The Sun-Worshipping Sakadvipiya Brahmanas

by Martina Palladino | 2017 | 62,832 words

This page relates ‘Sanskrit text’ of study dealing with the Sun-Worshipping Sakadvipiya Brahmanas (i.e., the Shakdwipiya Brahmin) by researching their history, and customs from ancient times to the present. The Sakadvipiya Brahmanas have been extensively studied since the 19th century, particularly for their origins and unique religious practices.

Go directly to: Footnotes.

A substantial part of the compared sections edited by von STIETENCRON (1966) was translated into Italian for my M.A. thesis (I Maga Brāhmaṇa tra eredità iranica e sinecismo indiano). In order to complete my translation and the analysis of the Purāṇic passages, the second half is presented and translated into English here.[1]

Sāmba-purāṇa 3 / Bhaviṣya-purāṇa I. 72

vasiṣṭha uvāca sumantur uvāca
śṛṇuṣvāvahito rājaṃs tasya tacchāpakāraṇam[2] / 9a durvāsā nāma bhagavān rudrasyāṃśasamudbhavaḥ // 14
aṭamānaḥ sa bhagavāṃs trīl lokān pracacāra ha /
atha prāpto dvāravatīṃ madhusaṃjñocitāṃ purā // 15
tam āgatam ṛṣiṃ dṛṣṭvā sāṃbo rūpeṇa garvitaḥ /
piṃgākṣaṃ kṣudhitaṃ[3] rūkṣaṃ virūpaṃ sukṛśaṃ tathā // 16
anukārāspadaṃ cakre darśane gamane tathā /
dṛṣṭvā tasya mukhaṃ sāṃbo vakraṃ[4] cakre tathātmanaḥ // 17
mukhaṃ kurukulaśreṣṭha garvito yauvanena tu /
atha kruddho mahātejā durvāsā ṛṣisattamaḥ // 18
sāṃbaṃ covāca bhagavān vidhunvan mukham ātmanaḥ /
yasmād virūpaṃ māṃ dṛṣṭvā svātmarūpeṇa garvitaḥ // 19
gamane darśane mahyam anukāraṃ samācaraḥ /
tasmāt tu kuṣṭharogitvam acirāt tvaṃ gamiṣyati // 20


Bhaviṣya-purāṇa I. 66

sāṃba uvāca
.................
mohān mayopahasito durvāsāḥ kopito[5] muniḥ /
tato 'haṃ tasya śāpena mahākuṣṭham[6] avāptavān // 30
tato 'haṃ pitaraṃ gatvā kuṣṭharogābhipīḍitaḥ[7] /
lajjamāno 'tigarveṇa idaṃ vākyam athābruvam[8] // 31
tāta sīdati me gātraṃ svaraś ca parihīyate /
ghorarūpo mahāvyādhir vapur eṣa jighāṃsati // 32
aśeṣavyādhirājñāhaṃ pīḍitaḥ krūrakarmaṇā /
vaidyair oṣadhibhiś caiva na śāṃtir mama vidyate // 33
so 'haṃ tvayā hy anujñātas tyaktum icchāmi jīvitam /
yadi vāham anugrāhyas tato 'nujñātum arhasi // 34
ityuktavākyaḥ sa pitā putraśokābhipīḍitaḥ /
pitā kṣaṇaṃ tato dhyātvā mām evaṃ vākyam uktavān // 35
dhairyam āśrayatāṃ putra mā śoke ca manaḥkṛtāḥ /
haṃti śokārditaṃ vyādhiḥ śuṣkaṃ tṛṇam ivānalaḥ // 36
devatārādhanaparo bhava putrakaśucaḥ /
ity ukte ca mayā prokto devam ārādhayāmi kam // 37
kam ārādhya vimucye 'ham tāta rogaiḥ samaṃtataḥ / 38a
.................


Sāmba-purāṇa 3 / Bhaviṣya-purāṇa I. 73

sāṃbena punar apy evaṃ durvāsāḥ kopito muniḥ /[9]
bhāvyenārthena cātyarthaṃ pūrvānusmaraṇena vai // 51[10]
prāptavān sumahac chāpaṃ sāṃbo vai manujottamaḥ //
tacchāpān musalaṃ jātaṃ kulaṃ yenāsya pātitam[11] // 52[12] –44[13]
 

Sāmba-purāṇa 25 / Bhaviṣya-purāṇa I. 128

[Stavarāja]

vasiṣṭha uvāca sumantur uvāca
stuvaṃs tatra[14] tataḥ sāṃbaḥ kṛśo dhamanisaṃtataḥ /
rājan nāmasahasareṇa sahasrāṃśuṃ divākaram // 1–1
khidyamānaṃ tu taṃ[15] dṛṣṭvā sūryaḥ kṛṣṇātmajaṃ tadā /
svapne 'smai[16] darśanaṃ dattvā punar vacanam abravīt // 2–2
 
sūrya uvāca śrīsūrya uvāca
sāṃba sāṃba mahābāho śṛṇu jāṃbavatīsuta /
alaṃ nāmasahasreṇa paṭhasvemaṃ stavaṃ śubham[17] // 3–3
yāni nāmāni guhyāni[18] pavitrāṇi śubhāni ca /
tāni te kīrtayiṣyāmi śrutvā tvam avadhāraya[19] // 4–4
(oṃ) vikartano[20] vivasvāṃś ca mārtaṇḍo[21] bhāskaro raviḥ /
lokaprakāśakaḥ śrīmāĺ lokacakṣur graheśvaraḥ // 5–5
lokasākṣī trilokeśaḥ kartā hartā tamisrahā /
tapanas tāpanaś caiva śuciḥ saptāśvavāhanaḥ // 6–6
gabhastihasto brahmā ca sarvadevanamaskṛtaḥ /
ekaviṃśatir ity eṣa stava iṣṭaḥ sadā mama // 7–7
śarīrārogyadaś caiva dhanavṛddhiyaśaskaraḥ /
stavarāja iti khyātas triṣu lokeṣu viśrutaḥ // 8–8
ya etena mahābāho dve saṃdhye 'stamanodaye /
stauti māṃ praṇato bhūtvā sarvapāpaiḥ pramucyate // 9–9
kāyikaṃ vācikaṃ cāpi[22] mānasaṃ[23] yac ca duṣkṛtam /
tat sarvam ekajāpyena[24] praṇaśyati mamāgrataḥ // 10–10
eṣa jāpyaś ca homaś ca saṃdhyopāsanam[25] eva ca /
balimantro[26] 'rghyamantraś[27] ca dhūpamaṃtras tathaiva ca // 11–11
annapradāne snāne ca praṇipāte pradakṣiṇe /
pūjito 'yaṃ mahāmaṃtraḥ sarvavyādhiharaḥ[28] śubhaḥ // 12–12
evam uktvā tu[29] bhagavān bhāskaro jagadīśvaraḥ[30] /
āmaṃtrya kṛṣṇatanayaṃ tatraivāṃtaradhīyata[31] // 13–13
sāṃbo 'pi stavarājena stutvā saptāśvavāhanam /
pūtātmā[32] nīrujaḥ śrīmāṃs tasmād rogād vimuktavān // 14–14
***
 


Sāmba-purāṇa 11 / Bhaviṣya-purāṇa I. 79

[Viśvakarman]

..................
viśvakarmovāca
tavātitejasāviṣṭam[33] idaṃ rūpaṃ suduḥsaham /[34]
asahanti tu sā saṃjñā vane vasati[35] śādvale // 36–47
drakṣyate[36] tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm /[37]
rūpārthaṃ bhavato 'raṇye caraṃtīṃ[38] sumahat tapaḥ // 37–48
 
mataṃ me brahmaṇo vākyaṃ yadi te deva rocate /
nirvartayāmy adya tava kāṃtam ariṃdama // 38
(rūpaṃ vivasvataś cāsīt tiryag ūrdhvam adhaḥ samam /
tenāpi[39] pīḍito devo rūpeṇa tu divaspatiḥ[40] // 39)
rūpaṃ te brahmaṇo vākyād yadi vai rocate vibho /[41]
praśātyāmi devendra śreyo 'rthaṃ jagataḥ prabho // 49
saṃtuṣṭas tasya tad vākyaṃ bahu mene mahātapāḥ /[42]
tato 'nvajānat tvaṣṭāraṃ rūpanirvartanāya tu[43] // 40–50
viśvakarmābhyanujñātaḥ[44] śākadvīpe vivasvataḥ /[45]
bhramin[46] āropya tat tejaḥ śātayāmāsa[47] tasya vai // 41–51
ājānu[48] likhitaś cāsau nipuṇaṃ viśvakarmaṇā /[49]
nābhyanandat tal likhanaṃ[50] tatas tenāvatāritaḥ[51] // 42–52
 
tat tu niṣpāditaṃ rūpaṃ tejasāpahṛtena tu / tatra tad bhāsitaṃ rūpaṃ tejasā prakṛtena tu /
kāṃtāt kāṃtataraṃ bhūtvā adhikaṃ[52] śuśubhe tataḥ // 43–53
dadarśa yogam āsthāya svāṃ bhāryāṃ vaḍavāṃ tadā[53] /[54]
adhṛṣyāṃ[55] sarvabhūtānāṃ tejasā svena saṃvṛtām // 44–54
aśvarūpeṇa mārtaṃḍas tāṃ mukhe samabhāvayat[56] /[57]
maithunāya viceṣṭantī[58] parapuṃso viśaṃkayā // 45
sā tadvivasvataḥ[59] śukraṃ nāsikābhyāṃ nirāvamat[60] /[61]
devau tasyāmajāyetām aśvinau bhiṣajāṃ varau // 46[62]
..............
 


Sāmba-purāṇa 12 / Bhaviṣya-purāṇa I. 121

sāṃba uvāca śatānīka uvāca
śarīralikhanaṃ[63] bhanor uktaṃ saṃkṣepatas tvayā /
vistarāc chrotum icchāmi tan mamācakṣva suvrata // 1–1
 
nārada uvāca sumantur uvāca
pitur gṛhaṃ gatāyāṃ tu[64] saṃjñāyāṃ yadunaṃdana[65] /
bhāskaraś ciṃtayāmāsa saṃjñā madrūpakāṃkṣinī[66] // 2–2
yātā pitur gṛhaṃ yac ca tapas tepe yaśasvinī /
tasmān manīṣitaṃ tasyāḥ pūrayāmi manoratham // 3
etasminn aṃtare brahmā tatrāgatya divākaram /
 
ūce madhurayā vācā raveḥ prītikaraṃ vacaḥ // 4 abravīn madhurāṃ vācāṃ raveḥ prītikarāṃ śubhām // 3
ādidevo 'si devānāṃ vyāptam etat tvayā jagat[67] /
śvaśuro viśvakarmā te rūpaṃ nirvartayiṣyati // 5–4
evam uktvā raviṃ brahmā viśvakarmānam[68] abravīt /
nirvartayāsya rūpaṃ tvaṃ mārtaṃḍasya tu śobhanam[69] // 6–5
tato brahmasamādeśād bhramim[70] āropya bhāskaram /
rūpaṃ nirvartayāmāsa viśvakarmā śanaiḥ śanaiḥ // 7–6
tatas tuṣṭāva taṃ brahmā sarvair devagaṇaiḥ[71] saha /
guhyair nānāvidhaiḥ stotrair vedavedāṃgasaṃmitaiḥ[72] // 8–7
.................[73].................
 


Sāmba-purāṇa 14 / Bhaviṣya-purāṇa I. 123

sāṃba uvāca śatānīka uvāca
bhūyo 'pi kathayasvemāṃ[74] kathāṃ sūryasamāśritām /
na tṛptim adhigacchāmi kathāṃ śṛṇvann imāṃ śubhām[75] // 1–1
 
nārada uvāca sumantur uvāca
ādityasya[76] kathāṃ divyāṃ[77] sarvapāpapraṇāśinīm /
vakṣyāmi kathitāṃ pūrvaṃ brahmaṇā lokabhāvinā[78] // 2–2
ṛṣyaḥ paripṛcchaṃti brahmaloke pitāmaham /
tāpitāḥ sūryakiraṇais tejasā saṃpramohitāḥ[79] // 3–3
 
ṛṣaya ūcuḥ
ko 'yaṃ dīpto mahātejā vahniraśmisamaprabhaḥ[80] /
etad veditum icchāmaḥ prabhavo[81] 'sya kutaḥ prabho // 4–4
brahmovāca
tamobhūteṣu sarveṣu[82] naṣṭe sthāvarajaṃgame /
pravṛtte guṇahetutve pūrvaṃ buddhir ajāyata // 5–5
ahaṃkāras tato jāto mahābhūtapravartakaḥ /
vāyvagnijalakhaṃ[83] bhūmis tatas tv aṇḍam ajāyata // 6–6
tasmiṃs tv[84] aṇḍa[85] ime lokāḥ sapta vai saṃpratiṣṭhitāḥ /
pṛthivī[86] saptabhir dvīpaiḥ[87] samudraiś caiva[88] saptabhiḥ // 7–7
tatra cāvasthitā hy āsann[89] ahaṃ viṣṇur maheśvaraḥ /
vimūḍhās tapasā[90] sarve pradhyāyann īśvaraṃ param[91] // 8–8
tato 'cintyaṃ mahat tejaḥ[92] prādurbhūtaṃ tamonudam /
dhyānayogena cāsmābhir vijñātaḥ savitā[93] tadā[94] // 9–9
jñātvā ca paramātmānaṃ sarva eva pṛthak pṛthak /
divyābhiḥ stutibhir[95] devās taṃ stotum[96] upacakramuḥ // 10–10
ādidevo 'si devānām īśvarāṇāṃ[97] tvam īśvaraḥ /
ādikartāsi bhūtānāṃ devadevo divākara[98] // 11–11
...................[99]................
stutaḥ[100] sa bhagavān evaṃ[101] taijasaṃ[102] rūpam āsthitaḥ /
uvāca vācaṃ kalyānīṃ ko varo vaḥ pradīyatām // 26–25
brahmovāca
tavātitaijasaṃ rūpaṃ na kaścit soḍhum utsahet /
uvāca vācaṃ kalyānīṃ ko varo vaḥ pradīyatām // 26[103] –25[104]
sahanīyaṃ bhavatv etad dhitāya jagataḥ prabho // 27[105] –26[106]
evam astv iti so 'py[107] uktvā bhagavān dinakṛd vibhuḥ[108] /
lokānāṃ kāryasiddhyarthaṃ gharmavarṣahimapradaḥ[109] // 28[110] –27[111]
ataḥ sāṃkhyāś ca yogāś ca ye cānye mokṣakāṃkṣiṇaḥ /
dhyāyanti dhyānino nityaṃ hṛdayasthaṃ divākaram // 29[112] –28[113]
sarvalakṣaṇahīno 'pi yukto vā sarvapātakaiḥ /
sarvaṃ tarati vai[114] pāpaṃ devam arkaṃ[115] samāśritaḥ // 30[116] –29[117]
agnihotraṃ ca vedāś ca yajñāś ca bahudakṣiṇāḥ /
bhānor bhaktinamaskārāt[118] kalāṃ nārhaṃti[119] ṣoḍaśīm // 31[120] –30[121]
tīrthānāṃ paramaṃ tīrthaṃ maṃgalānāṃ ca maṃgalam /
 
pavitrāṇāṃ pavitraṃ[122] ca prapadyet taṃ[123] divākaram // 32[124] pavitraṃ ca pavitrāṇāṃ taṃ prapadye divākaram // 31[125]
brahmādyaiḥ saṃstutaṃ devair ye namasyanti[126] bhāskaram /  
sarvakilbiṣanirmuktāḥ sūryalokaṃ vrajanti te // 33[127] nirmuktāḥ kilbiṣaiḥ sarvais te yānti ravimandiram // 32[128]
..............


Sāmba-purāṇa 15 / Bhaviṣya-purāṇa I. 123

sāṃba uvāca śatānīka uvāca
śarīralikhanaṃ bhānoḥ[129] kathaṃ vai pratipāditam[130] /
devair vā ṛṣibhir[131] vāpi tan mamākhyātum arhasi[132] // 1–34[133]
 
nārada uvāca sumantur uvāca
brahmaloke sukhāsīnaṃ brahmāṇaṃ sasurāsuram[134] /
ṛṣayaḥ samupāgamya[135] idam ūcuḥ samāhitāḥ // 2–35[136]
bhagavann aditeḥ[137] putro ya eṣa divi rājate /
 
mārtaṃḍa iti vikhyātaḥ tigmatejā mahātapāḥ // 3 tenāṃdhakāro nikṛttaḥ so 'yam jājvalatīti hi // 36[138]
asya tejobhir akhilaṃ jagat sthāvarajaṃgamam /  
kliśyamānam anākrandam upekṣasi kathaṃ prabho // 4
vayam apy āhitāśaṃkās[139] tejasā saṃpramohitāḥ /
nāśam āyāti deveśa yathā kliṣṭaṃ[140] nadītaṭam // 37[141]
vayam ca pīḍitāḥ sarve tejasā tasya mohitāḥ /
padmaś cāyaṃ yathā mlāno yo 'yaṃ yonis tava prabho // 38[142]
divi bhuvy antarikṣe ca śarma nopalabhāmahe // 5–  
  tathā kuru surajyeṣṭha yathā tejaḥ praśāmyati //–39[143]
evam uktas tu bhagavān uvāca kamalāsanaḥ / evam uktaḥ sa bhagavān padmayoniḥ prajāpatiḥ /
uvāca bhagavān brahmā devān viṣṇupurogamān /–40[144]
mahādevena sahitā indreṇa ca mahātmanā //
tam eva śaraṇaṃ devaṃ gacchāmaḥ sahitā vayam[145] // 6–41[146]  
tatas tam udayodagraṃ śailarājāvataṃsakam /
saprajāpatayaḥ[147] sarve saṃstotum upacakramuḥ // 7
tatas te sahitāḥ sarve brahmaviṣṇvādayaḥ surāḥ /
gatvā te śaraṇaṃ sarve bhāskaraṃ lokabhāskaram / 42[148]
stotuṃ pracakramuḥ sarve bhaktinamrāḥ samaṃtataḥ /
keśādidevataḥ sarvā[149] bhaktibhāvasamanvitāḥ // 43[150]
brahmovāca brahmaviṣṇvīśā ūcuḥ
namo namaḥ suravara tigmatejase[151] 8a– namo namaḥ suravara saṃstutāya vai //
jaḍāṃdhamūkān badhirān sakuṣṭhān saśvitriṇo 'ṃdhān vidhavraṇāvṛtān[152] /156
karoṣi tān eva punar navān-t-sadā[153] ato mahākāruṇikāya te namaḥ // 44
............. ..............[154]...........
stutaḥ sa bhagavān evaṃ prajāpatimukhaiḥ suraiḥ /  
matvā[155] teṣām abhiprāyam uvāca bhagavān idam[156] // 15–53a[157]  
hitaṃ copahitaṃ[158] nityaṃ gāyatraṃ yad vacaḥ param /
tad vai brūta surāḥ kṣipraṃ kiṃ mayā krīyatāṃ svayam // 16–
 
  viśvakarmā tavādeśāt karotu tava saumyatām //–54b
labdhānujñās tatas te tu surāḥ saṃhṛṣṭamānasāḥ /–53b
tvaṣṭāraṃ pūjayāmāsur manovākkāyakarmabhiḥ // 17–54a
tatas taṃ tejaso rāśīm sarvakarmavidhānavit /
bhramim āropayāmāsa viśvakarmā vibhāvasum // 18–55
amṛtenābhiṣiktasya stūyamānasya cāraṇaiḥ /
tejasaḥ śātanaṃ cakre viśvakarmā śanaiḥ śanaiḥ // 19–56
tataḥ prabhṛti devasya caraṇau nityasaṃvṛtau /
 
ājānulikhitaś cāsau surāsuramahoragaiḥ /
nābhyanandat[159] [160] sa likhanaṃ tatas tenāvatāritaḥ // 20
ājānulikhitaś cāsau surāsurapūjitaḥ /164
nābhyanaṃdat tato deva ullekhanam ataḥ param // 57[161]
tataḥ prabhṛti devasya caraṇau nityasaṃvṛtau /  
tāpayan hlādayaṃś[162] caiva yuktatejo 'bhavat[163] tadā // 21–58
śātitaṃ cāsya yat tejas tena cakraṃ[164] vinirmitam /[165]
yena[166] viṣṇur jaghānogrān dānavān amitaujasaḥ[167] // 22–59
śulāśaktigadāvajraśarāsanaparaśvadhān[168] /[169]
daivatebhyo[170] dadau kṛtvā viśvakarmā mahāmatiḥ // 23–60
 
brahmavaktrodbhavaṃ stotraṃ saṃdhyayor ubhayor japan / tridevanirmitaṃ stotraṃ saṃdhyayor ubhayor japan /[171]
kulaṃ punāti puruṣo vyādhibhir na ca pīḍyate // 24–61
prajāvān siddhakarmā ca jīvet sāgraṃ śaracchatam[172] /[173]
putravān dhanavāṃś caiva sarvatraivāparājitaḥ[174] / 25–
 
vibhinnaprāṇasaṃghātaḥ sāvitraṃ[175] lokam āpnuyāt // 26 hitvā puraṃ bhūtamayaṃ gacchet sūryamayaṃ puram // 62[176]
..........[177]...........
śātitās tejaso bhāgā ye ca syur daśa paṃca ca /
tasyaiva tena śarvasya kṛtaṃ śūlaṃ mahātmanā // 78[178]
cakraṃ viṣṇor vasūnāṃ ca śaṃkarasya ca dāruṇam /
ṣaṇmukhasya tathā śaktiḥ śibikā dhanadasya ca / 79[179]
anyeṣāṃ cāsurārīṇāṃ śastrāṇy ugrāṇi yāni vai /
yakṣavidyādharāṇāṃ ca tāni cakre ca viśvakṛt // 80[180]
tataś ca ṣoḍaśaṃ bhāgaṃ bibharti bhagavān raviḥ /
tattejasaḥ paṃcadaśa śātitā viśvakarmaṇā // 81[181]
tataḥ surūpadṛg bhānur uttarān agamat kurūn /
dadarśa tatra saṃjñāṃ ca vaḍavārūpadhāriṇīm // 82[182]
................
***  


Sāmba-purāṇa 4 / Bhaviṣya-purāṇa I. 74

bṛhadbala uvāca śatānīka uvāca
sthāpito yadi sāṃbena sūryaś caṃdrasarittaṭe /
tasmān nādyam[183] idaṃ sthānaṃ yathaitad bhāṣitaṃ tvayā[184] // 1–1
 
vasiṣṭha uvāca sumantur uvāca
ādyaṃ sthānam idaṃ bhānoḥ paścāt sāṃbena nirmitam[185] /
vistareṇāsya cādyatvaṃ[186] kathyamānaṃ nibodha me // 2–2
anāyo[187] lokanātho 'sau[188] raśmimālī[189] jagatpatiḥ[190] //
mitratve 'vasthito[191] devas tapas tepe narādhipa[192] // 3–3
anādinidhano brahmā nityaś cākṣara[193] eva ca /
sṛṣṭvā prajāpatīn sarvān[194] sṛṣṭvā ca vividhāḥ prajāḥ / 4–4
 
 

sasarja mukhato devaṃ pūrvam aṃbujasannibham //
kaṃjajas taṃ tato devaṃ vakṣasto nirmame nṛpa /
5 lalāṭāt kuruśārdūla nīrajākṣaṃ digaṃbaraṃ[195] /
ṛbhavaḥ pādataḥ[196] sarve sṛṣṭās tena mahātmanā // 6

tataḥ sa ca[197] sahasrāṃśur avyaktaḥ puruṣaḥ svayam /
kṛtvā dvādaśadhātmānam adityām udapadyata /
5–7 indro dhātā ca parjanyaḥ pūṣā tvaṣṭā 'ryamā bhagaḥ /
vivasvān viṣṇur aṃśuś[198] ca varuṇo mitra eva ca // 6–8 ābhir[199]
dvādaśabhis tena sūryeṇa paramātmanā[200] /
sarvaṃ[201] jagad idaṃ vyāptaṃ mūrtibhis tu narādhipa // 7–9
tasya yā prathamā mūrtir ādityasyendrasaṃjñītā /
 
sthitā sā devarājatve devānām anuśāśinī // 8 sthitā sā devarājatve dānavāsuranāśinī // 10
dvitīyārkasya[202] yā mūrtir nāmnā dhāteti kīrtitā /
sthitā prajāpatitve sā vividhāḥ[203] sṛjate prajāḥ // 9–11
tṛtīyārkasya[204]mūrtiḥ parjanya iti viśrutā /
 
megheṣv avasthitā sā tu varṣate ca gabhastibhiḥ // 10 kareṣv eva sthitā sā tu varṣaty amṛtaṃ eva hi // 12
caturthī tasya yā mūrtir nāmnā pūṣeti viśrutā /
anne vyavasthitā[205] sā tu prajāḥ puṣṇāti nityaśaḥ[206] // 11–13
paṃcamī tasya yā mūrtir[207] nāmnā tvaṣṭeti viśrutā /
sthitā vanaspatau[208] sā tu oṣadhīṣu[209] ca sarvaśaḥ // 12
mūrtiḥ ṣaṣṭhī raver yā tu aryamā iti[210] viśrutā /
vāyoḥ saṃcaraṇārthā sā deheṣv eva samāśritā // 13
vanaspatiṣu sā nityam oṣadhīṣu ca vai sthitā // 14
ṣaṣṭhī mūrtis tu yā tasya aryameti ca viśrutā /
prajāsaṃvaraṇārthaṃ sā pureṣv eva sthitā sadā // 15
bhānor yā saptamī mūrtir nāmnā bhaga iti śrutā[211] /
 
bhūmau vyavasthitā sā tu śarīreṣu ca dehinām // 14 bhūmau vyavasthitā sā tu kṣmādhareṣu ca bhārata// 16
mūrtir yā cāṣṭamī cāsya[212] vivasvān iti viśrutā[213] /
agnau vyavasthitā sā tu pacaty[214] annaṃ śarīrinām // 15–17
 
navamī citrabhānor[215] yā mūrtir viṣṇuś ca nāmataḥ /
prādurbhavati sā nityaṃ  devānām arisūdanī // 16
daśamī tasya yā mūrtir aṃśumān iti viśrutā /
vāyau pratiṣṭhitā sā tu prahlādayati[217] vai prajāḥ // 17
navamī citrabhānor yā mūrtir aṃśur iti smṛtā[216] /
vīra candre sthitā sā tu āpyāyayati vai jagat // 18
mūrtir yā daśamī tasya viṣṇur ity abhidhīyate /
prādurbhavati sā nityaṃ gīrvāṇārivināśinī // 19
mūrtis tv ekādaśī yā tu bhānor varuṇasaṃjñitā /
sā jīvayati vai[218] kṛtsnaṃ jagad apsu pratiṣṭhitā[219] // 18–20
(apāṃ sthānaṃ samudras tu varuṇo 'psu[220] pratiṣṭhitaḥ /
tasmād vai procyate nāmnā[221] sāgaro varuṇālayaḥ //) 19–21
mūrtir yā dvādaśī bhānor nāmato mitrasaṃjñitā /
lokānāṃ sā hitārthāya[222] sthitā caṃdrasarittaṭe // 20–22
 
vāyubhakṣas tapas tepe sthito maitreṇa cakṣuṣā / vāyubhakṣā tapas tepe yuktā maitre ṇa cakṣuṣā /
anugṛhṇan sadā bhaktān varair nānāvidhais tu saḥ[223] // 21–23
evam ādyam idaṃ sthānaṃ paścāt sāṃbena nirmitaṃ[224] /
tatra mitraḥ sthito yasmāt tasmān mitravanaṃ[225] smṛtam // 22–24
 
  tam ārādhya[226] mahābāho sāṃbenāmitatejasā /
tatprasādāt tadādeśāt pratiṣṭhā tasya vai kṛtā // 25
evaṃ dvādaśabhis tena savitrā paramātmanā / 23 ābhir dvādaśabhis tena bhāskareṇa mahātmanā /
kṛtsnaṃ jagad idaṃ vyāptaṃ mūrtibhis tu narādhipa //[227] –26
tasmād vaṃdyo namasyaś ca dvādaśasv āsu[228] mūrtiṣu /
bhaktimadbhir narair nityaṃ tadgatenāntarātmanā //
 
  ye namasyaṃti cādityaṃ narā bhaktisamanvitāḥ / 27
te yāsyaṃti paraṃ sthānaṃ tiṣṭhed yatrāṃbujeśvaraḥ /
ity evaṃ[229] [230] dvādaśādityaṃ  jagaj jñātvā tu mānavaḥ /
nityaṃ śrutvā paṭhitvā ca sūryaloke mahīyate // 24
ity evaṃ dvādaśātmānam ādityaṃ pūjayet tu yaḥ // 28
sa muktaḥ sarvapāpebhyo yāti helisalokatām // 29


Sāmba-purāṇa 42

vasiṣṭha uvāca
kṛtvā devagṛhaṃ sāṃba ānayitvā234 tu yājakān /
ājagāmātha dharmātmā yatra saṃnihito raviḥ // 1
ye te mitravanaṃ śrutvā[231] devamānasapannagāḥ[232] /
ṛṣayaḥ saiddhavidyādhrā gaṃdharvoragaguhyakāḥ // 2
dikpālā lokapālāś ca grahā[233] yakṣāś ca dhārmikāḥ /
saprajāpatayaḥ sarve gaṃtuṃ pratyupacakramuḥ // 3
upavāsaparāḥ kecit kecid ātmani tatparāḥ /
trivṛtādhvaparāḥ[234] kecit kecij jāpyasamanvitāḥ // 4
dārucāpadharāḥ[235] kecit kecit sarvārthagāminaḥ /
apare niyatāhārā nirāhārās[236] tathāpare // (5)
tyaktvā dehagatāṃ ciṃtāṃ ravidhyānaparāyaṇāḥ /
māsapakṣopavāsena kecil[237] laṃghanam ātmani // 5[238]
acireṇaiva kālena saṃprāpya lavaṇodadhim /
dṛṣṭvā tapovanaṃ ramyaṃ lavaṇodadhim āśritam /
7 nānāpuṣpaphalopetaṃ devagaṃdharvasevitam /
ṛṣayaḥ[239] paryupāsante kramaṃ hitvā tataḥ sadā // 8
aparo ravilokas tu sādṛśyāt kīrtito bhuvi /
sarve te harṣam āpannā[240] dṛṣṭvā ramyaṃ tapovanam /
9 ramaṇyaṃ sarvakāryeṣu sarvabhūtopakārakam /
sarvaprāṇisukhāvāsaṃ nirmitaṃ viśvakarmaṇā // 10
vasiṣṭha uvāca
nārado 'py atha śāstraṃ tat sadā paṭhati[241] buddhimān /
sādhu sāṃba mahābhāga bhaktimān asi yādava /
11 yeneyam īdṛśī yā tu kṛtā[242] tv arcā sanātanī /
tvatprasādena[243] sāvitraṃ yat paśyāmas[244] tapovanam // 12
śrutvā tan nirmalaṃ vākyaṃ sāṃbaḥ paramadharmavān /
praṇidhāya śiro bhūmau devaṃ vijñāpayat tataḥ // 13
yat tvayodāhṛtaṃ pūrvaṃ sāṃnidhyaṃ sthānam uttamam /
mamaivānugrahād eva[245] pūjānugrahakāriṇā[246] // 14
[asti me kṛpayā kiñcidvada saumya vibhāvasoḥ /
kṣīṇagātrendriyaprāṇo girā cāpyatimandayā // 15][247]
jñātvā bhaktyanvitaṃ[248] sāṃbaṃ devo vacanam abravīt /
tyaja kīrtikṛtāṃ cintāṃ matsthāne yadunaṃdana // 16
pūrvadattaṃ mayā vācā prasādaṃ śṛṇu yādava /
asmił lavaṇodatīre[249] tāpasāḥ pūrvamānavāḥ /
17 matprasādaṃ ca kāṃkṣantaḥ kliṣṭvā[250] varṣaśatān bahūn /
tān dṛṣṭvā tāpasāṃs[251] tatra kṛpā me vikṛtā hṛdi // 18
brūta vatsā yathā nyāyaṃ yathāvac cāvalaṃbanam[252] /
satyadharmārthayuktārthān prārthayadhvam anuttamān[253] // (19)
śrutvā tan[254] nirmalaṃ vākyaṃ devavaktrād viniḥsṛtam /
mānavā harṣam āpannāḥ saṃprahṛṣṭātmamānasāḥ // 20
yadi prasanno bhagavān varaṃ dātuṃ samudyataḥ /
avighnam astu naḥ stheyā tvayi[255] bhaktir vibhāvaso[256] // 21
evam astv iti so 'py[257] uktvā bhagavān dinakṛd vibhuḥ[258] /
aparaṃ prārthayadhvaṃ vai varaṃ vadata mānavāḥ // 22
bhūyas tuṣṭās tu te sāṃba sarvadharmaparāyanāḥ /
prārthayante varaṃ[259] śreṣṭhaṃ prahṛṣṭotphullalocanāḥ[260] // 23
munaya ūcuḥ
yadi tuṣṭo mahātejā varaṃ dātuṃ samudyataḥ /
tvatprasādena deveśa sraṣṭāraś ca bhavāmahe[261] // 24
vasiṣṭha uvāca
tatprasanno mahātejāḥ punar vacanam abravīt /
evaṃ bhavatu yūyaṃ[262] vai prajāsargaṃ prakalpsyatha[263] // 25
anyac chṛṇuta vakṣyāmi kīrtikāraṇahetunā /
idaṃ tapovanaṃ ramyaṃ yad āsthānam[264] anuttamam // 26
śrutvā tan[265] nirmalaṃ vākyaṃ te vai prāhur divākaram /
tvatprasādena cāsmākaṃ deva yat pratikāritam[266] /
27 kīrtyarthaṃ prati lakṣyāmo[267] rocayasva divākara /
idaṃ sthānaṃ samāsādya vayaṃ tīrṇāḥ suraprabho[268] // 28
prajānāṃ ca hitārthāya (mamaivānugrahāya ca[269]) /
atra kīrtiṃ kariṣyāmaḥ prasādāt tava bhāskara // 29
deva uvāca
dattvā yūyaṃ mama sthānaṃ saptadvīpeṣu durlabham /
manvantaram athaikaṃ ca kīrtimanto bhaviṣyatha // 30
tatra siddhāḥ sagaṃdharvā ye cānye[270] ca surottamāḥ /
mama sthānaratāḥ sarve tenordhvaṃ[271] naivabhāṣitam // 31
.....................


Sāmba-purāṇa 43

vasiṣṭha uvāca
tasmiṃs[272] tapovane deśe[273] tīre tu lavaṇodadheḥ /
tiṣṭhaṃti ye ca saṃprāptā devadarśanakāṃkṣiṇaḥ // 1
jecid dhyāyaṃti pūtātmā[274] kecit tadgatamānasāḥ /
yajanti havyasaṃpannāś[275] cintayanti ātmatatparāḥ // 2
gāyanti siddhagaṃdharvā[276] nṛtyanty apsaraso[277] varāḥ /
vīnāhastāś[278] ca ye kecid arghahastās tathāpare // 3
kṛtāñjalipuṭāḥ kecit kecid ānatamastakāḥ /
yogino yogacittāś ca munayo yatamānasāḥ[279] // 4
ṛṣayaḥ kṣāntisaṃyuktā[280] devāḥ stuvaṃti[281] bhāskaram /
yātudhānās tathā yakṣāḥ siddhāś caiva mahoragāḥ // 5
dikpālā lokapālāś ca ye ca vighnavināyakāḥ /
sarve bhaktiparā bhūtvā tiṣṭhanti sūryakānane // 6
kṣīṇagātrendriyaprāṇā devārādhanatatparāḥ /
jāgarārtiparāḥ kliṣṭā adhvabhiḥ paripīḍitāḥ // 7
stūyamānāḥ sthitāḥ sarve bhāskarodayakāṃkṣinaḥ /
tataḥ prabhātasamaye padmarāgāruṇaprabhe // 8
vimalā bhūrdiśaḥ sarvāḥ kiraṇe dyotane[282] raveḥ //[283] 9a
ravirāgāruṇībhūtaṃ sāgarākāśabhūtalam /
tatkṣaṇenaiva sarvāsām ekajvālatvam āgatam[284] // 10
tasyām udayavelāyāṃ viśvavaṃdyaikam[285] āspadam /
vīkṣyamāṇādbhutaṃ rūpaṃ virājantaṃ divākaram // 12[286]
divisthaṃ sāgarasthaṃ ca dvividhaṃ maṃḍalodyatam[287] /
aparā bhagavanmūrtir jalamadhye virājate // 13[288]
sarve vismayam āpannā dṛṣṭvā cādbhutadarśanam /
manavo bāhusaṃvāhair avatīrṇā mahodadhim // 14[289]
bāhubhiḥ saṃgṛhītvā tu[290] ānayitvā[291] tapovanam /
sthāpayitvā vidhānena manavo hṛṣṭamānasāḥ // 15[292]
stotraiḥ[293] stuvanti te citraiḥ sāṅgopāṅgaiḥ susaṃmitaiḥ /
tvaṃ deva pralayaḥ kālaḥ kṣayaḥ kṣodaḥ[294] kṣayānalaḥ // 16[295]
udbhavaḥ sthitisaṃpattiḥ prajās te cāṅgasaṃbhavāḥ[296] /
śoṣavarṣahima[297] gharmaprahlādasukhaśītalam // 17[298]
tvaṃ deva sṛṣṭikartā[299] ca prakṛtiḥ puruṣaḥ prabhuḥ /
chāyāsaṃjñāpratiṣṭhāpi[300] nirālaṃbo nirāśrayaḥ // 18[301]
āśrayaḥ sarvabhūtānāṃ namas te 'stu sadā mama /
tvaṃ deva sarvataścakṣuḥ sarvataḥ sarvadā gatiḥ /
19[302] sarvadaḥ[303] sarvajñaḥ[304] sarvaḥ sarvasevyas[305] tvam ārtihā /
tvaṃ deva dhyānināṃ dhyānaṃ yogināṃ yoga uttamaḥ[306] // 20[307]
tvaṃ māsa[308] phaladaḥ sarvaḥ sadyaḥ pāpaharo vibhuḥ /
sarvārtināśano 'nāśī karaṇaṃ karuṇā prabhuḥ // 21[309]
dayāśaktiḥ kṣamāvāsaḥ saghṛṇir ghṛṇimūrtimān /
tvaṃ deva sṛṣṭisaṃhārasthitirūpaḥ surādhipaḥ // 22[310]
varṣakaḥ śoṣako dāhī[311] tuṣāro dahanātmakaḥ /
praṇatārtiharo yogī yogamūrte namo 'stu te // 23[312]
tvaṃ deva hṛdayānaṃda śiroratnaṃ[313] prabhāmaṇiḥ[314] /
bodhakaḥ pāṭhako dhyāyī[315] grāhako grahaṇātmakaḥ // 24[316]
tvaṃ deva niyamo nyāyī nyāyako nyāyavardhanaḥ /
anityo niyato nityo nyāyamūrte namo 'stu te // 25[317]
tvaṃ deva trāyase prāptān[318] pālayasy arṇavasthitān[319] /
ūrdhvaṃ[320] trāsārditān[321] lokān lokacakṣur namo 'stu te // 26[322]
damano 'si tvaṃ durdānto sādhyānāṃ caiva sādhakaḥ /
bandhus tvaṃ bandhuhīnānāṃ namas te bandhurūpiṇe // 27[323]
kuru śāntiṃ dayāvāsaḥ[324] prasīda jagataḥ pate /
yad asmābhir hitaṃ vākyam abhīṣṭaṃ kīrtitaṃ prabho // 28[325]
evaṃ stutvā[326] tataḥ sarve papracchuḥ pratimāṃ raveḥ /
keneyaṃ nirmitā mūrtiḥ kena tvaṃ pratipāditaḥ /
(29) kasmād ihāgato deva saṃśayo 'tra niyaccha naḥ // 30[327]
deva uvāca
tasmin kāle samādeśān nirmitā viśvakarmaṇā /
sarvalokahitārthāya sā[328] surair arcitā purā // 31[329]
tasmin himavataḥ pṛṣṭhe kalpavṛkṣe nidhāpitā /
tasmāt tu candrabhāgāyāṃ praviṣṭā sthānakāraṇāt // 32[330]
candrabhāgāc[331] ca vipāśaṃ[332] vipāśāc[333] ca śatadravam[334] /
śatadravāc ca vijñeyā praviṣṭā yamunāṃ nadīm // 33[335]
yamunāto jāhnavīṃ ca[336] tayānītā śanaiḥ śanaiḥ /
bhāgīrathīto[337] vijñeyā modagaṅgāṃ mahānadīm[338] // 34[339]
mamaivānugrahenāsau[340] tīrthānāṃ pravaraḥ smṛtaḥ /
tasmād vai modagaṅgāt[341] tu praviṣṭā lavaṇodadhim // 35[342]
sāṃprataṃ ca pravartadhvaṃ sthāpanaṃ me manūttamāḥ /
śrutvā devās tu tad vākyaṃ nirmalaṃ prītivardhanam // 36[343]
prāñjalipraṇatā bhūtāḥ stūyamānā raviṃ sthitāḥ /
tato vaivasvataḥ prājñaḥ sarvadharmapraṇoditaḥ[344] /37[345]
kārayāmāsa vipras[346] tu raver devālayaṃ śubham /
sthāpayitvā raviṃ bhaktyā triḥsthāneṣu surottamāḥ // 38[347]
nivṛttiṃ yānti sukṛto devakāryārthatatparāḥ /
sarve dīkṣāparo bhūtvā bhāskarād vidhikāṃkṣiṇaḥ[348] // 39[349]
yato 'dhimaṇḍalaṃ kuryus[350] tadgatair antarātmabhiḥ /
likhitaṃ maṇḍalaṃ divyaṃ yathoktaṃ bhāskareṇa tu // 40[351]
yathāvidhisamuddiṣṭāṃ kriyāṃ saurisamāśritām[352] /
viśvakarmābhyanujñāya sarvās[353] mūrdhajāḥ prajāḥ // 41[354]
tato nāma prakurvanti saṃprahṛṣṭatanūruhāḥ[355] /
anena muṇḍitāḥ[356] sarve tena muṇḍīra[357] ucyate // 42[358]
atha[359] kṛt[360] ārthasaṃjñāś ca nigamajñair udāhṛtāḥ /
muṇḍipramardane dhātuḥ saṃjñāyāṃ ca vidhīyate / (43) prakarṣād[361]
ardayed yena tena muṇḍīra[362] ucyate //[363]
vasiṣṭha uvāca
evam ādyam idaṃ sthānaṃ kīrtyate[364] ca yuge yuge /
sarvapāpaharaṃ puṇyaṃ sarvatīrthamayaṃ śubham // 44[365]
ye[366] tu kecin[367] narāloke bhaktiyuktārtivedakāḥ /
tasmin kṣetre[368] samāpannāḥ sadyo mucyañti cārtitāḥ[369] // 45[370]
kecit petur mahāmohād[371] asmiṃs tīrthe[372] vibuddhayaḥ[373] /
na teṣāṃ saṃpadāṃ sthairyaṃ yadi prāptaṃ suduṣkaram[374] // 46[375]
yāvat pratapate bhānur yāvac ca lavaṇodadhiḥ /
yāvad bhūmidharā devās tāvat kīrtir vibhāvasoḥ // 47[376]
ye ca pāpasamāyuktā jāyante bhuvi mānavāḥ /
teṣām eva ravis trātā[377] ye tatkṣetrasamāśritāḥ // (48)[378]
(evaṃvidho hy ayaṃ sūryaḥ sadā kāryo vijānatā /
devaḥ[379] kīrtidhanākāṃkṣī[380] kiṃpunar bhuvi mānavāḥ //) 6[381]
etat sthānaṃ sureśasya sarvair devair adhiṣṭhitam /
śāntiṃ[382] puṣṭiṃ sukhaṃ kāmaṃ sarvabhūtārtināśanam // 7[383]
etad eva hi sā kīrtiḥ kīrtitā munibhiḥ purā /
atra paśyanti ye bhānum udyantaṃ mūrtisaṃsthitam // 8[384]
tārayanti[385] narā[386] pūtā ātmānaṃ gotravardhanam /
yāṃ yāṃ kriyāṃ samāraṃbhet sūryakṣetreṣu mānavaḥ // 9[387]
tāṃ tāṃ siddhim avāpnoti iha loke paratra[388] ca /
jaṃbūdvīpo mahādvīpaḥ karmabhūmir anuttamaḥ // 10[389]
yatreyam īdṛśī kīrtir devenaiva[390] prakīrtitā /
yatra dṛśyet[391] sahasrāṃśur[392] nityāśvāsodyatair[393] janaiḥ // 11[394]
ekā mūrtir dvidhā kṛtvā bhūtaleṣv avatāritā /
pratyuṣe caiva muṇḍīraṃ ye paśyanti narāḥ sakṛt // 12[395]
na kadācid bhayaṃ śokaṃ rogaṃ[396] teṣāṃ prapadyate / (13)
kālahṛt kālaprītyāṃ[397] ca madhyāhne ye tv avekṣakāḥ //[398]
teṣām eva sukhodarko 'cireṇaiva prajāyate[399] / (14)
sāṃbakṛtapure bhānuḥ sāyāhne yair udīkṣitaḥ //[400]
sadyaḥ saṃpadyate teṣāṃ dharmakāmārthasādhanam / (15)
evaṃ yuktiṃ samādhāya sarvadharmaparāyaṇāḥ //[401]
kīrtayitvā raveḥ kīrtiṃ jagmuḥ sūryālayaṃ prati (// 16)
prajāpatīnām idam ālayaṃ raver vidhāyitaṃ[402] devavarānukaṃpitam /
vighātakās tatra patanty asādhavo vahneḥ śikhāyāṃ śalabhā iva kṣaṇāt // 17[403]


Sāmba-purāṇa 84 (S. I. = 84) / Bhaviṣya-purāṇa I. 120

[The concluding chapter of the Sāmba-purāṇa]

śrīsāṃba uvāca
 
viṣṇur uvāca
kuṣṭharogādyupadravaiḥ[405] /
bhagavan[404] prāṇinaḥ sarve
bhagavan prāṇinaḥ sarve
viṣarogādyupadravaiḥ /
duṣṭagrahopaghātaiś ca sarvakālam upadrutāḥ / 1
ābhicārikakṛtyābhiḥ sparśarogaiś ca dāruṇaiḥ /
sadā saṃpīḍyamānās te tiṣṭhanti munisattama // 1
yena karmavipākena saṃbhavanti mahāmate /
tat sarvaṃ śrotum icchāmi tvatto brahmavidyāṃbara[406] // 2
sadā saṃpīḍyamānās tu tiṣṭhaṃty aṃbujasaṃbhava[407] /2
yena karmavipākena viṣarogādyupadravāḥ /
prabhavaṃti nṛnāṃ tan me yathāvad vaktum arhasi // 3
nārada uvāca brahmovāca
vratopavāsair yair bhānur nānyajanmani toṣitaḥ /  
te narā yaduśārdūla kuṣṭharogādibhāginaḥ // 3 te narā devaśārdūla graharogādibhāginaḥ // 4
.....[408].......
sāmba uvāca
teṣām rogopaśamanaṃ jāyate ca katham mune /
tat sarvaṃ śrotum icchāmi satyaṃ satyaṃ vadasva me // 4
nārada uvāca
śṛṇu sāmba mahābāho kurvantu ravipūjanam /
yatkṛtvā sarvarogebhyo mucyate nātra saṃśayaḥ // 5
sāmba uvāca
etat sarvaṃ tvyākhyātaṃ vadhārthaṃ[409] śrutivistaraṃ /
ye śrutvā[410] sarvapāpebhyo mucyate nātra saṃśayaḥ // 6
sūryam uddiśya kiṃ deyaṃ pāṭhakāya mahātmane /
yena tuṣyet tu[411] bhagavān bhāskaraḥ pāpataskaraḥ // 7
nārada uvāca
śṛṇu sāmba mahābāho kathayāmi tavānagha /
tam eva sūryaṃ vijñāya pūjayitvā yathāvidhi // 8
gandhapuṣpākṣataiś caiva dhūpadīpais tathottamaiḥ /
svarṇālaṃkāravastraiś ca śiroratnavibhūṣaṇaiḥ[412] // 9
prapūjya sūryarūpaṃ taṃ deyā ca kapilā śubhā /
godhūmayavadhānyāni māsamudgāṃs tilāṃs tathā // 10
gajāśvamahiṣīr dadyād ratnāni[413] vividhāni ca /
hiraṇyaṃ rajataṃ caiva kāṃsyaṃ tāṃrasya[414] bhājanam // 11
dāsadāsīs[415] tathā dadyād bhūmiṃ sasyavatīṃ tathā /
paṭṭavastrāṇy anekāni dadyād vai śuddhamānasaḥ // 12
nikṣubhā ca tathā rājñī dve bhārye hi[416] vivasvataḥ /
uddiśya te hi[417] deyāni vastrālaṃkāraṇāni ca // 13
evaṃ yaḥ kurute bhaktyā sa martyo 'tra mahītale[418] /
putrapautrādisaṃyukto harṣanirbharamānasaḥ // 14
bhuṃktvā[419] tu sakalān bhogān sūryaloke mahīyate /
(14) aṣṭādaśapurāṇānāṃ śrāvane yat[420] phalaṃ labhet[421] /
tat phalaṃ samavāpnoti satyaṃ satyaṃ vadāmi te[422] // 15
 

Footnotes and references:

[back to top]

[1]:

For the Sāmba-purāṇa, I have compared von STIETENCRON’s edition with SRIVASTAVA 2013; for the Bhaviṣyapurāṇa, I have compared STIETENCRON with the Venkteswara Press edition of the Bhaviṣya Mahāpurāṇa (Bhaviṣya-purāna), Mumbai, 1917.

[2]:

Bhaviṣya-purāṇa: yacchāpakāraṇam

[3]:

Var.: jaṭilaṃ

[5]:

Bhaviṣya-purāna: kopano

[6]:

Bhaviṣya-purāna: mahātkuṣṭham

[7]:

Bhaviṣya-purāna: kuṣṭhayogā-

[8]:

Bhaviṣya-purāna: athābravam

[9]:

Bhaviṣya-purāna: 44a

[10]:

SRIVASTAVA 2013: line 52

[11]:

Bhaviṣya-purāṇa: ghātitaṃ

[12]:

SRIVASTAVA 2013: line 53

[13]:

Bhaviṣya-purāna: 44b

[14]:

Bhaviṣya-purāṇa: astāvīc ca

[15]:

Bhaviṣya-purāṇa: tato

[16]:

Sāmba-purāṇa, Sāmba-purāṇa: tu; SRIVASTAVA 2013: tu; Bhaviṣya-purāna: svapnesya

[17]:

Sāmba-purāṇa: paṭhaṃs tv evaṃ; Sāmba-purāṇa: paṭhasvomaṃ; SS: paṭhasvemaṃ; Bhaviṣya-purāṇa: paṭha cemaṃ śubhaṃ stavam

[18]:

Bhaviṣya-purāna: guhyāni nāmāni

[19]:

SS, Sāmba-purāṇa: śrutvā vatsāvadhāraya; Bhaviṣya-purāṇa: prayatnād avadhāraya

[20]:

Bhaviṣya-purāṇa: vaikartano

[21]:

STIETENCRON 1966: mārtaṃḍo

[22]:

Sāmba-purāṇa, SS: caiva; Bhaviṣya-purāṇa: vāpi

[23]:

Bhaviṣya-purāṇa: mānasaṃ vācikaṃ…kāyikaṃ

[24]:

Bhaviṣya-purāṇa: ekajāpyena tat sarvaṃ

[25]:

Sāmba-purāṇa: maṃtropāsanam

[26]:

STIETENCRON 1996: balimaṃtro

[27]:

STIETENCRON 1966: 'rghyamaṃtraś; Sāmba-purāṇa, Sāmba-purāṇa: ‘rghamantraś ca; Bhaviṣya-purāṇa: ‘rghyamaṃtro ‘tha

[28]:

Sāmba-purāṇa, Bhaviṣya-purāṇa: sarvapāpaharaḥ

[29]:

Bhaviṣya-purāna: sa

[30]:

Bhaviṣya-purāṇa: jagatām patiḥ

[31]:

Bhaviṣya-purāṇa: tatraivāmtarhito’bhavat

[32]:

Sāmba-purāṇa: puṇyātmā; Bhaviṣya-purāṇa: prītātmā

[33]:

SRIVASTAVA 2013: tavātitejasāssivaṣṭam idaṃ

[34]:

Bhaviṣya-purāna: 47

[35]:

Bhaviṣya-purāṇa: carati; Bhaviṣya-purāna: asahanti tu saṃjñā ca vane

[36]:

Sāmba-purāṇa: drakṣyase SRIVASTAVA 2013: drakṣyase

[37]:

Bhaviṣya-purāna: 48

[38]:

SRIVASTAVA 2013: caraṃtī

[39]:

Sāmba-purāṇa: tenāti

[40]:

Sāmba-purāṇa: te divaspateḥ

[41]:

Bhaviṣya-purāna: 49

[42]:

Bhaviṣya-purāna: 50

[43]:

Sāmba-purāṇa, SRIVASTAVA 2013: anujñātas tatas tvaṣṭā rūpanivartanasya tu; Sāmba-purāṇa: …nirvartya tasya tu

[44]:

Bhaviṣya-purāṇa: viśvakarmā hy anujñātaḥ

[45]:

Bhaviṣya-purāna: 51

[46]:

SRIVASTAVA 2013: bhramim

[47]:

SRIVASTAVA 2013: śāṃtayāmāsa

[48]:

Sāmba-purāṇa, SRIVASTAVA 2013: ājñayā

[49]:

Bhaviṣya-purāna: 52

[50]:

Bhaviṣya-purāṇa: lekhanaṃ nābhyanaṃdat tu; Bhaviṣya-purāna: tu likhanaṃ

[51]:

Bhaviṣya-purāṇa: tena vivāritaḥ; Bhaviṣya-purāna: tena nivāritaḥ

[52]:

Caesura saṃdhi; SRIVASTAVA 2013: hyadhikaṃ

[53]:

Bhaviṣya-purāṇa: tathā

[54]:

Bhaviṣya-purāna: 54

[55]:

Bhaviṣya-purāṇa: adṛṣyām

[56]:

Bhaviṣya-purāna: nasamāsadāt

[57]:

Bhaviṣya-purāna: 55

[58]:

Bhaviṣya-purāna: viceṣṭantīṃ

[59]:

Bhaviṣya-purāna: taṃ vivasvataḥ

[60]:

Bhaviṣya-purāna: nāsābhyāṃ samadhārayat

[61]:

Bhaviṣya-purāna: 56

[62]:

Not present in von STIETENCRON 1966. Cf. SRIVASTAVA 2013.

[63]:

Bhaviṣya-purāṇa: -lekhanaṃ

[64]:

Bhaviṣya-purāṇa: tu yātāyāṃ

[65]:

Bhaviṣya-purāṇa: kurunaṃdana; SRIVASTAVA 2013: yadunandana

[66]:

SRIVASTAVA 2013: madrūpakāṃkṣinīm; Bhaviṣya-purāna: -kārinī

[67]:

Sāmba-purāṇa, Sāmba-purāṇa, SRIVASTAVA 2013: jñātam etat svayaṃ mayā

[68]:

SRIVASTAVA 2013: viśvakarmāṇam

[69]:

Bhaviṣya-purāṇa: nirvartasva mārtaṇḍaṃ svarūpaṃ tat suśobhanam; Bhaviṣya-purāna: pravartasvatvaṃ …

[70]:

Sāmba-purāṇa: dhamin; Bhaviṣya-purāṇa: bhūmim

[71]:

Bhaviṣya-purāṇa: sarva-

[72]:

Bhaviṣya-purāna: -gapāragaiḥ

[73]:

This narration continues in Bhaviṣya-purāṇa I. 123.

[74]:

Sāmba-purāṇa, Sāmba-purāṇa, SRIVASTAVA 2013: kathaya tvaṃ māṃ

[75]:

Bhaviṣya-purāṇa: śṛṇvann etāṃ kathāṃ mune

[76]:

Bhaviṣya-purāṇa: bhāskarasya

[77]:

Bhaviṣya-purāṇa: puṇyaṃ

[78]:

Bhaviṣya-purāṇa: lokakartṛṇā

[79]:

Sāmba-purāṇa, SRIVASTAVA 2013: -r ṛṣayo jñānamohitāḥ

[80]:

Bhaviṣya-purāṇa: havīrāśisama; Bhaviṣya-purāna: -śisamaprabhaḥ

[81]:

Bhaviṣya-purāṇa: prahāvo

[82]:

Sāmba-purāṇa, SRIVASTAVA 2013: tato bhūteṣu; Bhaviṣya-purāṇa: tamobhūteṣu lokeṣu

[83]:

Bhaviṣya-purāṇa: vāyvagnir āpaḥ khaṃ

[84]:

Bhaviṣya-purāṇa: tasminn

[85]:

SRIVASTAVA 2013: aṃḍe

[86]:

Bhaviṣya-purāṇa: pṛthvī ca; SRIVASTAVA 2013: pṛthivīṃ

[87]:

SRIVASTAVA 2013: saptābhardīpaiḥ

[88]:

Bhaviṣya-purāṇa: cāpi

[89]:

Bhaviṣya-purāṇa: tatraivāvasthito hy āsam

[90]:

Sāmba-purāṇa, SRIVASTAVA 2013: tamasā; Bhaviṣya-purāṇa: pramūḍhās tamasā

[91]:

Sāmba-purāṇa: pradhyāyantīśvaraṃ padam; Bhaviṣya-purāṇa: pradhyātā īśvaraṃ param; SRIVASTAVA 2013: pradhyāyanniśa avaraṃ param

[92]:

Bhaviṣya-purāṇa: tato bhidya mahātejaḥ; Bhaviṣya-purāna: … bhiṃdya …

[93]:

Bhaviṣya-purāṇa: vijñātaṃ savitus

[94]:

Bhaviṣya-purāna: vijñātuṃ savitus tathā

[95]:

SRIVASTAVA 2013: divyābhistutibhir

[96]:

Bhaviṣya-purāṇa: devaṃ saṃstotum

[97]:

Sāmba-purāṇa, Sāmba-purāṇa, SRIVASTAVA 2013: aiśvaryāc ca

[98]:

Bhaviṣya-purāṇa: devadeva sanātana; SRIVASTAVA 201: devadevo divākaraḥ

[99]:

Continuation of the hymn until Sāmba-purāṇa v. 25, Bhaviṣya-purāṇa v. 24.

[100]:

Sāmba-purāṇa, SRIVASTAVA 2013: śrutvā

[101]:

Sāmba-purāṇa, Sāmba-purāṇa, SRIVASTAVA 2013: devas

[102]:

Bhaviṣya-purāṇa: tejasāṃ; SRIVASTAVA 2013: tajaisaṃ

[103]:

In SRIVASTAVA 2013 it is number 27.

[104]:

Bhaviṣya-purāna: 27

[105]:

SRIVASTAVA 2013: 28

[106]:

Bhaviṣya-purāna: 28

[107]:

Bhaviṣya-purāṇa: gām statt so ‘py

[108]:

Bhaviṣya-purāṇa: sarvakṛt svayam

[109]:

Bhaviṣya-purāṇa: -varṣā-

[110]:

SRIVASTAVA 2013: 29

[111]:

Bhaviṣya-purāna: 29

[112]:

SRIVASTAVA 2013: 30

[113]:

Bhaviṣya-purāna: 30

[114]:

Sāmba-purāṇa, SRIVASTAVA 2013: sarvam antarate; Sāmba-purāṇa: sarghaṃtastarate

[115]:

Bhaviṣya-purāṇa: daivakarma-

[116]:

SRIVASTAVA 2013: 31

[117]:

Bhaviṣya-purāna: 31

[118]:

Bhaviṣya-purāṇa: bhaktyā namaskāra-; SRIVASTAVA 2013: bhakternamaskārāt-

[119]:

Bhaviṣya-purāna: bhaktir namaskārāt nārhati

[120]:

SRIVASTAVA 2013: 32

[121]:

Bhaviṣya-purāna: 32

[122]:

SRIVASTAVA 2013: pavitranaṃ

[123]:

Sāmba-purāṇa: prapadye ham

[124]:

SRIVASTAVA 2013: 33

[125]:

Bhaviṣya-purāna: 33

[126]:

Bhaviṣya-purāṇa: prapadyanti

[127]:

SRIVASTAVA 2013: 34

[128]:

Bhaviṣya-purāna: 34

[129]:

Bhaviṣya-purāṇa: śarīralekhanaṃ sūrye

[130]:

Sāmba-purāṇa: kati veditaḥ; Sāmba-purāṇa: pratipāditaḥ; SRIVASTAVA 2013: kati voditaḥ

[131]:

Bhaviṣya-purāṇa: devaiḥ saṛṣibhir

[132]:

Bhaviṣya-purāṇa: -ācakṣa suvrata; Bhaviṣya-purāna: -ācakṣva

[133]:

Bhaviṣya-purāna: 36

[134]:

Bhaviṣya-purāṇa: brāhmaṇaṃ te surāsurāḥ

[135]:

Sāmba-purāṇa, Sāmba-purāṇa, SRIVASTAVA 2013: ṛṣayaś copasaṃgamya

[136]:

Bhaviṣya-purāna: 37

[137]:

Bhaviṣya-purāṇa: devatā-; Bhaviṣya-purāna: devataiḥ

[138]:

Bhaviṣya-purāna: 38

[139]:

Sāmba-purāṇa: adhyāhitāḥ śaṃkhās

[140]:

Bhaviṣya-purāna: klinnaṃ

[141]:

Bhaviṣya-purāna: 39

[142]:

Bhaviṣya-purāna: 40

[143]:

Bhaviṣya-purāna: 41

[144]:

Bhaviṣya-purāna: 42

[145]:

Sāmba-purāṇa: vyayam

[146]:

Bhaviṣya-purāna: 43

[147]:

SRIVASTAVA 2013: suprajāpatayaḥ

[148]:

Bhaviṣya-purāna: 44

[149]:

Bhaviṣya-purāna: sarve

[150]:

Bhaviṣya-purāna: 45

[151]:

SRIVASTAVA 2013: sukharatigmatejase

[152]:

Bhaviṣya-purāna: vividha156 Bhaviṣya-purāna: 46

[153]:

Saṃdhi

[154]:

Continuation of the hymn.

[155]:

Bhaviṣya-purāṇa: jñātvā

[156]:

Sāmba-purāṇa: (ra)viḥ; Bhaviṣya-purāṇa: vacaḥ

[157]:

Bhaviṣya-purāna: 56b

[158]:

SRIVASTAVA 2013: coparahitaṃ

[159]:

Sāmba-purāṇa: tam ānandat

[160]:

Bhaviṣya-purāna: 60

[161]:

Bhaviṣya-purāna: 61a

[162]:

Sāmba-purāṇa: hṛdayam; Bhaviṣya-purāṇa: glāpayaṃś; SRIVASTAVA 2013: tapaya hṛdayaṃ

[163]:

Sāmba-purāṇa, SRIVASTAVA 2013: yuktatejā bhavat tataḥ

[164]:

Sāmba-purāṇa, SRIVASTAVA 2013: cakraṃ caiva

[165]:

Bhaviṣya-purāna: 62

[166]:

Sāmba-purāṇa, SRIVASTAVA 2013: tena

[167]:

Sāmba-purāṇa: atitejasaḥ; Bhaviṣya-purāṇa: sadā vai daityadānavān; SRIVASTAVA 2013: amitājasaḥ

[168]:

Sāmba-purāṇa: cakra statt Vajra; Sāmba-purāṇa: śūlaṃ śaktiṃ gadāṃ cakre-; SRIVASTAVA 2013: śūlaṃ śaktiṃ gadāṃ cakraṃ śarāsanaparaśvaghān

[169]:

Bhaviṣya-purāna: 63

[170]:

Bhaviṣya-purāṇa: devatānāṃ

[171]:

Bhaviṣya-purāna: 64

[172]:

SRIVASTAVA 2013: sāgraśaracchatam

[173]:

Bhaviṣya-purāna: 65

[174]:

Bhaviṣya-purāṇa: ca statt eva

[175]:

SRIVASTAVA 2013: pavitraṃ

[176]:

Bhaviṣya-purāna: 66

[177]:

Continuation of the hymn.

[178]:

Bhaviṣya-purāna: 82

[179]:

Bhaviṣya-purāna: 83

[180]:

Bhaviṣya-purāna: 84

[181]:

Bhaviṣya-purāna: 85

[182]:

Bhaviṣya-purāna: 86

[183]:

The same in all texts. Maybe to read tasmād ādyaṃ?

[184]:

Bhaviṣya-purāṇa: bhāṣate bhavān

[185]:

Bhaviṣya-purāṇa: bhārata

[186]:

Bhaviṣya-purāṇa: cādyasya

[187]:

Bhaviṣya-purāna: atrādyo

[188]:

SRIVASTAVA 2013: lokanātaḥ sa

[189]:

Sāmba-purāṇa: sāvaśyamālī; SRIVASTAVA 2013: viśvamālī

[190]:

Sāmba-purāṇa: -prabhuḥ

[191]:

Bhaviṣya-purāṇa: ca sthito

[192]:

Bhaviṣya-purāṇa: purā nṛpa; SRIVASTAVA 2013: narādhipaḥ

[193]:

Bhaviṣya-purāṇa: cākṣaya

[194]:

Bhaviṣya-purāṇa: brahmā

[195]:

Bhaviṣya-purāna: nīrajākṣa-digaṃbaraṃ

[196]:

Bhaviṣya-purāna: pādataḥ ṛbhavaḥ

[197]:

Bhaviṣya-purāṇa: śata-

[198]:

For aṃśa. Bhaviṣya-purāṇa: aṃśur viṣṇuś

[199]:

Bhaviṣya-purāṇa: ebhir

[200]:

Bhaviṣya-purāṇa: ādityena mahātmanā

[201]:

Sāmba-purāṇa, Bhaviṣya-purāṇa: kṛtsnaṃ

[202]:

Bhaviṣya-purāṇa: dvitīyā cāsya

[203]:

Bhaviṣya-purāṇa: vidhātrī

[204]:

Bhaviṣya-purāṇa: tṛtīyā tasya

[205]:

Sāmba-purāṇa: bhāno vyavasthitā; Bhaviṣya-purāṇa: maṃtreṣv avasthitā

[206]:

Bhaviṣya-purāṇa: bhārata

[207]:

Bhaviṣya-purāṇa: mūrtir yā tasya; Bhaviṣya-purāna: mūrtir yā paṃcamī tasya

[208]:

SRIVASTAVA 2013: vanasaptau

[209]:

Sāmba-purāṇa: auṣadhīṣu, Caesura saṃdhi

[210]:

This line is missing in Sāmba-purāṇa.

[211]:

Bh: smṛta

[212]:

SI, SII: cātra; Bh: aṣṭamī cāsya yā mūrtir; SRIVASTAVA 2013: vā’sya

[213]:

Bh: saṃjñitā

[214]:

Bh: pacate’-

[215]:

SI: mitrabhānor

[216]:

Rearrangment of the correspondence ViṣṇuAṃśu.

[217]:

SII: prahrādayati

[218]:

Bh: jīvāyayati sā

[219]:

SI, SII, SRIVASTAVA 2013: pratiṣṭhitam; Bh: jagad dhi samupāśritā

[220]:

Bh:’tra

[221]:

Bh: vīra

[222]:

Bh: hitārthaṃ tu

[223]:

Bh: sadā; Bhaviṣya-purāna: -ḥ sadā

[224]:

Bh: puṇyaṃ mitrapadaṃ smṛtam

[225]:

Bh: mitrapadaṃ

[226]:

Bhaviṣya-purāṇa: tayārādhya

[227]:

This and the following two lines are missing in Sāmba-purāṇa.

[228]:

Bhaviṣya-purāṇa: api

[229]:

Sāmba-purāṇa: etad

[230]:

SRIVASTAVA 2013: hy ānayitvā

[231]:

Sāmba-purāṇa, SRIVASTAVA 2013: ete mitravanaṃ śrutvā; Sāmba-purāṇa: ye te mitravanāsīnā

[232]:

SRIVASTAVA 2013: devamānuṣapannagāḥ

[233]:

Sāmba-purāṇa: gṛhā; Sāmba-purāṇa: missing

[234]:

Sāmba-purāṇa: nivṛtā-

[235]:

Sāmba-purāṇa: -dhārāḥ; Sāmba-purāṇa: dānucāpadharāḥ

[236]:

SRIVASTAVA 2013:’nirāhārās

[237]:

SRIVASTAVA 2013: kecit

[238]:

SRIVASTAVA 2013: 6

[239]:

Sāmba-purāṇa: ṛtavaḥ

[240]:

SRIVASTAVA 2013: harṣamāpannāḥ

[241]:

Sāmba-purāṇa: taṃ saṃdāpayati

[242]:

Sāmba-purāṇa, SRIVASTAVA 2013: kṛtvā

[243]:

Sāmba-purāṇa, SRIVASTAVA 2013: tatprasādena

[244]:

2013: paśyāmaḥ

[245]:

SRIVASTAVA 2013: mamaivānugrahāt deva-

[246]:

Sāmba-purāṇa: dvijānugraha-

[247]:

Not present in von STIETENCRON’s edition (1966); he reports it in n. 54, p. 68. Added from SRIVASTAVA’s edited text (2013: 145).

[248]:

Sāmba-purāṇa, Sāmba-purāṇa, SRIVASTAVA 2013: bhaktyānvitaṃ; Sāmba-purāṇa: gatvā for jñātvā

[249]:

Sāmba-purāṇa, Sāmba-purāṇa: lavaṇodadhes tīre; SRIVASTAVA 2013: asmin lavaṇodadheḥ tīre

[250]:

Sāmba-purāṇa: kliṣṭyā; SRIVASTAVA 2013: kliṣṭān

[251]:

SRIVASTAVA 2013: tāpasān

[252]:

Sāmba-purāṇa, SRIVASTAVA 2013: payo varco’valaṃbanam

[253]:

SRIVASTAVA 2013: anuttamam

[254]:

Sāmba-purāṇa, SRIVASTAVA 2013: te

[255]:

Sāmba-purāṇa: tava; Sāmba-purāṇa, SRIVASTAVA 2013: naś caiva tvayi

[256]:

Sāmba-purāṇa, SRIVASTAVA 2013: vibhāvasau

[257]:

SRIVASTAVA 2013: saḥ api

[258]:

Sāmba-purāṇa: -t prabhuḥ

[259]:

Sāmba-purāṇa, SRIVASTAVA 2013: paraṃ

[260]:

Sāmba-purāṇa: prakṛṣṭotphulla

[261]:

Sāmba-purāṇa: sraṣṭāro’py abhavāmahe; SRIVASTAVA 2013: strṣṭāro’syabhavāmahe

[262]:

Sāmba-purāṇa, SRIVASTAVA 2013: bhūyo

[263]:

Sāmba-purāṇa, SRIVASTAVA 2013: prakalpyatha; Sāmba-purāṇa: prakalpayat

[264]:

SRIVASTAVA 2013: yadā sthānam

[265]:

Sāmba-purāṇa, SRIVASTAVA 2013: tu

[266]:

Sāmba-purāṇa, SRIVASTAVA 2013: prītikārakam

[267]:

SRIVASTAVA 2013: lapsyāmo

[268]:

Sāmba-purāṇa: suraprabhoḥ

[269]:

The compiler forgot to change the word mama.

[270]:

Sāmba-purāṇa, SRIVASTAVA 2013: maṃtrasiddhās tu ye cānye munayaś

[271]:

2013: tenārdhvaṃ

[272]:

SRIVASTAVA 2013: tasmin

[273]:

Sāmba-purāṇa: tapovanodeśe for -oddeśe

[274]:

Sāmba-purāṇa: pūtātma; SRIVASTAVA 2013: kecit dhyāyanti pūtātmānaḥ

[275]:

Sāmba-purāṇa: jathasaṃpannāḥ

[276]:

SRIVASTAVA 2013: siddhagandharvāḥ

[277]:

SRIVASTAVA 2013: apsarasāṃ

[278]:

Sāmba-purāṇa: mālāhastāś

[279]:

SRIVASTAVA 2013: yatamānasaḥ

[280]:

Sāmba-purāṇa: -saṃpannā

[281]:

Sāmba-purāṇa, SRIVASTAVA 2013: stunvaṃti

[282]:

Sāmba-purāṇa, SRIVASTAVA 2013: kiraṇodyotanai for kiraṇoddyotanai

[283]:

SI repeats the line 8a.

[284]:

Sāmba-purāṇa, Sāmba-purāṇa: āgatāḥ; SRIVASTAVA 2013: sarvāsāmaikajvālātvamāgatāḥ

[285]:

Sāmba-purāṇa, SRIVASTAVA 2013: vivasvadvyaikam

[286]:

SRIVASTAVA 2013: 11

[287]:

Sāmba-purāṇa: -oddhataṃ

[288]:

SRIVASTAVA 2013: 12

[289]:

SRIVASTAVA 2013:13

[290]:

Sāmba-purāṇa: vai

[291]:

SRIVASTAVA 2013: hy ānayitvā

[292]:

SRIVASTAVA 2013: 15

[293]:

Sāmba-purāṇa, Sāmba-purāṇa: stotrai

[294]:

Sāmba-purāṇa, SRIVASTAVA 2013: kṣāṃtaḥ

[295]:

SRIVASTAVA 2013: 15

[296]:

Sāmba-purāṇa: -saṃbhuvā, Sāmba-purāṇa: prajā tejo gatikṣamā

[297]:

SRIVASTAVA 2013: -himaṃ-

[298]:

SRIVASTAVA 2013: 16

[299]:

Sāmba-purāṇa: ṛṣikarttā

[300]:

Sāmba-purāṇa: chāyāsaṃjñānirākarṣo

[301]:

SRIVASTAVA 2013: 17

[302]:

SRIVASTAVA 2013: 18

[303]:

Sāmba-purāṇa: sarvagaḥ

[304]:

Sāmba-purāṇa, SRIVASTAVA 2013: sarvadā

[305]:

Sāmba-purāṇa: sarvadārttihā

[306]:

Sāmba-purāṇa: yogānuttamaḥ

[307]:

2013: 19

[308]:

Srivastava 2013: bhāsa-; Sāmba-purāṇa: bhāsā-; Sāmba-purāṇa: māsā-

[309]:

SRIVASTAVA 2013: 20

[310]:

SRIVASTAVA 2013: 21

[311]:

Sāmba-purāṇa, SRIVASTAVA 2013: bakaḥ śoṣo vṛko dāhas

[312]:

SRIVASTAVA 2013: 22

[313]:

Sāmba-purāṇa, SRIVASTAVA 2013: -ratna-

[314]:

SRIVASTAVA 2013: prabhāmaṇiḥ; KHAṆḌELAVĀLA 2012: prabhāmaṇiḥ (23a); STIETENCRON 1966: prabhāmaṇih.

[315]:

SRIVASTAVA 2013:’dhyāyī

[316]:

SRIVASTAVA 2013: 23

[317]:

SRIVASTAVA 2013: 24

[318]:

STIETECRON 1966: pattrān; Sāmba-purāṇa: trayase prāptān

[319]:

Sāmba-purāṇa: apāyasy arṇave sthitān

[320]:

Sāmba-purāṇa: ūrddhaṃ; Sāmba-purāṇa: ūrddhā

[321]:

Sāmba-purāṇa, SRIVASTAVA 2013: trāṇārditān

[322]:

SRIVASTAVA 2013: 25

[323]:

SRIVASTAVA 2013: 26

[324]:

Sāmba-purāṇa: dayāvāsa; Sāmba-purāṇa: daṃyāvāsa

[325]:

2013: 27

[326]:

Sāmba-purāṇa: śrutvā

[327]:

SRIVASTAVA 2013: 28

[328]:

Sāmba-purāṇa, SRIVASTAVA 2013: sa

[329]:

SRIVASTAVA 2013: 29

[330]:

SRIVASTAVA 2013: 30

[331]:

Sāmba-purāṇa: cāṃdrabhāgāc; SRIVASTAVA 2013: candrabhāgā

[332]:

Sāmba-purāṇa, SRIVASTAVA 2013: vaipāśaṃ; Sāmba-purāṇa: vipāśo

[334]:

Sāmba-purāṇa: śatadravam; Sāmba-purāṇa: śatḍutāṃ, śata drujāc

[335]:

SRIVASTAVA 2013: 31

[336]:

Sāmba-purāṇa: prāptā-

[337]:

Sāmba-purāṇa: tā for -ito

[338]:

Sāmba-purāṇa, SRIVASTAVA 2013: modagaṃgāmahānadau; Sāmba-purāṇa: modagaṃgā mahānaṃdaṃ

[339]:

SRIVASTAVA 2013: 32

[340]:

SRIVASTAVA 2013: mamaivānugrahaiṇāsau

[341]:

Abl. in -a stem; SRIVASTAVA 2013: modagaṅgāyāḥ

[342]:

SRIVASTAVA 2013: 33

[343]:

SRIVASTAVA 2013: 34

[344]:

Sāmba-purāṇa: -pracoditaḥ

[345]:

2013: 35

[346]:

Sāmba-purāṇa: vipan; Sāmba-purāṇa: chipraṃ; SRIVASTAVA 2013: viprāttu

[347]:

SRIVASTAVA 2013: 36

[348]:

Sāmba-purāṇa: bhāskarādīkṣakāṃkṣiṇaḥ

[349]:

SRIVASTAVA 2013: 37

[350]:

Sāmba-purāṇa: kuryyaṃs

[351]:

SRIVASTAVA 2013: 38

[352]:

Sāmba-purāṇa: sauṃrīsamāśritam

[353]:

Sāmba-purāṇa, SRIVASTAVA 2013: sarvānāṃ; STIETENCRON 1966: sarvā tā

[354]:

SRIVASTAVA 2013: 39

[355]:

Sāmba-purāṇa, SRIVASTAVA 2013: -tarūrūhāḥ

[356]:

Sāmba-purāṇa: muṇitāḥ

[357]:

Sāmba-purāṇa, SRIVASTAVA 2013: muṇḍita

[358]:

SRIVASTAVA 2013: 40

[359]:

Sāmba-purāṇa: atha vā

[360]:

STIETENCRON 1966: 72 has kṛṭārtha-; following SRIVASTAVA 2013: 151, I prefer kṛtārtha-.

[361]:

Sāmba-purāṇa, Sāmba-purāṇa: pakarṣād

[362]:

Sāmba-purāṇa: muṃḍira; Sāmba-purāṇa: muṃḍara

[363]:

SRIVASTAVA 2013: 41

[364]:

Sāmba-purāṇa: kīrtyete

[365]:

SRIVASTAVA 2013: 42

[366]:

STIETENCRON 1966 has yu tu; following SRIVASTAVA 2013, I prefer ye tu.

[367]:

Sāmba-purāṇa: kaṃcin; Sāmba-purāṇa: yaṃ tu kecin; SRIVASTAVA 2013: ye tu kecit

[368]:

Sāmba-purāṇa: vāntre / cāntre; SRIVASTAVA 2013: yantre

[369]:

Sāmba-purāṇa: muṃcaṃti vartitāḥ; Sāmba-purāṇa: mucyati cārttitāḥ; SRIVASTAVA 2013: vartitāḥ

[370]:

SRIVASTAVA 2013: 43

[371]:

Sāmba-purāṇa: narā mohād

[372]:

Srivastava 2013: tīrthair

[373]:

Sāmba-purāṇa: vibuddhayuḥ

[374]:

Sāmba-purāṇa: suduḥkaraḥ

[375]:

SRIVASTAVA 2013: 44

[376]:

SRIVASTAVA 2013: 45

[377]:

Sāmba-purāṇa: tātā

[378]:

SRIVASTAVA 2013: 46

[379]:

Sāmba-purāṇa: devāḥ

[380]:

Sāmba-purāṇa: -ākāṃkṣāḥ

[381]:

SRIVASTAVA 2013: 47

[382]:

Sāmba-purāṇa: śāṃti-

[383]:

SRIVASTAVA 2013: 48

[384]:

SRIVASTAVA 2013: 49

[385]:

Sāmba-purāṇa: nāśayanti

[386]:

SRIVASTAVA 2013: narāḥ

[387]:

SRIVASTAVA 2013: 50

[388]:

SRIVASTAVA 2013:’paratra

[389]:

SRIVASTAVA 2013: 51

[390]:

Sāmba-purāṇa: devair eva

[391]:

For dṛśyeta: Middle Indic form (cf. STIETENCRON 1966: 73); Sāmba-purāṇa: dṛśet

[392]:

Sāmba-purāṇa, SRIVASTAVA 2013: -āṃśum

[393]:

Sāmba-purāṇa, SRIVASTAVA 2013: ity asau śodhyate; Sāmba-purāṇa: nityāśvāsodyate

[394]:

SRIVASTAVA 2013: 52

[395]:

SRIVASTAVA 2013: 53

[396]:

Sāmba-purāṇa: tesāṃ rogā bhayaṃ śokā na kadācit prapadyate; SRIVASTAVA 2013: śoko rogasteṣāṃ

[397]:

Sāmba-purāṇa: kālahṛtkālaprītyāś; kālaprīti stands for kālapriya. SRIVASTAVA 2013: kālaprītyā

[398]:

SRIVASTAVA 2013: 54

[399]:

Sāmba-purāṇa: sukhodarkād acireṇaiva jāyate; SRIVASTAVA 2013: hy acirenaiva jāyate

[400]:

SRIVASTAVA 2013: 55

[401]:

SRIVASTAVA 2013: 56

[402]:

STIETENCRON (1966) has vidhāpitaṃ; I prefer SRIVASTAVA’s (2013) vidhāyitam.

[403]:

SRIVASTAVA 2013: 57

[404]:

Sāmba-purāṇa: bhagavān

[405]:

Sāmba-purāṇa, Sāmba-purāṇa: kuṣṭa-

[406]:

Sāmba-purāṇa, Sāmba-purāṇa: brahmavidāṃbara

[407]:

Viṣṇu speaks to Brahmā.

[408]:

Embellishments of the text.

[409]:

SRIVASTAVA 2013: bahvarthaṃ

[410]:

Sāmba-purāṇa, Sāmba-purāṇa: ya chrutvā; SRIVASTAVA 2013: yac chrutvā

[411]:

Sāmba-purāṇa: tuṣyaṃti

[412]:

SRIVASTAVA 2013: śiroralavibhūṣanaiḥ

[413]:

SRIVASTAVA 2013: ralāni

[414]:

SRIVASTAVA 2013: kāṃsyatāmrasya

[415]:

Sāmba-purāṇa, SRIVASTAVA 2013: dāsadāsyau

[416]:

Sāmba-purāṇa: ca

[417]:

Sāmba-purāṇa, SRIVASTAVA 2013: tāni

[418]:

Sāmba-purāṇa: evaṃ sa tuṣyate yena pāvako hi mahītale

[419]:

Sāmba-purāṇa: bhaktvā; Sāmba-purāṇa: bhunktā; SRIVASTAVA 2013: bhuktvā

[420]:

Sāmba-purāṇa: tat

[421]:

Sāmba-purāṇa: bhavet

[422]:

Sāmba-purāṇa: vadāmy aham; SRIVASTAVA 2013: vadāmyam

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: