Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
468 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End.
Colophon.
विषयः । [viṣayaḥ |]
No 413.
( 412 )
हेतुकगलितकुष्ठजुष्टो ग [hetukagalitakuṣṭhajuṣṭo ga ] + + + क्षमो वान्धवस्कन्धावलम्बी भगवत्स्वर्य्य- [kṣamo vāndhavaskandhāvalambī bhagavatsvaryya-]
मन्दिरसङ्कीर्णद्वारावलम्बनाशक्तस्तत्पश्चादुपविष्टः पूर्व्वजन्मदुरदृष्टसृष्टकुष्ठरोगा- [mandirasaṅkīrṇadvārāvalambanāśaktastatpaścādupaviṣṭaḥ pūrvvajanmaduradṛṣṭasṛṣṭakuṣṭharogā-]
पनोदनेशुर्वान्धवाशौर्व्वादव्याजेन रश्मिराजिरथमण्डल [panodaneśurvāndhavāśaurvvādavyājena raśmirājirathamaṇḍala ] Xxx मेव भग- [meva bhaga-]
वन्तं स्तौति जम्भारातौभेति । अस्यार्थः । भानवौयाः स्वर्य्यसम्बन्धिनो [vantaṃ stauti jambhārātaubheti | asyārthaḥ | bhānavauyāḥ svaryyasambandhino]
भानवो रश्मयः बो युष्माकं विभूत्यै विशेषसम्पत्तये भूयासुरित्यन्वयः। इत्यादि । [bhānavo raśmayaḥ bo yuṣmākaṃ vibhūtyai viśeṣasampattaye bhūyāsurityanvayaḥ| ityādi |]
कौस्तुभपारिजातचन्द्राम्टतप्रभृतयो न वान्धवा भ्रातरः पाणौ हस्ते पद्मं नच [kaustubhapārijātacandrāmṭataprabhṛtayo na vāndhavā bhrātaraḥ pāṇau haste padmaṃ naca]
नरकरिपोर्विष्णोरुरः स्थली वक्षःस्थलं वासवेश्म वसति [narakariporviṣṇoruraḥ sthalī vakṣaḥsthalaṃ vāsaveśma vasati ] ++++ ++
+ वा यादधाना धारयन्तौ ॥ ४३ ॥ [vā yādadhānā dhārayantau || 43 ||]
इति श्रीजगन्नाथशर्म्मविरचित श्रस्वय्ये शतक स्तोत्रटीकायां रश्मिवर्णनं समाप्नं ॥ [iti śrījagannāthaśarmmaviracita śrasvayye śataka stotraṭīkāyāṃ raśmivarṇanaṃ samāpnaṃ ||]
मयूरभट्टकृतस्वर्य्यशतकाभिधानस्तोत्रस्य रश्मिवर्णनान्तं व्याख्यानम् ॥ [mayūrabhaṭṭakṛtasvaryyaśatakābhidhānastotrasya raśmivarṇanāntaṃ vyākhyānam ||]
स्तवमाला . [stavamālā . ] By रघुनाथगोखामौ. [raghunāthagokhāmau. ] Substance, country-made
paper, 12 x 4 inches. Folia, 44. Lines, 10 on a page. Extent, 1,400
çlokas. Character, Bengali. Date, ? Place of deposit, District
Vākudā Kucekol, Bābu Yogīndranātha Simha Deva. Appearance, old.
Verse. Generally correct.
Beginning.
End.
ॐ श्री श्रीकृष्ण चैतन्यचन्द्रो जयति ॥ [oṃ śrī śrīkṛṣṇa caitanyacandro jayati ||]
गतिं दृष्ट्वा यस्य प्रमद्गजवऽखिलजना [gatiṃ dṛṣṭvā yasya pramadgajava'khilajanā]
मुखञ्च श्रीचन्द्रोपरि दधति क्षुत्कारनिवहम् । [mukhañca śrīcandropari dadhati kṣutkāranivaham |]
स्वकान्त्या यः स्वर्णाचलमधरयेच्छौषु च वच- [svakāntyā yaḥ svarṇācalamadharayecchauṣu ca vaca-]
स्तरङ्गैगैराङ्गो हृदय उदयन्मां मदयति ॥ [staraṅgaigairāṅgo hṛdaya udayanmāṃ madayati ||]
अलङ्कृत्यात्मानं नवविविश्वरत्नैरिव वल- [alaṅkṛtyātmānaṃ navaviviśvaratnairiva vala-]
द्विवर्णत्वस्तम्भास्फुटवचन कम्पाश्रुपुलकैः । [dvivarṇatvastambhāsphuṭavacana kampāśrupulakaiḥ |]
हसन् स्विद्यन् नृत्यन्निति गिरिपतेर्निर्भरमुदा [hasan svidyan nṛtyanniti giripaternirbharamudā]
पुरः श्रीगौराङ्ग इति ..... [puraḥ śrīgaurāṅga iti ..... ] • ... ॥ इत्यादि ॥ [|| ityādi ||]
यत्पादाम्बुजयुग्मविच्युतरजः सेवाप्रभावादहं [yatpādāmbujayugmavicyutarajaḥ sevāprabhāvādahaṃ]
गान्धर्व्वाशरसो गिरौन्द्रनिकटे कष्टोऽपि नित्यं वसन् । [gāndharvvāśaraso giraundranikaṭe kaṣṭo'pi nityaṃ vasan |]
तत्प्रायो गणपालितो जितसुधाराधामुकुन्दाभिधाः [tatprāyo gaṇapālito jitasudhārādhāmukundābhidhāḥ]
उद्गायामि शृणोमि मां पुनरहो श्रीमान् स रूपोऽवतु ॥ [udgāyāmi śṛṇomi māṃ punaraho śrīmān sa rūpo'vatu ||]
Colophon.
इति श्रीमद्रघुनाथदासगोस्वामिना विरचिता स्तवमाला समाप्ता ॥ ० ॥ [iti śrīmadraghunāthadāsagosvāminā viracitā stavamālā samāptā || 0 ||]