Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 13 (1898)

Page:

90 (of 271)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 90 has not been proofread.

End.
Colophon.
विषयः ।
( [viṣayaḥ |
(
]
84 )
स्वर्य्यात् जन्म उत्पत्तिं समासाद्य प्राप्य सावर्णिर्मनुर्भविता । श्लोकमे क
वारद्वयं केचित् पठन्ति तदिहाप्रमाणं वचनाभावात् प्राचीनव्यवहारा-
भावाच्च ॥ इति देवीमाहात्मा समाप्तम् ॥
नागाग्निरेतोनयनारिपृथ्वी १६३८
गते शकाब्दे गिरिजापदानम् ।
गोविन्दरामेण सदा प्रणम्य
व्यकाणि चण्डौस्तुतिवृत्तिकेयम् ॥
इति श्रीगोविन्दराम सिद्धान्तवा गौश भट्टाचार्य्यविरचिता चण्डौस्तुति व्याख्या
समाप्ता ॥ [svaryyāt janma utpattiṃ samāsādya prāpya sāvarṇirmanurbhavitā | ślokame ka
vāradvayaṃ kecit paṭhanti tadihāpramāṇaṃ vacanābhāvāt prācīnavyavahārā-
bhāvācca || iti devīmāhātmā samāptam ||
nāgāgniretonayanāripṛthvī 1638
gate śakābde girijāpadānam |
govindarāmeṇa sadā praṇamya
vyakāṇi caṇḍaustutivṛttikeyam ||
iti śrīgovindarāma siddhāntavā gauśa bhaṭṭācāryyaviracitā caṇḍaustuti vyākhyā
samāptā ||
]
* ॥ श्रीरामः ।
मार्कण्डेयपुराणौय-देवीमाहात्माव्याख्या ।
[|| śrīrāmaḥ |
mārkaṇḍeyapurāṇauya-devīmāhātmāvyākhyā |
]
No. 105. देवीमाहात्म्यटीका. (तात्पर्य्यकौमुदीनाम्नी ) [devīmāhātmyaṭīkā. (tātparyyakaumudīnāmnī ) ] By रघुनाथचक्रवत्र्त्तो .
[raghunāthacakravatrtto .
]
Substance, country-made paper, 17 x 12 inches. Folia, 102. Lines, 3
on a page. Extent, 1,400 çlokas. Character, Bengali. Date, Sк. 1682.
Place of deposit, District Dhākā, Vikramapura Bahar, Pandita Tāriṇicarana
Bidyābhūsana. Appearance, old. Prose. Generally correct.
Beginning.
End.
Colophon.
विषयः ।
( यस्य प्रथमपत्रं नास्ति तेन द्वितीयपचप्रारम्भवाक्यं लिखितम् । ) देवौ
भगवतौ च्याद्या शक्तिः । यदनुग्रहात् सर्व्वेषां सर्व्वकर्म्मसु शक्त्यधिक्यम् ॥
इत्यादि ।
एवम्प्रकारेण सुरथः देव्या वरं लब्धा क्षत्रियर्षभः क्षत्रियश्रेष्ठः स्वय्र्य्यात् जन्म-
समासाद्य संप्राप्य सावर्णिर्मनुर्भविता सावर्णिर्भवितामनुरिति पुनरावृत्तिः
समाप्तिं द्योतयति ।
इति वैशाखस्य चतुर्विंशतिदिवसे शनिवारे कृष्णपक्षयतृतीयायां तिथौ
दिवाप्रहरद्वयगते श्रीरघुनाथचक्रवर्त्तिकृतायां तात्पर्य्यकौमुद्यां देवीमाहात्मा-
व्याख्यानं समाप्तम् ॥ [viṣayaḥ |
( yasya prathamapatraṃ nāsti tena dvitīyapacaprārambhavākyaṃ likhitam | ) devau
bhagavatau cyādyā śaktiḥ | yadanugrahāt sarvveṣāṃ sarvvakarmmasu śaktyadhikyam ||
ityādi |
evamprakāreṇa surathaḥ devyā varaṃ labdhā kṣatriyarṣabhaḥ kṣatriyaśreṣṭhaḥ svayryyāt janma-
samāsādya saṃprāpya sāvarṇirmanurbhavitā sāvarṇirbhavitāmanuriti punarāvṛttiḥ
samāptiṃ dyotayati |
iti vaiśākhasya caturviṃśatidivase śanivāre kṛṣṇapakṣayatṛtīyāyāṃ tithau
divāpraharadvayagate śrīraghunāthacakravarttikṛtāyāṃ tātparyyakaumudyāṃ devīmāhātmā-
vyākhyānaṃ samāptam ||
]
* ॥ शुभमस्तु शकाब्दाः १६८२ ॥
मार्कण्डेयपुराणौय-देवीमाहात्माव्याख्या |
[|| śubhamastu śakābdāḥ 1682 ||
mārkaṇḍeyapurāṇauya-devīmāhātmāvyākhyā |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: