Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

466 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 466 has not been proofread.

Beginning.
End.
Colophon.
( 410 )
श्रीरामः । सर्व्वविषयव्यापकत्वात् सन्धिपादे तु यादिप्रकरणे चित्रार्थस्येति
सूत्रं विधीयताम् । अत्र च लुक् सुपोऽव्ययादि क्रियतां तथा च करण-
शुद्धिः स्यात् नामधातुत्वेन सुपोऽव्ययादिति चेन्न सन्धिपादविहितस्यानित्य-
त्वाच्च पौर्वापर्य्यसम्बन्धविहितत्वाच्च इति केचित् । तदसत् वृद्ध्यादेर्नित्य-
दर्शनात् । इत्यादि ।
ननु चौदित्यकृत्वा श्रदिति कथं न कृतं नकारस्य श्रोकारे ऐजेचोऽता
इत्यनेनापि तत्सिद्धेः ॥ उ । जस्शसोर्लुकि पदान्तमकारलुकि च चकारस्य
श्रौत्स्यादिति सन्देहः स्यात् । जस्शसोर्लुमित्यस्य पूर्वानुवादित्वात् दुरादौ
लोपात् ॥
न षक टीक्यते तन्मूलं बालावम्बते ।
उदिते मन्मतौ भानौ द्योततेति परं [śrīrāmaḥ | sarvvaviṣayavyāpakatvāt sandhipāde tu yādiprakaraṇe citrārthasyeti
sūtraṃ vidhīyatām | atra ca luk supo'vyayādi kriyatāṃ tathā ca karaṇa-
śuddhiḥ syāt nāmadhātutvena supo'vyayāditi cenna sandhipādavihitasyānitya-
tvācca paurvāparyyasambandhavihitatvācca iti kecit | tadasat vṛddhyādernitya-
darśanāt | ityādi |
nanu caudityakṛtvā śraditi kathaṃ na kṛtaṃ nakārasya śrokāre aijeco'tā
ityanenāpi tatsiddheḥ || u | jasśasorluki padāntamakāraluki ca cakārasya
śrautsyāditi sandehaḥ syāt | jasśasorlumityasya pūrvānuvāditvāt durādau
lopāt ||
na ṣaka ṭīkyate tanmūlaṃ bālāvambate |
udite manmatau bhānau dyotateti paraṃ
]
+ + ॥ [|| ] ° ॥ ( [|| (] ?)
इति सुवन्तस्य दुर्घटः समाप्तः ॥ ॐ नमः शिवाय ॥
विषयः । सुवन्तपादस्य व्याख्यानम् ।
[iti suvantasya durghaṭaḥ samāptaḥ || oṃ namaḥ śivāya ||
viṣayaḥ | suvantapādasya vyākhyānam |
]
No. 410. सुरतदीपिका. [suratadīpikā. ] Substance, country-made paper, 18x3
inches. Folia, 5. Lines, 9 on a page. Extent, 150 Çlokas. Character,
Bengali. Date, ? Place of deposit, District Mayamanasimha Yaçodala,
Pandita Kālicandra Bhattācāryya. Appearance, old. Verse . Correct.
Beginning. ॐ नमो गणपतये । एतासामेव मधुना रतिरञ्जितानां वामानां चतस्रो
वयोदशा बोद्धव्याः उक्तञ्च रतिरहस्ये । इत्यादि ।
[oṃ namo gaṇapataye | etāsāmeva madhunā ratirañjitānāṃ vāmānāṃ catasro
vayodaśā boddhavyāḥ uktañca ratirahasye | ityādi |
]
End.
Colophon.
एभिर्हि बन्धनोपायै र्यः कामयति कामिनीम् ।
तस्य तुष्टा भवेन्नारौ स्वात्मानञ्च समर्पयेत् ॥
इति सुरतदीपिकायां चतुर्थाध्यायः ॥ ० ॥
विषयः । नारीणां दशावस्यादिनिरूपणमुखेन तासां रमणोपायादिनिरूपणम् ।
[ebhirhi bandhanopāyai ryaḥ kāmayati kāminīm |
tasya tuṣṭā bhavennārau svātmānañca samarpayet ||
iti suratadīpikāyāṃ caturthādhyāyaḥ || 0 ||
viṣayaḥ | nārīṇāṃ daśāvasyādinirūpaṇamukhena tāsāṃ ramaṇopāyādinirūpaṇam |
]
No. 411. सूर्य्यशतकम् [sūryyaśatakam ] By मयूरशम्र्मा [mayūraśamrmā ] Substance, country-made
paper, 13x3 inches. Folia, 12. Lines, 6 on a page. Extent, 200 clokas,
Character, Bengali. Date,
Place of deposit, Kathalpaḍā vid
Naihāti, Pandita Rāmatārana Thūkura. Appearance, old. Verse. Gen-
erally correct.
?

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: