Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 14 (1904)

Page:

33 (of 310)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 33 has not been proofread.

( 30 )
No. 51. कवितारत्नाकरः. [kavitāratnākaraḥ. ] Substance, country-made paper, 14X32
inches. Folia, 7. Lines, 11 on a page. Extent, 300 Çlokas. Character,
Bengali. Date ? Place of deposit, Zilla Midnapur, Post office
Gurvetā, Grāma Bhattagrām, Pandit Rāmhridaya Bhattachāryya.
pearance, fresh.
Beginning.
adband bagal
End.
Verse. Generally correct.
श्रीरामः । अथ कवितारत्नाकरः । [śrīrāmaḥ | atha kavitāratnākaraḥ |]
माधवो माधवो वाचि माधवो माधवो हृदि । [mādhavo mādhavo vāci mādhavo mādhavo hṛdi |]
स्मरन्ति साधवः सर्व्वे सर्व्वकार्येषु माधवम् ॥ [smaranti sādhavaḥ sarvve sarvvakāryeṣu mādhavam ||]
देवे तौर्थे द्विजे मन्त्रे दैवज्ञे भेषजे गुरौ । [deve taurthe dvije mantre daivajñe bheṣaje gurau |]
यादृशौ भावना यस्य सिद्धिर्भवति तादृशौ ॥ [yādṛśau bhāvanā yasya siddhirbhavati tādṛśau ||]
न माता शपते पुत्त्रं न दोषं लभते महौ । [na mātā śapate puttraṃ na doṣaṃ labhate mahau |]
न हिंसां कुरुते साधु र्न देवः सृष्टिनाशकः ॥ [na hiṃsāṃ kurute sādhu rna devaḥ sṛṣṭināśakaḥ ||]
न वौजदारिका पृथ्वौ न विप्रो देवनाशकः । [na vaujadārikā pṛthvau na vipro devanāśakaḥ |]
न धर्मनाशको राजा न देवः सृष्टिनाशकः ॥ [na dharmanāśako rājā na devaḥ sṛṣṭināśakaḥ ||]
जयोऽस्तु पाण्डुपुत्राणां येषां पते जनार्द्दनः । [jayo'stu pāṇḍuputrāṇāṃ yeṣāṃ pate janārddanaḥ |]
यतः कृष्णस्ततो धर्म्मो यतो धर्मस्ततो जयः ॥ इत्यादि । [yataḥ kṛṣṇastato dharmmo yato dharmastato jayaḥ || ityādi |]
भुक्वा राजवदासीत यावन्न बिकृतिं गतः । [bhukvā rājavadāsīta yāvanna bikṛtiṃ gataḥ |]
ततः शतपदं गत्वा वामपार्श्वे तु संविशेत् ॥ [tataḥ śatapadaṃ gatvā vāmapārśve tu saṃviśet ||]
पिता रक्षति कौमारे भर्त्ता रचति यौवने । [pitā rakṣati kaumāre bharttā racati yauvane |]
पुत्तस्तु स्थविरे काले स्त्रियो नास्ति स्वतन्त्रता ॥ [puttastu sthavire kāle striyo nāsti svatantratā ||]
पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम् । [paṭhato nāsti mūrkhatvaṃ japato nāsti pātakam |]
सदा जप्तविद्यानां विद्या नातिप्रसीदति ॥ [sadā japtavidyānāṃ vidyā nātiprasīdati ||]
वासनं चालयेत् दृष्ट्वा पथि नारी बिवर्जिता । [vāsanaṃ cālayet dṛṣṭvā pathi nārī bivarjitā |]
जागरणे भयं नास्ति अतिक्रोधो निवार्य्यते ॥ २१४ । [jāgaraṇe bhayaṃ nāsti atikrodho nivāryyate || 214 |]
इति कवितारत्नाकरः समाप्तः । [iti kavitāratnākaraḥ samāptaḥ |]
रामचन्द्र तव यादृशौ कृपा [rāmacandra tava yādṛśau kṛpā]
वानरेषु न नरेषु तादृशौ । [vānareṣu na nareṣu tādṛśau |]
.00.0\
Ap-
märgataloq
apighaT
gaiaaigo8
modqolo

बार्द्धके मयि बानराकृतौ [bārddhake mayi bānarākṛtau]
सा कृपा किमधुना न जायते ॥ [sā kṛpā kimadhunā na jāyate ||]
विषयः । श्लोकाबलीनां संग्रहः । [viṣayaḥ | ślokābalīnāṃ saṃgrahaḥ |]

Like what you read? Consider supporting this website: