Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 14 (1904)
61 (of 310)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Beginning.
( 58 )
ॐ नमः श्रीकृष्णाय ।
ष्यखिलभुवननाथं दुःखमातङ्गसिंहं
सुखशशिसितपक्षं नित्यमालम्बा कृष्णं ।
अधमविषय चिन्तावसिन्तापराशि-
व्यथित सपदि चित्तामोदसिन्धौ निमज्ज ।
- [oṃ namaḥ śrīkṛṣṇāya |
ṣyakhilabhuvananāthaṃ duḥkhamātaṅgasiṃhaṃ
sukhaśaśisitapakṣaṃ nityamālambā kṛṣṇaṃ |
adhamaviṣaya cintāvasintāparāśi-
vyathita sapadi cittāmodasindhau nimajja |
-] guinning98
x
X
X
End.
X X
किन्नवस्माभिस्तदीयारुणकमलपदामोदमुग्धा जना ये ।
तेषां पादारविन्दे स्थिरतरमधुपै र्भाव्यमेवाचिरेण ॥
शाके वर्षे धरिणौखरसशशिमिते वैदिको गौडदेशे ।
गङ्गापूरे ऽवतीर्थः सुकृतिगणयुते तर्कषागीशपुत्रः ॥
चित्तामोदाकाव्यं हरिमहिम सुधा विन्दुसम्पर्क मिटं ।
षष्ठौदासो विपश्चित्तरलत र मनाश्चित्तशुद्यामकार्षीत् ॥
दूति षष्ठीदासकविराजविरचितश्चित्तामोदसिन्धः समाप्तः ॥
[kinnavasmābhistadīyāruṇakamalapadāmodamugdhā janā ye |
teṣāṃ pādāravinde sthirataramadhupai rbhāvyamevācireṇa ||
śāke varṣe dhariṇaukharasaśaśimite vaidiko gauḍadeśe |
gaṅgāpūre 'vatīrthaḥ sukṛtigaṇayute tarkaṣāgīśaputraḥ ||
cittāmodākāvyaṃ harimahima sudhā vindusamparka miṭaṃ |
ṣaṣṭhaudāso vipaścittaralata ra manāścittaśudyāmakārṣīt ||
dūti ṣaṣṭhīdāsakavirājaviracitaścittāmodasindhaḥ samāptaḥ ||
] Colophon शाके तारकनाशकाननकुभ्टत् कन्दर्पकोले दिने [śāke tārakanāśakānanakubhṭat kandarpakole dine ] ?
तारानायकनायके खरकरे कन्याख्यके शोकति [tārānāyakanāyake kharakare kanyākhyake śokati ] ?
!... प्रालिखद्यदुनाथ नामक ... ...
[prālikhadyadunātha nāmaka ... ...
] x × लोकैककष्टान्तकं ॥
विषयः । कृष्णमाहात्मा कथनम् ॥
[lokaikakaṣṭāntakaṃ ||
viṣayaḥ | kṛṣṇamāhātmā kathanam ||
] origofoo
1 .se.oй
Agoniaigod
Substance country-made paper,
on a page. Extent, 200 çlokas.
Place of deposit, Benares, Dikman-
No. 94. चिन्तामणिपार्श्वनाथकल्प .
[cintāmaṇipārśvanāthakalpa .
] 12×5 inches. Folia, 2. Lines, 25
Character, Nāgara. Date, SN. 1904.
dalācāryya Mahārāja Bālacandra. Appearance, new. Prose and Verse.
Incorrect.
Beginning.
ॐ नमः श्री ॐ पार्श्वई नमः ।
किञ्चिदु गुरूणां वदनारविन्दा-
निशम्य सम्यक् परमार्थमुच्चैः ।
[oṃ namaḥ śrī oṃ pārśvaī namaḥ |
kiñcidu gurūṇāṃ vadanāravindā-
niśamya samyak paramārthamuccaiḥ |
] End. 19
विलिख्यते स्वान्यजनोपकृत्यै
श्रपार्श्वचिन्तामणिमन्त्रकल्पः ||
[vilikhyate svānyajanopakṛtyai
śrapārśvacintāmaṇimantrakalpaḥ ||
] B
100 नट्ट मयठाने पण्ट कम्मठ पठ संसारे ।
परिमिति पठि ठ ठ गणाधीसदं वन्दे ||
[naṭṭa mayaṭhāne paṇṭa kammaṭha paṭha saṃsāre |
parimiti paṭhi ṭha ṭha gaṇādhīsadaṃ vande ||
] modqolo
200 lomal oly
