Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
74 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Colophon.
( 68 )
शाम्भवीतु टहल्लेखा समयापरबोधिनी ।
कुलपञ्चाक्षरौ पञ्चदशाभ्यर्णा मुत्तरात्मका ( [śāmbhavītu ṭahallekhā samayāparabodhinī |
kulapañcākṣarau pañcadaśābhyarṇā muttarātmakā (] ?)
कौलविद्या तथा प्रोक्ता गुरुक्रमविमर्षिणौ ।
समानाख्यादिसङ्केता विदानुरागपूर्व्विका ॥
वाग्वादिनौ ततः पश्चात् प्रोक्तानुत्तरशाङ्करौ।
षोडशौ मूर्त्तिविद्या च त्रिमूर्त्तिः पुरसुन्दरी ॥
सप्तविंशतितत्त्वान्तं मीनकेतुकलात्मिका ।
अध्वरमिदं दिव्यं षडष्यसहितं क्रमात् ॥
ऊईं श्रीपादुका पूर्व्वं चरणान्तं क्रमादुत ।
इति श्रीकुलदीपिका समाप्ता ।
बिषयः । दशमहाविद्यामन्त्रानुष्ठानादिनिर्णयः ।
[kaulavidyā tathā proktā gurukramavimarṣiṇau |
samānākhyādisaṅketā vidānurāgapūrvvikā ||
vāgvādinau tataḥ paścāt proktānuttaraśāṅkarau|
ṣoḍaśau mūrttividyā ca trimūrttiḥ purasundarī ||
saptaviṃśatitattvāntaṃ mīnaketukalātmikā |
adhvaramidaṃ divyaṃ ṣaḍaṣyasahitaṃ kramāt ||
ūīṃ śrīpādukā pūrvvaṃ caraṇāntaṃ kramāduta |
iti śrīkuladīpikā samāptā |
biṣayaḥ | daśamahāvidyāmantrānuṣṭhānādinirṇayaḥ |
] No. 72. कुलपञ्जिका, [kulapañjikā, ] By महेशः । [maheśaḥ | ] Substance, country-made paper,
19 × 5 inches. Folia, 533. Lines, 11 on a page. Extent, 27, 797 çlokas.
Character, Bengali. Date ? Place of deposit, Kolágrám, District
Dháká, Çrí Hariçcandra Ghataka. Appearance, new. Generally Prose.
Incorrect.
Beginning.
ॐ नमो गणेशाय । अथ कुलपञ्जिका लिख्यते ।
वालकानां हितार्थीय निर्दोषकुलपञ्जिका ।
क्रियते श्रीमहेशेन कुलीनस्योपकारिका ॥
षट्चिंशद्दृन्दमालोक्य निर्दोषस्तत्र वक्ष्यते ।
निर्दोष इति पदमिति वृन्दभग्नविषयकः ॥
वृन्दशब्देनाच मुनिरुच्यते ।
फुलिया खड्दहश्चैव बल्लवोऽथ रवौकरः ।
ष्याचारङ्गस्तथा ख्यातः सुराइहडमेव च ॥
वाणोऽथ शेखरश्चन्द्रः श्रीविद्याधरकस्तथा ।
राढे वने समाख्याता निर्दोषकुलयूथकाः ॥
[oṃ namo gaṇeśāya | atha kulapañjikā likhyate |
vālakānāṃ hitārthīya nirdoṣakulapañjikā |
kriyate śrīmaheśena kulīnasyopakārikā ||
ṣaṭciṃśaddṛndamālokya nirdoṣastatra vakṣyate |
nirdoṣa iti padamiti vṛndabhagnaviṣayakaḥ ||
vṛndaśabdenāca munirucyate |
phuliyā khaḍdahaścaiva ballavo'tha ravaukaraḥ |
ṣyācāraṅgastathā khyātaḥ surāihaḍameva ca ||
vāṇo'tha śekharaścandraḥ śrīvidyādharakastathā |
rāḍhe vane samākhyātā nirdoṣakulayūthakāḥ ||
] Agnimiges
इत्यादि । यूथं दृन्दं मेल इति पर्य्यायः । तन्मेलत्वावच्छिन्नस्य यूथं निर्दोषरूपम् । तत्तद्
यूथादि प्रकरणभेदेन कथ्यते । इत्यादि ।
[ityādi | yūthaṃ dṛndaṃ mela iti paryyāyaḥ | tanmelatvāvacchinnasya yūthaṃ nirdoṣarūpam | tattad
yūthādi prakaraṇabhedena kathyate | ityādi |
] End.
राजवल्लभस्य कन्या वं कीर्त्तिनारायण प्रं तत्सुतराममोहनकुलभूषणः वस्य
[rājavallabhasya kanyā vaṃ kīrttinārāyaṇa praṃ tatsutarāmamohanakulabhūṣaṇaḥ vasya
]
