Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 15 (1911)

Page:

145 (of 325)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 145 has not been proofread.

.
( 90 )
विषयः । प्रयमपर्वणि पूजकलक्षणम्, द्विजातिनिर्णयप्रकरणम्, ऋषभदेवस्य पञ्चकन्या -
एकवर्णनम्, द्विजोत्पत्तिः भरतराजदृष्टषोडश खनफलवर्णनञ्च द्वितीयपर्वणि सामरिकादि
कथनम् . टतौयपर्वणि शौचाचारकथनम् . चतुर्थपर्वणि मानवस्त्राचमन मन्यार्धनित्यतर्पण-
नित्यनैमित्तिकश्राद्धादिकं ऋऋषितर्पणञ्च पञ्चमपर्वणि गृहस्वधर्मः, देवपूजानिरूपणच . षष्टपर्वणि
जिनतर्पणम्, जिनस्तुतिकथनञ्च सप्तमपर्वणि मन्त्रोपदेशकथनम् . अष्टमपर्वणि लोकसंस्थान-
मध्यलोकष्टथग्वर्णनञ्च . नवमपर्वणि जिनचैत्यालयागमनादिभोजनान्कक्रियाप्रतिपालनम् .
दशमपर्वणि स्वस्वव्यापारकथनम् . एकादशपर्वणि शयनविधिः, राचिष्टत्यं, गर्भोत्पादनं, शारीर-
वर्णनञ्च द्वादशपर्वणि गर्भाधानादिपञ्चदशक्रियास्वरूपवर्णनम् . त्रयोदशपर्वणि मोजोबन्धना-
दिज्ञानवर्णनम्, चतुर्दशपर्वणि ब्रह्मस्वरूपवर्णनम् पञ्चदशपर्वणि विवादविधिवर्णनम्
षोडशपर्वणि वर्णलाभादिपञ्च क्रियावर्णनम् . सप्तदशपर्वणि अशौचप्रकरणवर्णनम् . अष्टादशपर्वणि
सूतकशूडिकथनम् .
.
[viṣayaḥ | prayamaparvaṇi pūjakalakṣaṇam, dvijātinirṇayaprakaraṇam, ṛṣabhadevasya pañcakanyā -
ekavarṇanam, dvijotpattiḥ bharatarājadṛṣṭaṣoḍaśa khanaphalavarṇanañca dvitīyaparvaṇi sāmarikādi
kathanam . ṭatauyaparvaṇi śaucācārakathanam . caturthaparvaṇi mānavastrācamana manyārdhanityatarpaṇa-
nityanaimittikaśrāddhādikaṃ ṛṛṣitarpaṇañca pañcamaparvaṇi gṛhasvadharmaḥ, devapūjānirūpaṇaca . ṣaṣṭaparvaṇi
jinatarpaṇam, jinastutikathanañca saptamaparvaṇi mantropadeśakathanam . aṣṭamaparvaṇi lokasaṃsthāna-
madhyalokaṣṭathagvarṇanañca . navamaparvaṇi jinacaityālayāgamanādibhojanānkakriyāpratipālanam .
daśamaparvaṇi svasvavyāpārakathanam . ekādaśaparvaṇi śayanavidhiḥ, rāciṣṭatyaṃ, garbhotpādanaṃ, śārīra-
varṇanañca dvādaśaparvaṇi garbhādhānādipañcadaśakriyāsvarūpavarṇanam . trayodaśaparvaṇi mojobandhanā-
dijñānavarṇanam, caturdaśaparvaṇi brahmasvarūpavarṇanam pañcadaśaparvaṇi vivādavidhivarṇanam
ṣoḍaśaparvaṇi varṇalābhādipañca kriyāvarṇanam . saptadaśaparvaṇi aśaucaprakaraṇavarṇanam . aṣṭādaśaparvaṇi
sūtakaśūḍikathanam .
.
]
No. 120. " दयानन्दपराभवः. [dayānandaparābhavaḥ. ] " Substance, country-made paper, 8 x 3
inches. Folia, 6. Lines, 7 on & page. Extent, 84 slokas. Character,
Nāgara. Date ? Place of deposit, Bibihati, Pandit Vāmanācārya.
Appearance, new. Verse. Correct.
Beginning.
End.
Colophon.
विषयः ।
श्रीमद् हयग्रीवाय नमः ।
श्रौमद्वैदिकसंवेद्यरघुर।जेन्द्रचिन्तनात् ।
योऽप्रामोद्रघुराजत्वं बान्धवेशः स इन्द्रतात् ।
श्राकाशौनगराधीश काशीराजसमाज्ञया ।
दयानन्दो निरानन्दो वामनेन प्रकाश्यते ॥
तत एवं पराभूतं दृष्ट्रा श्रीमदीश्वरोप्रमादनारायणाभिभ्रं महाराजं सर्व्वे
जनाः जयशब्दः समं तोषयन्ति ।
इति दयानन्द निराकृतिप्रपञ्चमारः सुधीभिर्विभावनीय इति शम् .
बामनाचार्य्यकर्ष्टकदयानन्द पराजयः .
[viṣayaḥ |
śrīmad hayagrīvāya namaḥ |
śraumadvaidikasaṃvedyaraghura|jendracintanāt |
yo'prāmodraghurājatvaṃ bāndhaveśaḥ sa indratāt |
śrākāśaunagarādhīśa kāśīrājasamājñayā |
dayānando nirānando vāmanena prakāśyate ||
tata evaṃ parābhūtaṃ dṛṣṭrā śrīmadīśvaropramādanārāyaṇābhibhraṃ mahārājaṃ sarvve
janāḥ jayaśabdaḥ samaṃ toṣayanti |
iti dayānanda nirākṛtiprapañcamāraḥ sudhībhirvibhāvanīya iti śam .
bāmanācāryyakarṣṭakadayānanda parājayaḥ .
]
No. 121. दानदीपावलिः । [dānadīpāvaliḥ | ] By योगीश्वर । [yogīśvara | ] Substance, palm leaf, 13 x 1
inches. Folia, 128. Lines, 6 on a page. Extent, 2300 slokas. Charac-
ter, Uria. Date
? Place of deposit, sāsana Damodarpur, Puri,
Pandit Sadasiva Kavyakantha. Appearance, old. Prose and verme.
Incorrect.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: