Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 14 (1904)
253 (of 310)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Colophon.
विषयः ।
( [viṣayaḥ |
( ] 204 )
भये मनो दुराचार विषयानुपसेवसे ।
गोविन्दे परमानन्दे मुकुन्दे किं न लौयसे ॥
इनि वैष्णवचूडामणिमहामहोपाध्यायश्रीविल्वमङ्गलभूदेववरविरचितं
श्रीकृष्णस्तोत्रं समाप्तं ॥
श्रीकृष्णस्य स्तुतिकथनं ।
[bhaye mano durācāra viṣayānupasevase |
govinde paramānande mukunde kiṃ na lauyase ||
ini vaiṣṇavacūḍāmaṇimahāmahopādhyāyaśrīvilvamaṅgalabhūdevavaraviracitaṃ
śrīkṛṣṇastotraṃ samāptaṃ ||
śrīkṛṣṇasya stutikathanaṃ |
] No. 311. श्रीविद्याया ऐश्वर्य्यादिखरूपाख्यं स्तोत्रं . [śrīvidyāyā aiśvaryyādikharūpākhyaṃ stotraṃ . ] Substance, country-made
yellow paper, 12 x 3 inches. Folia, 4. Lines, 5 on a page. Extent, 120
slokas. Character, Bengali. Date ? Place of deposit, Upalata Grām,
Post Mehār, Zilla Comilla, Pandit Jagadbandhu Tarkavāgisa. Appear-
ance, fresh. Verse . Generally correct.
Beginning.
End.
Colophon.
ॐ नमः परमदेवतायै ।
ऐश्वर्य्यं श्वर्य्यौनं शशधरलसितं वौजमत्यन्तगुह्यं
जडोवा मूर्खो वा यदि जपति जनः प्रत्यहं शुद्धचेताः ।
जिहाग्रे तस्य वाणौ विहरति च सदा गेहमध्ये च लक्ष्मी-
चिरञ्जीवन्मुक्तः स भवति सहसा त्वत्प्रसादाद् भवानि ॥ ( [oṃ namaḥ paramadevatāyai |
aiśvaryyaṃ śvaryyaunaṃ śaśadharalasitaṃ vaujamatyantaguhyaṃ
jaḍovā mūrkho vā yadi japati janaḥ pratyahaṃ śuddhacetāḥ |
jihāgre tasya vāṇau viharati ca sadā gehamadhye ca lakṣmī-
cirañjīvanmuktaḥ sa bhavati sahasā tvatprasādād bhavāni || ( ] ? )
प्रचण्डाद्यं मातर्वसुमतिसहितं वैष्णवी अर्कयुक्तं
सुगुप्तं मन्त्रेशं सदि लभति कश्चित् पुण्यवान् शुद्धचेताः । ( [pracaṇḍādyaṃ mātarvasumatisahitaṃ vaiṣṇavī arkayuktaṃ
suguptaṃ mantreśaṃ sadi labhati kaścit puṇyavān śuddhacetāḥ | ( ] ? )
धरण्यां धन्योपि प्रवसति च सदा कामिनीं कामसङ्गां
स दीर्घायुः श्रीमान् त्रिभुवनविजयौ सौख्यमोक्षं लभेच्च ॥ इत्यादि ।
मनस्त्वं कल्याणि त्वमसि परमात्मा परतरा ।
जगत् प्राणो मातस्त्वमसि गगनं त्वं हुतवहः ॥
धरित्रौ त्वं दुर्गे धरणिधरकन्ये वनमयौ- |
स्तुतिः का ते मातस्त्रिभुवन महिले सुन्दरि परे ॥
महापुण्ये कन्ये धरणिधरकन्ये मनुमये ।
जगद्वन्दे सन्धेन सकलगुणहीने गुणमये ॥
ष्अये तारे सारे हरहृदयहारोब्ज्वलकरे ।
कृपापारावारे मयि वितर दोनेऽम्टतमपि ॥
इति श्रीक्रमे श्रीश्रीविद्याया ऐश्वर्य्यार्थ्यादिखरूपाख्यं स्तोत्रं समाप्तं ।
विषयः । श्रौविद्याया ऐस्वर्य्यादिख्यापनं ।
।
[dharaṇyāṃ dhanyopi pravasati ca sadā kāminīṃ kāmasaṅgāṃ
sa dīrghāyuḥ śrīmān tribhuvanavijayau saukhyamokṣaṃ labhecca || ityādi |
manastvaṃ kalyāṇi tvamasi paramātmā paratarā |
jagat prāṇo mātastvamasi gaganaṃ tvaṃ hutavahaḥ ||
dharitrau tvaṃ durge dharaṇidharakanye vanamayau- |
stutiḥ kā te mātastribhuvana mahile sundari pare ||
mahāpuṇye kanye dharaṇidharakanye manumaye |
jagadvande sandhena sakalaguṇahīne guṇamaye ||
ṣaye tāre sāre harahṛdayahārobjvalakare |
kṛpāpārāvāre mayi vitara done'mṭatamapi ||
iti śrīkrame śrīśrīvidyāyā aiśvaryyārthyādikharūpākhyaṃ stotraṃ samāptaṃ |
viṣayaḥ | śrauvidyāyā aisvaryyādikhyāpanaṃ |
|
]
