Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 13 (1898)

Page:

207 (of 271)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 207 has not been proofread.

End.
Colophon.
( 175 )
चत्वारः खलु पुरुषार्था धर्मादयः । तत्र चरमः परमपुरुषार्थोऽविनाशि- [catvāraḥ khalu puruṣārthā dharmādayaḥ | tatra caramaḥ paramapuruṣārtho'vināśi-]
त्वात् त्रयाणां प्रकृतिसाध्यत्वेन विनाशित्वात् । न च मुक्तिः प्रकृतिसाध्या, [tvāt trayāṇāṃ prakṛtisādhyatvena vināśitvāt | na ca muktiḥ prakṛtisādhyā,]
विवक्षितविवेकेन साध्याया श्रविद्यानिवृत्तिरूपायास्तस्या ज्ञानैकसाध्यत्वात् । [vivakṣitavivekena sādhyāyā śravidyānivṛttirūpāyāstasyā jñānaikasādhyatvāt |]
न हि शतशः क्रियमाणेऽपि यत्ने शुद्धिविषयाविद्यायाः शुद्धिविषयक ज्ञान- [na hi śataśaḥ kriyamāṇe'pi yatne śuddhiviṣayāvidyāyāḥ śuddhiviṣayaka jñāna-]
मन्तरेण नाशो दृष्टः । मुक्तिसाधनज्ञानन्तु पदार्थज्ञानसाध्यम् । इत्यादि । [mantareṇa nāśo dṛṣṭaḥ | muktisādhanajñānantu padārthajñānasādhyam | ityādi |]
अथ ब्रह्मापि जगदिव न सद्रूपमस्तु व्यतश्वायातं शून्यवादेनेति चेत् न । [atha brahmāpi jagadiva na sadrūpamastu vyataśvāyātaṃ śūnyavādeneti cet na |]
यद्वस्तु नास्तीति व्यपदेशेनापि सिध्यति तत् कथमसद्रूपं । न हि प्रकाशमन्तरा [yadvastu nāstīti vyapadeśenāpi sidhyati tat kathamasadrūpaṃ | na hi prakāśamantarā]
नास्तीत्यपि प्रकाशः सम्भवति । अतश्च शून्यवादोऽपि विफलः [nāstītyapi prakāśaḥ sambhavati | ataśca śūnyavādo'pi viphalaḥ ] XX शून्य स्य [śūnya sya]
सद्रूपत्वासद्रूपत्वाभ्यां व्याघातः । च्याद्ये शून्येति नामधेयमात्रेणायातं नत्वर्थ- [sadrūpatvāsadrūpatvābhyāṃ vyāghātaḥ | cyādye śūnyeti nāmadheyamātreṇāyātaṃ natvartha-]
भेदेन । द्वितीये शून्यस्यासिद्ध्या तन्मतासिद्धिः । अपि च, कल्पनाधि- [bhedena | dvitīye śūnyasyāsiddhyā tanmatāsiddhiḥ | api ca, kalpanādhi-]
ष्ठानस्यासद्रूपमेवाधिष्ठानं वाच्यमिति सिद्धं सदद्वैतवादेनेति संक्षेपः । [ṣṭhānasyāsadrūpamevādhiṣṭhānaṃ vācyamiti siddhaṃ sadadvaitavādeneti saṃkṣepaḥ |]
इति परमहंस श्रीशङ्कराचार्य्यकृता वेदान्ततत्वमञ्जरौ समाप्ता । श्रीकृष्णाय नमः । [iti paramahaṃsa śrīśaṅkarācāryyakṛtā vedāntatatvamañjarau samāptā | śrīkṛṣṇāya namaḥ |]
शाके मुनिरसाङ्गेन्दुसंख्याते शुचिमासके । [śāke munirasāṅgendusaṃkhyāte śucimāsake |]
लिखितेयं वपाठार्थं वेदान्ततत्वमञ्जरी ॥ [likhiteyaṃ vapāṭhārthaṃ vedāntatatvamañjarī ||]
विषयः । । [viṣayaḥ | |]
पदार्थनिरूपणम् । प्रकृतिनिरूपणम् । [padārthanirūpaṇam | prakṛtinirūpaṇam | ]
शक्तिनिरूपणम् । प्रातीतिक व्याव- [śaktinirūpaṇam | prātītika vyāva-]
हारिक पारमार्थिकरूपत्रिविधसत्तानिरूपणच्च । [hārika pāramārthikarūpatrividhasattānirūpaṇacca |]
No. 195. वेदान्ततात्पर्य्यनिवेदनम् . [vedāntatātparyyanivedanam . ] By गोविन्दः. [govindaḥ. ] Substance, country-
made paper, 10 x 3 inches. Folia, 83. Lines, 8 on a page. Extent,
1,411 çlokas. Character, Nāgara. Date, Sk. 1710 Place of deposit,
Benares City, Pandita Vāmanācāryya Cāstri. Appearance, old. Prose.
Correct.
Beginning. श्रीगणेशाय नमः [śrīgaṇeśāya namaḥ ] |
सार्व्वात्मंत्र सर्व्वकामाप्तिः सार्वज्ञा शुद्धबुद्दता [sārvvātmaṃtra sarvvakāmāptiḥ sārvajñā śuddhabuddatā ] |
यज्ज्ञानायत्तमौ शन्तं प्रत्यक्षं कारणं नुमः ॥ [yajjñānāyattamau śantaṃ pratyakṣaṃ kāraṇaṃ numaḥ ||]
गोपालसंचिन्तनवीतदोषः [gopālasaṃcintanavītadoṣaḥ]
प्रबोधितः श्रीगुरुलक्ष्मणेन । [prabodhitaḥ śrīgurulakṣmaṇena |]
वेदान्ततात्पर्य्यनिवेदनेन [vedāntatātparyyanivedanena]
स्वबोधश्शुद्धिं करवाणि सत्सु । इत्यादि । [svabodhaśśuddhiṃ karavāṇi satsu | ityādi |]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: