Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 15 (1911)

Page:

311 (of 325)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 311 has not been proofread.

End.
Colophon.
( 256 )
द व च भो पृच्छक श्ट्णु। त्वया चिन्तितं कार्य्यं शत्रुवेष्टितं कष्टसाध्यं
तव शत्रवः परोक्षेऽपवादं कथयन्ति महदनिटं जातं त्वं कुत्रापि गमनं
वान्छसि तच गते सति किञ्चिदुभं किञ्चिदशभमधुना तव महानुद्वेगो
वर्त्तते इष्टदेवतायाः पूजां कुरु तेन शुभं कल्याणं भविष्यति ।
इति श्रीमहाबद्राजापितं ( [da va ca bho pṛcchaka śṭṇu| tvayā cintitaṃ kāryyaṃ śatruveṣṭitaṃ kaṣṭasādhyaṃ
tava śatravaḥ parokṣe'pavādaṃ kathayanti mahadaniṭaṃ jātaṃ tvaṃ kutrāpi gamanaṃ
vānchasi taca gate sati kiñcidubhaṃ kiñcidaśabhamadhunā tava mahānudvego
varttate iṣṭadevatāyāḥ pūjāṃ kuru tena śubhaṃ kalyāṇaṃ bhaviṣyati |
iti śrīmahābadrājāpitaṃ (
]
?) सरखत्या प्रोक्तः सुबेरप्रश्नः समाप्तः ॥
मार्गे चतुर्दशदिने ऽसिनपञ्चयुक्ने
रामहिनामा शिवत्सर इन्दुवारे ।
पुस्तं व्यलेखि प्रथमाश्रमधर्भपारी-
वास्याप्रसिद्ध गिरिधार्य्यहमद्भुतं वै ॥
विषयः । शुभाशुभ जिज्ञासोरवय देतिवर्ण चतुष्टयस्यादृनिविशेषेण
मित्यनुमीयते ॥
शुभाशुभ विवेचन-
[sarakhatyā proktaḥ suberapraśnaḥ samāptaḥ ||
mārge caturdaśadine 'sinapañcayukne
rāmahināmā śivatsara induvāre |
pustaṃ vyalekhi prathamāśramadharbhapārī-
vāsyāprasiddha giridhāryyahamadbhutaṃ vai ||
viṣayaḥ | śubhāśubha jijñāsoravaya detivarṇa catuṣṭayasyādṛniviśeṣeṇa
mityanumīyate ||
śubhāśubha vivecana-
]
No. 345. सूर्य्यपूजापद्धतिः । [sūryyapūjāpaddhatiḥ | ] Substance, country-made paper, 13x3
inches. Folia, 4. Lines, Son a page. Extent, 50 slokas. Charncter,
Bengali. Date ? Place of deposit, Zilla Medinipura, Post Gadaveta,
grāma Khanveda, Babu Baikunthnātha Cakravarti. Appearance, toler-
able. Prose. Correct.
Beginning.
End.
ॐ नमः सूर्य्याय ।
अथ स्वय्यंत्रतं ।
कृतनित्यक्रियो यजमानः प्राङ्मुख वाचम्य विष्णुं स्मृत्वा शासनशद्या
दिकं विधाय गन्धपुष्पादिना गुरु विष्णु नत्वा प्रदान वाह्मा यांच सम्पूच्य
स्वस्तिवाचनपूर्वकं संकल्पं कुर्य्यात् । यथा कुशनिलफलम हितजन
पूर्वताचादिपाचं गृहीत्वा तच गन्धपुष्पादिकं दत्वा ॐ स्वर्य्यः सोम इति
पठित्वा गचेत्यादिना तौर्थमावाच्च तत् [oṃ namaḥ sūryyāya |
atha svayyaṃtrataṃ |
kṛtanityakriyo yajamānaḥ prāṅmukha vācamya viṣṇuṃ smṛtvā śāsanaśadyā
dikaṃ vidhāya gandhapuṣpādinā guru viṣṇu natvā pradāna vāhmā yāṃca sampūcya
svastivācanapūrvakaṃ saṃkalpaṃ kuryyāt | yathā kuśanilaphalama hitajana
pūrvatācādipācaṃ gṛhītvā taca gandhapuṣpādikaṃ datvā oṃ svaryyaḥ soma iti
paṭhitvā gacetyādinā taurthamāvācca tat
]
मदित्युचा अद्यामुकमाम्य
मुकपक्षे अमुकगोचः श्री अमुकदेवशर्मा ऐडिकारोग्यधनधान्यपारलो
किकोजमल्यानप्रातिकामः सूर्य्यत्रतमहं करिष्ये इति संकल्पा । इत्यादि ।
चादित्य भास्कर रवे भानो सूर्य्य दिवाकर ।
प्रभाकर नमस्तेऽस्तु सर्व्वान् पापान् विमोचय ।
इति मन्त्रेणादित्यं विष्णुरूपं विभाग पुष्पाञ्जन्ति दत्वा प्रणमेत् । तता-
यथाशक्ति मन्त्र जप्त्वा कर्थोदकेन जपं समर्प्य कथां श्रुत्वा दक्षियां दबा
[madityucā adyāmukamāmya
mukapakṣe amukagocaḥ śrī amukadevaśarmā aiḍikārogyadhanadhānyapāralo
kikojamalyānaprātikāmaḥ sūryyatratamahaṃ kariṣye iti saṃkalpā | ityādi |
cāditya bhāskara rave bhāno sūryya divākara |
prabhākara namaste'stu sarvvān pāpān vimocaya |
iti mantreṇādityaṃ viṣṇurūpaṃ vibhāga puṣpāñjanti datvā praṇamet | tatā-
yathāśakti mantra japtvā karthodakena japaṃ samarpya kathāṃ śrutvā dakṣiyāṃ dabā
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: