Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
465 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End.
Colophon.
विषयः ।
( [viṣayaḥ |
( ] 409 )
समासः । कातन्त्रावयवभूतं परिशिष्टमित्यर्थः । यद्यपि तत्तत्प्रयोगेषु द्या -
गमादयः सिद्धा एव तथापि प्रकृतिप्रत्ययादिभिः प्रतिपदं नोक्तमिति
सूत्रादिना निरूप्यन्ते इति न दोषः । इत्यादि ।
अथ परे धनविहिते द्वितीयादयः कृदाख्यातसमासादिभिरविहिते प्रथमे -
त्युक्तम् । भवन्मते तदभावात् प्रथमा न प्राप्नोतीति परिशिष्यतामित्याह ।
नापीति । व्यसिद्धेषु व्युत्पत्तिशून्येषु साधनानि उपाया युज्यन्ते न कदाचि-
निष्पन्नेषु इति भावः ॥ यथा दृष्टं तथा लिखितमिति ।
(वादर्शेऽस्मिन् परिसमाप्तिस्तचकं वाक्यं नोपलभ्यते )
श्रीपतिदत्तकृत कातन्त्र परिशिष्टस्य व्याख्यानम् ।
[samāsaḥ | kātantrāvayavabhūtaṃ pariśiṣṭamityarthaḥ | yadyapi tattatprayogeṣu dyā -
gamādayaḥ siddhā eva tathāpi prakṛtipratyayādibhiḥ pratipadaṃ noktamiti
sūtrādinā nirūpyante iti na doṣaḥ | ityādi |
atha pare dhanavihite dvitīyādayaḥ kṛdākhyātasamāsādibhiravihite prathame -
tyuktam | bhavanmate tadabhāvāt prathamā na prāpnotīti pariśiṣyatāmityāha |
nāpīti | vyasiddheṣu vyutpattiśūnyeṣu sādhanāni upāyā yujyante na kadāci-
niṣpanneṣu iti bhāvaḥ || yathā dṛṣṭaṃ tathā likhitamiti |
(vādarśe'smin parisamāptistacakaṃ vākyaṃ nopalabhyate )
śrīpatidattakṛta kātantra pariśiṣṭasya vyākhyānam |
] No. 408. सुपद्ममकरन्दः. [supadmamakarandaḥ. ] Substance, country-made paper, 16x3
inches. Folia, 23. Lines, 7 on a page. Extent, 600 Çlokas, Character,
Bengali. Date, ? Place of deposit, Kāthālpādā vid Naihati, Pandita
Rāmatārana Thākura. Appearance, tolerable. Prose. Generally correct.
अधातुविभक्त्यर्थ व दित्यादि । भुवादयो धातवो विभक्तयः सुप्तिङश्च ।
प्रग्धौयानान्तु सुपस्त्वतिदेशः सर्व्वनामकाय्यं प्रत्येव । दूह धातुश्च विभक्तिश्व
इति समाहारद्वन्द्वगर्भो नच्तत्पुरुषो बहुव्रीहिर्वा न पुनर्धातोर्विभक्ति
रिति षष्ठीतत्पुरुषः । इत्यादि ।
[adhātuvibhaktyartha va dityādi | bhuvādayo dhātavo vibhaktayaḥ suptiṅaśca |
pragdhauyānāntu supastvatideśaḥ sarvvanāmakāyyaṃ pratyeva | dūha dhātuśca vibhaktiśva
iti samāhāradvandvagarbho nactatpuruṣo bahuvrīhirvā na punardhātorvibhakti
riti ṣaṣṭhītatpuruṣaḥ | ityādi |
] Beginning.
End.
Colophon.
नक्षत्राधिकरणे तृतीयासप्तम्यौ भवतः । पुष्येणेति । पुष्येण युक्तः कालः ।
युक्तः कालो नक्षत्रादित्यण् । लुवविशेषे तस्यैवाणो लुप् । एवं मघासु कृत-
निर्व्वापः पितृभ्यो मां व्यसर्ज्जयदिति भट्टिः लुविति किं मघासु ग्रहः ।
नक्षत्रेति किं पञ्चालेषु वसति ॥ [nakṣatrādhikaraṇe tṛtīyāsaptamyau bhavataḥ | puṣyeṇeti | puṣyeṇa yuktaḥ kālaḥ |
yuktaḥ kālo nakṣatrādityaṇ | luvaviśeṣe tasyaivāṇo lup | evaṃ maghāsu kṛta-
nirvvāpaḥ pitṛbhyo māṃ vyasarjjayaditi bhaṭṭiḥ luviti kiṃ maghāsu grahaḥ |
nakṣatreti kiṃ pañcāleṣu vasati || ] * ॥
इति सुपद्ममकरन्दे षष्ठो विन्दुः ॥
विषयः । सुपद्मव्याकरणस्य विभक्तिप्रकरणस्य टौका |
[||
iti supadmamakarande ṣaṣṭho vinduḥ ||
viṣayaḥ | supadmavyākaraṇasya vibhaktiprakaraṇasya ṭaukā |
] No. 409. सुवन्तदुर्घटः .
[suvantadurghaṭaḥ .
] Substance, country-made paper, 13 ×2
inches. Folia, 17. Lines, 9 on a page. Extent, 450 çlokas. Character,
Bengali. Date, ? Place of deposit, District Vakuḍā Visnupura,
Pandita Rümavallabha Bhattācāryya. Appearance, old. Prose. Gener-
ally correct.
52 A. S. B.
