Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
451 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Beginning.
End.
( 395 )
ॐ नमो गणेशाय ॥ [oṃ namo gaṇeśāya ||]
रिरचिषुर्ये निजधर्म्मसेतून् [riraciṣurye nijadharmmasetūn]
युगे युगे सत्त्वमयानि धत्ते । [yuge yuge sattvamayāni dhatte |]
वपूंषि नानागुणकर्म्मभाञ्जि [vapūṃṣi nānāguṇakarmmabhāñji]
भूयात् स देवो भवतां विभूत्यै ॥ [bhūyāt sa devo bhavatāṃ vibhūtyai ||]
भट्टाचार्य्यशिरोरत्नन्यायालङ्कारवनुना । [bhaṭṭācāryyaśiroratnanyāyālaṅkāravanunā |]
संख्या प्रकाशक व्याख्या काशीरामेण तन्यते ॥ [saṃkhyā prakāśaka vyākhyā kāśīrāmeṇa tanyate ||]
ष्यथ सकलशास्त्राभिज्ञः श्रीमान् नन्दरामतर्कवागीशभट्टाचार्य्यः इदानीन्तनान् [ṣyatha sakalaśāstrābhijñaḥ śrīmān nandarāmatarkavāgīśabhaṭṭācāryyaḥ idānīntanān]
मन्दबुद्धीन् पूर्व्वपूर्व्वपण्डितकृत नानाविधतत्त्वग्रन्याध्ययनासमर्थानवलोक्य [mandabuddhīn pūrvvapūrvvapaṇḍitakṛta nānāvidhatattvagranyādhyayanāsamarthānavalokya]
परमकारुणिकतया अध्ययनभावनाभ्यां तत्त्वग्रन्येभ्यः सारमाकृष्य संख्या- [paramakāruṇikatayā adhyayanabhāvanābhyāṃ tattvagranyebhyaḥ sāramākṛṣya saṃkhyā-]
कथनमिषेण संख्याप्रकाशकनामक ग्रन्यं संक्षिप्तसारं तेषां हितार्थं रचितवान् । [kathanamiṣeṇa saṃkhyāprakāśakanāmaka granyaṃ saṃkṣiptasāraṃ teṣāṃ hitārthaṃ racitavān |]
ष्यथ एषोऽपि तेषां नातिसुगमो बभूव चतो यथामति तद्याख्याने ममोद्यमः । [ṣyatha eṣo'pi teṣāṃ nātisugamo babhūva cato yathāmati tadyākhyāne mamodyamaḥ |]
तत्र तावत् ग्रन्यकृत् ग्रन्थसमाप्तिप्रतिबन्धको भूत विघ्न सम्भावनया तन्नाशाय [tatra tāvat granyakṛt granthasamāptipratibandhako bhūta vighna sambhāvanayā tannāśāya]
कृतमौश्वरनमस्कारं शिष्यशिचार्थमादौ निबध्नन् सुचिरतरकालीनविबुध- [kṛtamauśvaranamaskāraṃ śiṣyaśicārthamādau nibadhnan suciratarakālīnavibudha-]
पदावस्थितिहेतवे यशसे स्वनामयौगिकग्रन्यनामद्वारा प्रवृत्त्यङ्गमभिधेयञ्चाह [padāvasthitihetave yaśase svanāmayaugikagranyanāmadvārā pravṛttyaṅgamabhidheyañcāha]
देहवानित्यादि । यः शुद्धसत्त्वस्वरूपया श्रात्ममायया देहवानिव पाञ्च- [dehavānityādi | yaḥ śuddhasattvasvarūpayā śrātmamāyayā dehavāniva pāñca-]
भौतिकदेहविशिष्ट दूव भाति तथाहि ईश्वरस्य शुद्धसत्त्वात्मिका मायैव [bhautikadehaviśiṣṭa dūva bhāti tathāhi īśvarasya śuddhasattvātmikā māyaiva]
देहः । इत्यादि । [dehaḥ | ityādi |]
च्यन्येति व्यन्यापि द्वाचिंशदादिकापि संख्या मदुक्तया परौपाट्या रीत्या [cyanyeti vyanyāpi dvāciṃśadādikāpi saṃkhyā maduktayā paraupāṭyā rītyā]
बोद्धव्या । ननु कथं अनुक्तज्ञानं भविष्यति तचाच ईङ्गितेनेति हि यतः [boddhavyā | nanu kathaṃ anuktajñānaṃ bhaviṣyati tacāca īṅgiteneti hi yataḥ]
धौराः पण्डिता ईङ्गितेनापि परहृत्स्थितं जानन्ति तथाच यदि धौरा [dhaurāḥ paṇḍitā īṅgitenāpi parahṛtsthitaṃ jānanti tathāca yadi dhaurā]
ईङ्गितेनापि परहृत्स्थितं जानन्ति तदा उक्तया परिपाट्या ते तत् ज्ञास्यन्ति [īṅgitenāpi parahṛtsthitaṃ jānanti tadā uktayā paripāṭyā te tat jñāsyanti]
तन्न चित्रमिति भावः । मयापि यत्किञ्चित् चन्यसंख्या प्रदर्श्यते यथा [tanna citramiti bhāvaḥ | mayāpi yatkiñcit canyasaṃkhyā pradarśyate yathā]
गौताध्याय पाठनान्या [gautādhyāya pāṭhanānyā ] (?) अपराधा द्वात्रिंशत् यथा- [aparādhā dvātriṃśat yathā-]
ष्यहन्यहनि यो मर्त्यो गौताध्यायन्तु संपठेत् । [ṣyahanyahani yo martyo gautādhyāyantu saṃpaṭhet |]
द्वात्रिंशदपराधाच्च यहन्यहनि मुच्यते ॥ इति । [dvātriṃśadaparādhācca yahanyahani mucyate || iti |]
ते च अपराधा वराहपुराणान्निष्कृष्य लिख्यन्ते । भगवद्भक्तानां क्षत्रिय सिद्धान्न [te ca aparādhā varāhapurāṇānniṣkṛṣya likhyante | bhagavadbhaktānāṃ kṣatriya siddhānna]
भोजनम् ॥ १ ॥ अजीर्णे सति विष्णोरुपसर्पणं ॥ ३२ ॥ व्यभिचारिभावास्त्रय- [bhojanam || 1 || ajīrṇe sati viṣṇorupasarpaṇaṃ || 32 || vyabhicāribhāvāstraya-]
स्त्रिंशत् तदुक्तं काव्यप्रकाशे ॥ ३३ ॥ [striṃśat taduktaṃ kāvyaprakāśe || 33 ||]
चयस्त्रिंशदमी भावाः समाख्याताः खनामत इति । [cayastriṃśadamī bhāvāḥ samākhyātāḥ khanāmata iti |]