / tasmād vai procyate nāmnā[221] sāgaro varuṇālayaḥ //) 19–21 mūrtir yā dvādaśī bhānor nāmato mitrasaṃjñitā / lokānāṃ sā hitārthāya[222] sthitā caṃdrasarittaṭe // 20–22 |
|
vāyubhakṣas tapas tepe sthito maitreṇa cakṣuṣā / | vāyubhakṣā tapas tepe yuktā maitre ṇa cakṣuṣā / |
anugṛhṇan sadā bhaktān varair nānāvidhais tu saḥ[223] // 21–23 evam ādyam idaṃ sthānaṃ paścāt sāṃbena nirmitaṃ[224] / tatra mitraḥ sthito yasmāt tasmān mitravanaṃ[225] smṛtam // 22–24 |
|
tam ārādhya[226] mahābāho sāṃbenāmitatejasā / tatprasādāt tadādeśāt pratiṣṭhā tasya vai kṛtā // 25 |
|
evaṃ dvādaśabhis tena savitrā paramātmanā / 23 | ābhir dvādaśabhis tena bhāskareṇa mahātmanā / |
kṛtsnaṃ jagad idaṃ vyāptaṃ mūrtibhis tu narādhipa //[227] –26 tasmād vaṃdyo namasyaś ca dvādaśasv āsu[228] mūrtiṣu / bhaktimadbhir narair nityaṃ tadgatenāntarātmanā // |
|
ye namasyaṃti cādityaṃ narā bhaktisamanvitāḥ / 27 te yāsyaṃti paraṃ sthānaṃ tiṣṭhed yatrāṃbujeśvaraḥ / |
|
ity evaṃ[229] [230] dvādaśādityaṃ jagaj jñātvā tu mānavaḥ / nityaṃ śrutvā paṭhitvā ca sūryaloke mahīyate // 24 |
ity evaṃ dvādaśātmānam ādityaṃ pūjayet tu yaḥ // 28 sa muktaḥ sarvapāpebhyo yāti helisalokatām // 29 |
Sāmba-purāṇa 42
vasiṣṭha uvāca kṛtvā devagṛhaṃ sāṃba ānayitvā234 tu yājakān / ājagāmātha dharmātmā yatra saṃnihito raviḥ // 1 ye te mitravanaṃ śrutvā[231] devamānasapannagāḥ[232] / ṛṣayaḥ saiddhavidyādhrā gaṃdharvoragaguhyakāḥ // 2 dikpālā lokapālāś ca grahā[233] yakṣāś ca dhārmikāḥ / saprajāpatayaḥ sarve gaṃtuṃ pratyupacakramuḥ // 3 upavāsaparāḥ kecit kecid ātmani tatparāḥ / trivṛtādhvaparāḥ[234] kecit kecij jāpyasamanvitāḥ // 4 dārucāpadharāḥ[235] kecit kecit sarvārthagāminaḥ / apare niyatāhārā nirāhārās[236] tathāpare // (5) tyaktvā dehagatāṃ ciṃtāṃ ravidhyānaparāyaṇāḥ / māsapakṣopavāsena kecil[237] laṃghanam ātmani // 5[238] acireṇaiva kālena saṃprāpya lavaṇodadhim / dṛṣṭvā tapovanaṃ ramyaṃ lavaṇodadhim āśritam / 7 nānāpuṣpaphalopetaṃ devagaṃdharvasevitam / ṛṣayaḥ[239] paryupāsante kramaṃ hitvā tataḥ sadā // 8 aparo ravilokas tu sādṛśyāt kīrtito bhuvi / sarve te harṣam āpannā[240] dṛṣṭvā ramyaṃ tapovanam / 9 ramaṇyaṃ sarvakāryeṣu sarvabhūtopakārakam / sarvaprāṇisukhāvāsaṃ nirmitaṃ viśvakarmaṇā // 10 vasiṣṭha uvāca nārado 'py atha śāstraṃ tat sadā paṭhati[241] buddhimān / sādhu sāṃba mahābhāga bhaktimān asi yādava / 11 yeneyam īdṛśī yā tu kṛtā[242] tv arcā sanātanī / tvatprasādena[243] sāvitraṃ yat paśyāmas[244] tapovanam // 12 śrutvā tan nirmalaṃ vākyaṃ sāṃbaḥ paramadharmavān / praṇidhāya śiro bhūmau devaṃ vijñāpayat tataḥ // 13 yat tvayodāhṛtaṃ pūrvaṃ sāṃnidhyaṃ sthānam uttamam / mamaivānugrahād eva[245] pūjānugrahakāriṇā[246] // 14 [asti me kṛpayā kiñcidvada saumya vibhāvasoḥ / kṣīṇagātrendriyaprāṇo girā cāpyatimandayā // 15][247] jñātvā bhaktyanvitaṃ[248] sāṃbaṃ devo vacanam abravīt / tyaja kīrtikṛtāṃ cintāṃ matsthāne yadunaṃdana // 16 pūrvadattaṃ mayā vācā prasādaṃ śṛṇu yādava / asmił lavaṇodatīre[249] tāpasāḥ pūrvamānavāḥ / 17 matprasādaṃ ca kāṃkṣantaḥ kliṣṭvā[250] varṣaśatān bahūn / tān dṛṣṭvā tāpasāṃs[251] tatra kṛpā me vikṛtā hṛdi // 18 brūta vatsā yathā nyāyaṃ yathāvac cāvalaṃbanam[252] / satyadharmārthayuktārthān prārthayadhvam anuttamān[253] // (19) śrutvā tan[254] nirmalaṃ vākyaṃ devavaktrād viniḥsṛtam / mānavā harṣam āpannāḥ saṃprahṛṣṭātmamānasāḥ // 20 yadi prasanno bhagavān varaṃ dātuṃ samudyataḥ / avighnam astu naḥ stheyā tvayi[255] bhaktir vibhāvaso[256] // 21 evam astv iti so 'py[257] uktvā bhagavān dinakṛd vibhuḥ[258] / aparaṃ prārthayadhvaṃ vai varaṃ vadata mānavāḥ // 22 bhūyas tuṣṭās tu te sāṃba sarvadharmaparāyanāḥ / prārthayante varaṃ[259] śreṣṭhaṃ prahṛṣṭotphullalocanāḥ[260] // 23 munaya ūcuḥ yadi tuṣṭo mahātejā varaṃ dātuṃ samudyataḥ / tvatprasādena deveśa sraṣṭāraś ca bhavāmahe[261] // 24 vasiṣṭha uvāca tatprasanno mahātejāḥ punar vacanam abravīt / evaṃ bhavatu yūyaṃ[262] vai prajāsargaṃ prakalpsyatha[263] // 25 anyac chṛṇuta vakṣyāmi kīrtikāraṇahetunā / idaṃ tapovanaṃ ramyaṃ yad āsthānam[264] anuttamam // 26 śrutvā tan[265] nirmalaṃ vākyaṃ te vai prāhur divākaram / tvatprasādena cāsmākaṃ deva yat pratikāritam[266] / 27 kīrtyarthaṃ prati lakṣyāmo[267] rocayasva divākara / idaṃ sthānaṃ samāsādya vayaṃ tīrṇāḥ suraprabho[268] // 28 prajānāṃ ca hitārthāya (mamaivānugrahāya ca[269]) / atra kīrtiṃ kariṣyāmaḥ prasādāt tava bhāskara // 29 deva uvāca dattvā yūyaṃ mama sthānaṃ saptadvīpeṣu durlabham / manvantaram athaikaṃ ca kīrtimanto bhaviṣyatha // 30 tatra siddhāḥ sagaṃdharvā ye cānye[270] ca surottamāḥ / mama sthānaratāḥ sarve tenordhvaṃ[271] naivabhāṣitam // 31 ..................... |
Sāmba-purāṇa 43
vasiṣṭha uvāca tasmiṃs[272] tapovane deśe[273] tīre tu lavaṇodadheḥ / tiṣṭhaṃti ye ca saṃprāptā devadarśanakāṃkṣiṇaḥ // 1 jecid dhyāyaṃti pūtātmā[274] kecit tadgatamānasāḥ / yajanti havyasaṃpannāś[275] cintayanti ātmatatparāḥ // 2 gāyanti siddhagaṃdharvā[276] nṛtyanty apsaraso[277] varāḥ / vīnāhastāś[278] ca ye kecid arghahastās tathāpare // 3 kṛtāñjalipuṭāḥ kecit kecid ānatamastakāḥ / yogino yogacittāś ca munayo yatamānasāḥ[279] // 4 ṛṣayaḥ kṣāntisaṃyuktā[280] devāḥ stuvaṃti[281] bhāskaram / yātudhānās tathā yakṣāḥ siddhāś caiva mahoragāḥ // 5 dikpālā lokapālāś ca ye ca vighnavināyakāḥ / sarve bhaktiparā bhūtvā tiṣṭhanti sūryakānane // 6 kṣīṇagātrendriyaprāṇā devārādhanatatparāḥ / jāgarārtiparāḥ kliṣṭā adhvabhiḥ paripīḍitāḥ // 7 stūyamānāḥ sthitāḥ sarve bhāskarodayakāṃkṣinaḥ / tataḥ prabhātasamaye padmarāgāruṇaprabhe // 8 vimalā bhūrdiśaḥ sarvāḥ kiraṇe dyotane[282] raveḥ //[283] 9a ravirāgāruṇībhūtaṃ sāgarākāśabhūtalam / tatkṣaṇenaiva sarvāsām ekajvālatvam āgatam[284] // 10 tasyām udayavelāyāṃ viśvavaṃdyaikam[285] āspadam / vīkṣyamāṇādbhutaṃ rūpaṃ virājantaṃ divākaram // 12[286] divisthaṃ sāgarasthaṃ ca dvividhaṃ maṃḍalodyatam[287] / aparā bhagavanmūrtir jalamadhye virājate // 13[288] sarve vismayam āpannā dṛṣṭvā cādbhutadarśanam / manavo bāhusaṃvāhair avatīrṇā mahodadhim // 14[289] bāhubhiḥ saṃgṛhītvā tu[290] ānayitvā[291] tapovanam / sthāpayitvā vidhānena manavo hṛṣṭamānasāḥ // 15[292] stotraiḥ[293] stuvanti te citraiḥ sāṅgopāṅgaiḥ susaṃmitaiḥ / tvaṃ deva pralayaḥ kālaḥ kṣayaḥ kṣodaḥ[294] kṣayānalaḥ // 16[295] udbhavaḥ sthitisaṃpattiḥ prajās te cāṅgasaṃbhavāḥ[296] / śoṣavarṣahima[297] gharmaprahlādasukhaśītalam // 17[298] tvaṃ deva sṛṣṭikartā[299] ca prakṛtiḥ puruṣaḥ prabhuḥ / chāyāsaṃjñāpratiṣṭhāpi[300] nirālaṃbo nirāśrayaḥ // 18[301] āśrayaḥ sarvabhūtānāṃ namas te 'stu sadā mama / tvaṃ deva sarvataścakṣuḥ sarvataḥ sarvadā gatiḥ / 19[302] sarvadaḥ[303] sarvajñaḥ[304] sarvaḥ sarvasevyas[305] tvam ārtihā / tvaṃ deva dhyānināṃ dhyānaṃ yogināṃ yoga uttamaḥ[306] // 20[307] tvaṃ māsa[308] phaladaḥ sarvaḥ sadyaḥ pāpaharo vibhuḥ / sarvārtināśano 'nāśī karaṇaṃ karuṇā prabhuḥ // 21[309] dayāśaktiḥ kṣamāvāsaḥ saghṛṇir ghṛṇimūrtimān / tvaṃ deva sṛṣṭisaṃhārasthitirūpaḥ surādhipaḥ // 22[310] varṣakaḥ śoṣako dāhī[311] tuṣāro dahanātmakaḥ / praṇatārtiharo yogī yogamūrte namo 'stu te // 23[312] tvaṃ deva hṛdayānaṃda śiroratnaṃ[313] prabhāmaṇiḥ[314] / bodhakaḥ pāṭhako dhyāyī[315] grāhako grahaṇātmakaḥ // 24[316] tvaṃ deva niyamo nyāyī nyāyako nyāyavardhanaḥ / anityo niyato nityo nyāyamūrte namo 'stu te // 25[317] tvaṃ deva trāyase prāptān[318] pālayasy arṇavasthitān[319] / ūrdhvaṃ[320] trāsārditān[321] lokān lokacakṣur namo 'stu te // 26[322] damano 'si tvaṃ durdānto sādhyānāṃ caiva sādhakaḥ / bandhus tvaṃ bandhuhīnānāṃ namas te bandhurūpiṇe // 27[323] kuru śāntiṃ dayāvāsaḥ[324] prasīda jagataḥ pate / yad asmābhir hitaṃ vākyam abhīṣṭaṃ kīrtitaṃ prabho // 28[325] evaṃ stutvā[326] tataḥ sarve papracchuḥ pratimāṃ raveḥ / keneyaṃ nirmitā mūrtiḥ kena tvaṃ pratipāditaḥ / (29) kasmād ihāgato deva saṃśayo 'tra niyaccha naḥ // 30[327] deva uvāca tasmin kāle samādeśān nirmitā viśvakarmaṇā / sarvalokahitārthāya sā[328] surair arcitā purā // 31[329] tasmin himavataḥ pṛṣṭhe kalpavṛkṣe nidhāpitā / tasmāt tu candrabhāgāyāṃ praviṣṭā sthānakāraṇāt // 32[330] candrabhāgāc[331] ca vipāśaṃ[332] vipāśāc[333] ca śatadravam[334] / śatadravāc ca vijñeyā praviṣṭā yamunāṃ nadīm // 33[335] yamunāto jāhnavīṃ ca[336] tayānītā śanaiḥ śanaiḥ / bhāgīrathīto[337] vijñeyā modagaṅgāṃ mahānadīm[338] // 34[339] mamaivānugrahenāsau[340] tīrthānāṃ pravaraḥ smṛtaḥ / tasmād vai modagaṅgāt[341] tu praviṣṭā lavaṇodadhim // 35[342] sāṃprataṃ ca pravartadhvaṃ sthāpanaṃ me manūttamāḥ / śrutvā devās tu tad vākyaṃ nirmalaṃ prītivardhanam // 36[343] prāñjalipraṇatā bhūtāḥ stūyamānā raviṃ sthitāḥ / tato vaivasvataḥ prājñaḥ sarvadharmapraṇoditaḥ[344] /37[345] kārayāmāsa vipras[346] tu raver devālayaṃ śubham / sthāpayitvā raviṃ bhaktyā triḥsthāneṣu surottamāḥ // 38[347] nivṛttiṃ yānti sukṛto devakāryārthatatparāḥ / sarve dīkṣāparo bhūtvā bhāskarād vidhikāṃkṣiṇaḥ[348] // 39[349] yato 'dhimaṇḍalaṃ kuryus[350] tadgatair antarātmabhiḥ / likhitaṃ maṇḍalaṃ divyaṃ yathoktaṃ bhāskareṇa tu // 40[351] yathāvidhisamuddiṣṭāṃ kriyāṃ saurisamāśritām[352] / viśvakarmābhyanujñāya sarvās tā[353] mūrdhajāḥ prajāḥ // 41[354] tato nāma prakurvanti saṃprahṛṣṭatanūruhāḥ[355] / anena muṇḍitāḥ[356] sarve tena muṇḍīra[357] ucyate // 42[358] atha[359] kṛt[360] ārthasaṃjñāś ca nigamajñair udāhṛtāḥ / muṇḍipramardane dhātuḥ saṃjñāyāṃ ca vidhīyate / (43) prakarṣād[361] ardayed yena tena muṇḍīra[362] ucyate //[363] vasiṣṭha uvāca evam ādyam idaṃ sthānaṃ kīrtyate[364] ca yuge yuge / sarvapāpaharaṃ puṇyaṃ sarvatīrthamayaṃ śubham // 44[365] ye[366] tu kecin[367] narāloke bhaktiyuktārtivedakāḥ / tasmin kṣetre[368] samāpannāḥ sadyo mucyañti cārtitāḥ[369] // 45[370] kecit petur mahāmohād[371] asmiṃs tīrthe[372] vibuddhayaḥ[373] / na teṣāṃ saṃpadāṃ sthairyaṃ yadi prāptaṃ suduṣkaram[374] // 46[375] yāvat pratapate bhānur yāvac ca lavaṇodadhiḥ / yāvad bhūmidharā devās tāvat kīrtir vibhāvasoḥ // 47[376] ye ca pāpasamāyuktā jāyante bhuvi mānavāḥ / teṣām eva ravis trātā[377] ye tatkṣetrasamāśritāḥ // (48)[378] (evaṃvidho hy ayaṃ sūryaḥ sadā kāryo vijānatā / devaḥ[379] kīrtidhanākāṃkṣī[380] kiṃpunar bhuvi mānavāḥ //) 6[381] etat sthānaṃ sureśasya sarvair devair adhiṣṭhitam / śāntiṃ[382] puṣṭiṃ sukhaṃ kāmaṃ sarvabhūtārtināśanam // 7[383] etad eva hi sā kīrtiḥ kīrtitā munibhiḥ purā / atra paśyanti ye bhānum udyantaṃ mūrtisaṃsthitam // 8[384] tārayanti[385] narā[386] pūtā ātmānaṃ gotravardhanam / yāṃ yāṃ kriyāṃ samāraṃbhet sūryakṣetreṣu mānavaḥ // 9[387] tāṃ tāṃ siddhim avāpnoti iha loke paratra[388] ca / jaṃbūdvīpo mahādvīpaḥ karmabhūmir anuttamaḥ // 10[389] yatreyam īdṛśī kīrtir devenaiva[390] prakīrtitā / yatra dṛśyet[391] sahasrāṃśur[392] nityāśvāsodyatair[393] janaiḥ // 11[394] ekā mūrtir dvidhā kṛtvā bhūtaleṣv avatāritā / pratyuṣe caiva muṇḍīraṃ ye paśyanti narāḥ sakṛt // 12[395] na kadācid bhayaṃ śokaṃ rogaṃ[396] teṣāṃ prapadyate / (13) kālahṛt kālaprītyāṃ[397] ca madhyāhne ye tv avekṣakāḥ //[398] teṣām eva sukhodarko 'cireṇaiva prajāyate[399] / (14) sāṃbakṛtapure bhānuḥ sāyāhne yair udīkṣitaḥ //[400] sadyaḥ saṃpadyate teṣāṃ dharmakāmārthasādhanam / (15) evaṃ yuktiṃ samādhāya sarvadharmaparāyaṇāḥ //[401] kīrtayitvā raveḥ kīrtiṃ jagmuḥ sūryālayaṃ prati (// 16) prajāpatīnām idam ālayaṃ raver vidhāyitaṃ[402] devavarānukaṃpitam / vighātakās tatra patanty asādhavo vahneḥ śikhāyāṃ śalabhā iva kṣaṇāt // 17[403] |
Sāmba-purāṇa 84 (S. I. = 84) / Bhaviṣya-purāṇa I. 120
[The concluding chapter of the Sāmba-purāṇa]
śrīsāṃba uvāca |
viṣṇur uvāca kuṣṭharogādyupadravaiḥ[405] / |
bhagavan[404] prāṇinaḥ sarve bhagavan prāṇinaḥ sarve |
viṣarogādyupadravaiḥ / duṣṭagrahopaghātaiś ca sarvakālam upadrutāḥ / 1 ābhicārikakṛtyābhiḥ sparśarogaiś ca dāruṇaiḥ / |
sadā saṃpīḍyamānās te tiṣṭhanti munisattama // 1 yena karmavipākena saṃbhavanti mahāmate / tat sarvaṃ śrotum icchāmi tvatto brahmavidyāṃbara[406] // 2 |
sadā saṃpīḍyamānās tu tiṣṭhaṃty aṃbujasaṃbhava[407] /2 yena karmavipākena viṣarogādyupadravāḥ / prabhavaṃti nṛnāṃ tan me yathāvad vaktum arhasi // 3 |
nārada uvāca | brahmovāca |
vratopavāsair yair bhānur nānyajanmani toṣitaḥ / | |
te narā yaduśārdūla kuṣṭharogādibhāginaḥ // 3 | te narā devaśārdūla graharogādibhāginaḥ // 4 .....[408]....... |
sāmba uvāca teṣām rogopaśamanaṃ jāyate ca katham mune / tat sarvaṃ śrotum icchāmi satyaṃ satyaṃ vadasva me // 4 nārada uvāca śṛṇu sāmba mahābāho kurvantu ravipūjanam / yatkṛtvā sarvarogebhyo mucyate nātra saṃśayaḥ // 5 sāmba uvāca etat sarvaṃ tvyākhyātaṃ vadhārthaṃ[409] śrutivistaraṃ / ye śrutvā[410] sarvapāpebhyo mucyate nātra saṃśayaḥ // 6 sūryam uddiśya kiṃ deyaṃ pāṭhakāya mahātmane / yena tuṣyet tu[411] bhagavān bhāskaraḥ pāpataskaraḥ // 7 nārada uvāca śṛṇu sāmba mahābāho kathayāmi tavānagha / tam eva sūryaṃ vijñāya pūjayitvā yathāvidhi // 8 gandhapuṣpākṣataiś caiva dhūpadīpais tathottamaiḥ / svarṇālaṃkāravastraiś ca śiroratnavibhūṣaṇaiḥ[412] // 9 prapūjya sūryarūpaṃ taṃ deyā ca kapilā śubhā / godhūmayavadhānyāni māsamudgāṃs tilāṃs tathā // 10 gajāśvamahiṣīr dadyād ratnāni[413] vividhāni ca / hiraṇyaṃ rajataṃ caiva kāṃsyaṃ tāṃrasya[414] bhājanam // 11 dāsadāsīs[415] tathā dadyād bhūmiṃ sasyavatīṃ tathā / paṭṭavastrāṇy anekāni dadyād vai śuddhamānasaḥ // 12 nikṣubhā ca tathā rājñī dve bhārye hi[416] vivasvataḥ / uddiśya te hi[417] deyāni vastrālaṃkāraṇāni ca // 13 evaṃ yaḥ kurute bhaktyā sa martyo 'tra mahītale[418] / putrapautrādisaṃyukto harṣanirbharamānasaḥ // 14 bhuṃktvā[419] tu sakalān bhogān sūryaloke mahīyate / (14) aṣṭādaśapurāṇānāṃ śrāvane yat[420] phalaṃ labhet[421] / tat phalaṃ samavāpnoti satyaṃ satyaṃ vadāmi te[422] // 15 |
Footnotes and references:
[1]:
For the Sāmba-purāṇa, I have compared von STIETENCRON’s edition with SRIVASTAVA 2013; for the Bhaviṣyapurāṇa, I have compared STIETENCRON with the Venkteswara Press edition of the Bhaviṣya Mahāpurāṇa (Bhaviṣya-purāna), Mumbai, 1917.
[2]:
Bhaviṣya-purāṇa: yacchāpakāraṇam
[5]:
Bhaviṣya-purāna: kopano
[6]:
Bhaviṣya-purāna: mahātkuṣṭham
[7]:
Bhaviṣya-purāna: kuṣṭhayogā-
[8]:
Bhaviṣya-purāna: athābravam
[9]:
Bhaviṣya-purāna: 44a
[10]:
SRIVASTAVA 2013: line 52
[12]:
SRIVASTAVA 2013: line 53
[13]:
Bhaviṣya-purāna: 44b
[14]:
Bhaviṣya-purāṇa: astāvīc ca
[15]:
Bhaviṣya-purāṇa: tato
[16]:
Sāmba-purāṇa, Sāmba-purāṇa: tu; SRIVASTAVA 2013: tu; Bhaviṣya-purāna: svapnesya
[17]:
[18]:
Bhaviṣya-purāna: guhyāni nāmāni
[19]:
SS, Sāmba-purāṇa: śrutvā vatsāvadhāraya; Bhaviṣya-purāṇa: prayatnād avadhāraya
[20]:
Bhaviṣya-purāṇa: vaikartano
[21]:
STIETENCRON 1966: mārtaṃḍo
[22]:
Sāmba-purāṇa, SS: caiva; Bhaviṣya-purāṇa: vāpi
[23]:
Bhaviṣya-purāṇa: mānasaṃ vācikaṃ…kāyikaṃ
[24]:
Bhaviṣya-purāṇa: ekajāpyena tat sarvaṃ
[25]:
Sāmba-purāṇa: maṃtropāsanam
[26]:
STIETENCRON 1996: balimaṃtro
[27]:
STIETENCRON 1966: 'rghyamaṃtraś; Sāmba-purāṇa, Sāmba-purāṇa: ‘rghamantraś ca; Bhaviṣya-purāṇa: ‘rghyamaṃtro ‘tha
[28]:
Sāmba-purāṇa, Bhaviṣya-purāṇa: sarvapāpaharaḥ
[29]:
Bhaviṣya-purāna: sa
[31]:
Bhaviṣya-purāṇa: tatraivāmtarhito’bhavat
[32]:
Sāmba-purāṇa: puṇyātmā; Bhaviṣya-purāṇa: prītātmā
[33]:
SRIVASTAVA 2013: tavātitejasāssivaṣṭam idaṃ
[34]:
Bhaviṣya-purāna: 47
[36]:
Sāmba-purāṇa: drakṣyase SRIVASTAVA 2013: drakṣyase
[37]:
Bhaviṣya-purāna: 48
[38]:
SRIVASTAVA 2013: caraṃtī
[39]:
Sāmba-purāṇa: tenāti
[40]:
Sāmba-purāṇa: te divaspateḥ
[41]:
Bhaviṣya-purāna: 49
[42]:
Bhaviṣya-purāna: 50
[43]:
Sāmba-purāṇa, SRIVASTAVA 2013: anujñātas tatas tvaṣṭā rūpanivartanasya tu; Sāmba-purāṇa: …nirvartya tasya tu
[45]:
Bhaviṣya-purāna: 51
[46]:
SRIVASTAVA 2013: bhramim
[47]:
SRIVASTAVA 2013: śāṃtayāmāsa
[48]:
Sāmba-purāṇa, SRIVASTAVA 2013: ājñayā
[49]:
Bhaviṣya-purāna: 52
[53]:
Bhaviṣya-purāṇa: tathā
[54]:
Bhaviṣya-purāna: 54
[55]:
Bhaviṣya-purāṇa: adṛṣyām
[56]:
Bhaviṣya-purāna: nasamāsadāt
[57]:
Bhaviṣya-purāna: 55
[58]:
Bhaviṣya-purāna: viceṣṭantīṃ
[59]:
Bhaviṣya-purāna: taṃ vivasvataḥ
[60]:
Bhaviṣya-purāna: nāsābhyāṃ samadhārayat
[61]:
Bhaviṣya-purāna: 56
[62]:
Not present in von STIETENCRON 1966. Cf. SRIVASTAVA 2013.
[63]:
Bhaviṣya-purāṇa: -lekhanaṃ
[64]:
Bhaviṣya-purāṇa: tu yātāyāṃ
[65]:
Bhaviṣya-purāṇa: kurunaṃdana; SRIVASTAVA 2013: yadunandana
[66]:
SRIVASTAVA 2013: madrūpakāṃkṣinīm; Bhaviṣya-purāna: -kārinī
[68]:
SRIVASTAVA 2013: viśvakarmāṇam
[69]:
[70]:
Sāmba-purāṇa: dhamin; Bhaviṣya-purāṇa: bhūmim
[71]:
Bhaviṣya-purāṇa: sarva-
[72]:
Bhaviṣya-purāna: -gapāragaiḥ
[73]:
This narration continues in Bhaviṣya-purāṇa I. 123.
[74]:
Sāmba-purāṇa, Sāmba-purāṇa, SRIVASTAVA 2013: kathaya tvaṃ māṃ
[75]:
Bhaviṣya-purāṇa: śṛṇvann etāṃ kathāṃ mune
[76]:
Bhaviṣya-purāṇa: bhāskarasya
[77]:
Bhaviṣya-purāṇa: puṇyaṃ
[78]:
Bhaviṣya-purāṇa: lokakartṛṇā
[79]:
Sāmba-purāṇa, SRIVASTAVA 2013: -r ṛṣayo jñānamohitāḥ
[80]:
Bhaviṣya-purāṇa: havīrāśisama; Bhaviṣya-purāna: -śisamaprabhaḥ
[81]:
Bhaviṣya-purāṇa: prahāvo
[82]:
Sāmba-purāṇa, SRIVASTAVA 2013: tato bhūteṣu; Bhaviṣya-purāṇa: tamobhūteṣu lokeṣu
[84]:
Bhaviṣya-purāṇa: tasminn
[87]:
SRIVASTAVA 2013: saptābhardīpaiḥ
[88]:
Bhaviṣya-purāṇa: cāpi
[89]:
Bhaviṣya-purāṇa: tatraivāvasthito hy āsam
[91]:
Sāmba-purāṇa: pradhyāyantīśvaraṃ padam; Bhaviṣya-purāṇa: pradhyātā īśvaraṃ param; SRIVASTAVA 2013: pradhyāyanniśa avaraṃ param
[94]:
Bhaviṣya-purāna: vijñātuṃ savitus tathā
[95]:
SRIVASTAVA 2013: divyābhistutibhir
[96]:
Bhaviṣya-purāṇa: devaṃ saṃstotum
[97]:
Sāmba-purāṇa, Sāmba-purāṇa, SRIVASTAVA 2013: aiśvaryāc ca
[99]:
Continuation of the hymn until Sāmba-purāṇa v. 25, Bhaviṣya-purāṇa v. 24.
Sāmba-purāṇa, SRIVASTAVA 2013: śrutvā
Sāmba-purāṇa, Sāmba-purāṇa, SRIVASTAVA 2013: devas
Bhaviṣya-purāṇa: tejasāṃ; SRIVASTAVA 2013: tajaisaṃ
In SRIVASTAVA 2013 it is number 27.
Bhaviṣya-purāna: 27
SRIVASTAVA 2013: 28
Bhaviṣya-purāna: 28
Bhaviṣya-purāṇa: gām statt so ‘py
SRIVASTAVA 2013: 29
Bhaviṣya-purāna: 29
SRIVASTAVA 2013: 30
Bhaviṣya-purāna: 30
Sāmba-purāṇa, SRIVASTAVA 2013: sarvam antarate; Sāmba-purāṇa: sarghaṃtastarate
Bhaviṣya-purāṇa: daivakarma-
SRIVASTAVA 2013: 31
Bhaviṣya-purāna: 31
Bhaviṣya-purāna: bhaktir namaskārāt nārhati
SRIVASTAVA 2013: 32
Bhaviṣya-purāna: 32
SRIVASTAVA 2013: pavitranaṃ
Sāmba-purāṇa: prapadye ham
SRIVASTAVA 2013: 33
Bhaviṣya-purāna: 33
Bhaviṣya-purāṇa: prapadyanti
SRIVASTAVA 2013: 34
Bhaviṣya-purāna: 34
Bhaviṣya-purāṇa: śarīralekhanaṃ sūrye
Bhaviṣya-purāṇa: -ācakṣa suvrata; Bhaviṣya-purāna: -ācakṣva
Bhaviṣya-purāna: 36
Sāmba-purāṇa, Sāmba-purāṇa, SRIVASTAVA 2013: ṛṣayaś copasaṃgamya
Bhaviṣya-purāna: 37
Bhaviṣya-purāna: 38
Sāmba-purāṇa: adhyāhitāḥ śaṃkhās
Bhaviṣya-purāna: 39
Bhaviṣya-purāna: 40
Bhaviṣya-purāna: 41
Bhaviṣya-purāna: 42
Sāmba-purāṇa: vyayam
Bhaviṣya-purāna: 43
SRIVASTAVA 2013: suprajāpatayaḥ
Bhaviṣya-purāna: 44
Bhaviṣya-purāna: sarve
Bhaviṣya-purāna: 45
SRIVASTAVA 2013: sukharatigmatejase
Saṃdhi
Continuation of the hymn.
Bhaviṣya-purāṇa: jñātvā
Sāmba-purāṇa: (ra)viḥ; Bhaviṣya-purāṇa: vacaḥ
Bhaviṣya-purāna: 56b
SRIVASTAVA 2013: coparahitaṃ
Sāmba-purāṇa: tam ānandat
Bhaviṣya-purāna: 60
Bhaviṣya-purāna: 61a
Sāmba-purāṇa, SRIVASTAVA 2013: yuktatejā bhavat tataḥ
Sāmba-purāṇa, SRIVASTAVA 2013: cakraṃ caiva
Bhaviṣya-purāna: 62
Sāmba-purāṇa, SRIVASTAVA 2013: tena
Sāmba-purāṇa: atitejasaḥ; Bhaviṣya-purāṇa: sadā vai daityadānavān; SRIVASTAVA 2013: amitājasaḥ
Bhaviṣya-purāna: 63
Bhaviṣya-purāṇa: devatānāṃ
Bhaviṣya-purāna: 64
SRIVASTAVA 2013: sāgraśaracchatam
Bhaviṣya-purāna: 65
Bhaviṣya-purāṇa: ca statt eva
SRIVASTAVA 2013: pavitraṃ
Bhaviṣya-purāna: 66
Continuation of the hymn.
Bhaviṣya-purāna: 82
Bhaviṣya-purāna: 83
Bhaviṣya-purāna: 84
Bhaviṣya-purāna: 85
Bhaviṣya-purāna: 86
The same in all texts. Maybe to read tasmād ādyaṃ?
Bhaviṣya-purāṇa: bhāṣate bhavān
Bhaviṣya-purāṇa: bhārata
Bhaviṣya-purāṇa: cādyasya
Bhaviṣya-purāna: atrādyo
SRIVASTAVA 2013: lokanātaḥ sa
Sāmba-purāṇa: sāvaśyamālī; SRIVASTAVA 2013: viśvamālī
Sāmba-purāṇa: -prabhuḥ
Bhaviṣya-purāṇa: ca sthito
Bhaviṣya-purāṇa: purā nṛpa; SRIVASTAVA 2013: narādhipaḥ
Bhaviṣya-purāṇa: cākṣaya
Bhaviṣya-purāṇa: brahmā
Bhaviṣya-purāna: nīrajākṣa-digaṃbaraṃ
Bhaviṣya-purāna: pādataḥ ṛbhavaḥ
Bhaviṣya-purāṇa: ebhir
Bhaviṣya-purāṇa: ādityena mahātmanā
Sāmba-purāṇa, Bhaviṣya-purāṇa: kṛtsnaṃ
Sāmba-purāṇa: bhāno vyavasthitā; Bhaviṣya-purāṇa: maṃtreṣv avasthitā
Bhaviṣya-purāṇa: bhārata
Bhaviṣya-purāṇa: mūrtir yā tasya; Bhaviṣya-purāna: mūrtir yā paṃcamī tasya
SRIVASTAVA 2013: vanasaptau
Sāmba-purāṇa: auṣadhīṣu, Caesura saṃdhi
This line is missing in Sāmba-purāṇa.
Bh: smṛta
Bh: saṃjñitā
Bh: pacate’-
SI: mitrabhānor
SII: prahrādayati
Bh: jīvāyayati sā
SI, SII, SRIVASTAVA 2013: pratiṣṭhitam; Bh: jagad dhi samupāśritā
Bh:’tra
Bh: vīra
Bh: hitārthaṃ tu
Bh: sadā; Bhaviṣya-purāna: -ḥ sadā
Bh: puṇyaṃ mitrapadaṃ smṛtam
Bh: mitrapadaṃ
Bhaviṣya-purāṇa: tayārādhya
This and the following two lines are missing in Sāmba-purāṇa.
Bhaviṣya-purāṇa: api
Sāmba-purāṇa: etad
SRIVASTAVA 2013: hy ānayitvā
Sāmba-purāṇa, SRIVASTAVA 2013: ete mitravanaṃ śrutvā; Sāmba-purāṇa: ye te mitravanāsīnā
SRIVASTAVA 2013: devamānuṣapannagāḥ
Sāmba-purāṇa: gṛhā; Sāmba-purāṇa: missing
Sāmba-purāṇa: nivṛtā-
SRIVASTAVA 2013:’nirāhārās
SRIVASTAVA 2013: kecit
SRIVASTAVA 2013: 6
Sāmba-purāṇa: ṛtavaḥ
SRIVASTAVA 2013: harṣamāpannāḥ
Sāmba-purāṇa: taṃ saṃdāpayati
Sāmba-purāṇa, SRIVASTAVA 2013: kṛtvā
Sāmba-purāṇa, SRIVASTAVA 2013: tatprasādena
2013: paśyāmaḥ
SRIVASTAVA 2013: mamaivānugrahāt deva-
Sāmba-purāṇa: dvijānugraha-
Not present in von STIETENCRON’s edition (1966); he reports it in n. 54, p. 68. Added from SRIVASTAVA’s edited text (2013: 145).
Sāmba-purāṇa, Sāmba-purāṇa, SRIVASTAVA 2013: bhaktyānvitaṃ; Sāmba-purāṇa: gatvā for jñātvā
Sāmba-purāṇa, Sāmba-purāṇa: lavaṇodadhes tīre; SRIVASTAVA 2013: asmin lavaṇodadheḥ tīre
Sāmba-purāṇa: kliṣṭyā; SRIVASTAVA 2013: kliṣṭān
SRIVASTAVA 2013: tāpasān
Sāmba-purāṇa, SRIVASTAVA 2013: payo varco’valaṃbanam
SRIVASTAVA 2013: anuttamam
Sāmba-purāṇa, SRIVASTAVA 2013: te
Sāmba-purāṇa: tava; Sāmba-purāṇa, SRIVASTAVA 2013: naś caiva tvayi
Sāmba-purāṇa, SRIVASTAVA 2013: vibhāvasau
SRIVASTAVA 2013: saḥ api
Sāmba-purāṇa: -t prabhuḥ
Sāmba-purāṇa, SRIVASTAVA 2013: paraṃ
Sāmba-purāṇa: prakṛṣṭotphulla
Sāmba-purāṇa: sraṣṭāro’py abhavāmahe; SRIVASTAVA 2013: strṣṭāro’syabhavāmahe
Sāmba-purāṇa, SRIVASTAVA 2013: bhūyo
Sāmba-purāṇa, SRIVASTAVA 2013: prakalpyatha; Sāmba-purāṇa: prakalpayat
SRIVASTAVA 2013: yadā sthānam
Sāmba-purāṇa, SRIVASTAVA 2013: tu
Sāmba-purāṇa, SRIVASTAVA 2013: prītikārakam
SRIVASTAVA 2013: lapsyāmo
Sāmba-purāṇa: suraprabhoḥ
The compiler forgot to change the word mama.
Sāmba-purāṇa, SRIVASTAVA 2013: maṃtrasiddhās tu ye cānye munayaś
2013: tenārdhvaṃ
SRIVASTAVA 2013: tasmin
Sāmba-purāṇa: tapovanodeśe for -oddeśe
Sāmba-purāṇa: pūtātma; SRIVASTAVA 2013: kecit dhyāyanti pūtātmānaḥ
Sāmba-purāṇa: jathasaṃpannāḥ
SRIVASTAVA 2013: siddhagandharvāḥ
Sāmba-purāṇa: mālāhastāś
SRIVASTAVA 2013: yatamānasaḥ
Sāmba-purāṇa: -saṃpannā
Sāmba-purāṇa, SRIVASTAVA 2013: stunvaṃti
Sāmba-purāṇa, SRIVASTAVA 2013: kiraṇodyotanai for kiraṇoddyotanai
SI repeats the line 8a.
Sāmba-purāṇa, Sāmba-purāṇa: āgatāḥ; SRIVASTAVA 2013: sarvāsāmaikajvālātvamāgatāḥ
Sāmba-purāṇa, SRIVASTAVA 2013: vivasvadvyaikam
SRIVASTAVA 2013: 11
Sāmba-purāṇa: -oddhataṃ
SRIVASTAVA 2013: 12
SRIVASTAVA 2013:13
Sāmba-purāṇa: vai
SRIVASTAVA 2013: hy ānayitvā
SRIVASTAVA 2013: 15
Sāmba-purāṇa, Sāmba-purāṇa: stotrai
Sāmba-purāṇa, SRIVASTAVA 2013: kṣāṃtaḥ
SRIVASTAVA 2013: 15
SRIVASTAVA 2013: 16
Sāmba-purāṇa: ṛṣikarttā
Sāmba-purāṇa: chāyāsaṃjñānirākarṣo
SRIVASTAVA 2013: 17
SRIVASTAVA 2013: 18
Sāmba-purāṇa, SRIVASTAVA 2013: sarvadā
Sāmba-purāṇa: sarvadārttihā
Sāmba-purāṇa: yogānuttamaḥ
2013: 19
SRIVASTAVA 2013: 20
SRIVASTAVA 2013: 21
SRIVASTAVA 2013: 22
SRIVASTAVA 2013: prabhāmaṇiḥ; KHAṆḌELAVĀLA 2012: prabhāmaṇiḥ (23a); STIETENCRON 1966: prabhāmaṇih.
SRIVASTAVA 2013:’dhyāyī
SRIVASTAVA 2013: 23
SRIVASTAVA 2013: 24
STIETECRON 1966: pattrān; Sāmba-purāṇa: trayase prāptān
Sāmba-purāṇa: apāyasy arṇave sthitān
Sāmba-purāṇa: ūrddhaṃ; Sāmba-purāṇa: ūrddhā
Sāmba-purāṇa, SRIVASTAVA 2013: trāṇārditān
SRIVASTAVA 2013: 25
SRIVASTAVA 2013: 26
Sāmba-purāṇa: dayāvāsa; Sāmba-purāṇa: daṃyāvāsa
2013: 27
Sāmba-purāṇa: śrutvā
SRIVASTAVA 2013: 28
Sāmba-purāṇa, SRIVASTAVA 2013: sa
SRIVASTAVA 2013: 29
SRIVASTAVA 2013: 30
Sāmba-purāṇa: cāṃdrabhāgāc; SRIVASTAVA 2013: candrabhāgā yā
Sāmba-purāṇa, SRIVASTAVA 2013: vaipāśaṃ; Sāmba-purāṇa: vipāśo
Sāmba-purāṇa: śatadravam; Sāmba-purāṇa: śatḍutāṃ, śata drujāc
SRIVASTAVA 2013: 31
Sāmba-purāṇa: prāptā-
Sāmba-purāṇa: tā for -ito
Sāmba-purāṇa, SRIVASTAVA 2013: modagaṃgāmahānadau; Sāmba-purāṇa: modagaṃgā mahānaṃdaṃ
SRIVASTAVA 2013: 32
SRIVASTAVA 2013: mamaivānugrahaiṇāsau
Abl. in -a stem; SRIVASTAVA 2013: modagaṅgāyāḥ
SRIVASTAVA 2013: 33
SRIVASTAVA 2013: 34
Sāmba-purāṇa: -pracoditaḥ
2013: 35
Sāmba-purāṇa: vipan; Sāmba-purāṇa: chipraṃ; SRIVASTAVA 2013: viprāttu
SRIVASTAVA 2013: 36
Sāmba-purāṇa: bhāskarādīkṣakāṃkṣiṇaḥ
SRIVASTAVA 2013: 37
Sāmba-purāṇa: kuryyaṃs
SRIVASTAVA 2013: 38
Sāmba-purāṇa: sauṃrīsamāśritam
Sāmba-purāṇa, SRIVASTAVA 2013: sarvānāṃ; STIETENCRON 1966: sarvā tā
SRIVASTAVA 2013: 39
Sāmba-purāṇa, SRIVASTAVA 2013: -tarūrūhāḥ
Sāmba-purāṇa: muṇitāḥ
SRIVASTAVA 2013: 40
Sāmba-purāṇa: atha vā
Sāmba-purāṇa, Sāmba-purāṇa: pakarṣād
Sāmba-purāṇa: muṃḍira; Sāmba-purāṇa: muṃḍara
SRIVASTAVA 2013: 41
Sāmba-purāṇa: kīrtyete
SRIVASTAVA 2013: 42
STIETENCRON 1966 has yu tu; following SRIVASTAVA 2013, I prefer ye tu.
Sāmba-purāṇa: kaṃcin; Sāmba-purāṇa: yaṃ tu kecin; SRIVASTAVA 2013: ye tu kecit
Sāmba-purāṇa: vāntre / cāntre; SRIVASTAVA 2013: yantre
SRIVASTAVA 2013: 43
Sāmba-purāṇa: narā mohād
Srivastava 2013: tīrthair
Sāmba-purāṇa: vibuddhayuḥ
Sāmba-purāṇa: suduḥkaraḥ
SRIVASTAVA 2013: 44
SRIVASTAVA 2013: 45
SRIVASTAVA 2013: 46
Sāmba-purāṇa: devāḥ
SRIVASTAVA 2013: 47
SRIVASTAVA 2013: 48
SRIVASTAVA 2013: 49
Sāmba-purāṇa: nāśayanti
SRIVASTAVA 2013: narāḥ
SRIVASTAVA 2013: 50
SRIVASTAVA 2013:’paratra
SRIVASTAVA 2013: 51
Sāmba-purāṇa: devair eva
For dṛśyeta: Middle Indic form (cf. STIETENCRON 1966: 73); Sāmba-purāṇa: dṛśet
Sāmba-purāṇa, SRIVASTAVA 2013: -āṃśum
Sāmba-purāṇa, SRIVASTAVA 2013: ity asau śodhyate; Sāmba-purāṇa: nityāśvāsodyate
SRIVASTAVA 2013: 52
SRIVASTAVA 2013: 53
Sāmba-purāṇa: kālahṛtkālaprītyāś; kālaprīti stands for kālapriya. SRIVASTAVA 2013: kālaprītyā
SRIVASTAVA 2013: 54
Sāmba-purāṇa: sukhodarkād acireṇaiva jāyate; SRIVASTAVA 2013: hy acirenaiva jāyate
SRIVASTAVA 2013: 55
SRIVASTAVA 2013: 56
STIETENCRON (1966) has vidhāpitaṃ; I prefer SRIVASTAVA’s (2013) vidhāyitam.
SRIVASTAVA 2013: 57
Sāmba-purāṇa: bhagavān
Sāmba-purāṇa, Sāmba-purāṇa: brahmavidāṃbara
Viṣṇu speaks to Brahmā.
Embellishments of the text.
SRIVASTAVA 2013: bahvarthaṃ
Sāmba-purāṇa, Sāmba-purāṇa: ya chrutvā; SRIVASTAVA 2013: yac chrutvā
Sāmba-purāṇa: tuṣyaṃti
SRIVASTAVA 2013: śiroralavibhūṣanaiḥ
SRIVASTAVA 2013: ralāni
SRIVASTAVA 2013: kāṃsyatāmrasya
Sāmba-purāṇa, SRIVASTAVA 2013: dāsadāsyau
Sāmba-purāṇa: ca
Sāmba-purāṇa, SRIVASTAVA 2013: tāni
Sāmba-purāṇa: evaṃ sa tuṣyate yena pāvako hi mahītale
Sāmba-purāṇa: tat
Sāmba-purāṇa: bhavet
Sāmba-purāṇa: vadāmy aham; SRIVASTAVA 2013: vadāmyam