Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

433 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 433 has not been proofread.

( 377 )
सर्व्वतन्त्राणि काल्तान केन ज्ञातानि कुच वा ।
यथाज्ञानं मया प्रोक्ता श्यामाकम्पलता सौ ॥
मत्वा नौलनवीननौरदनिभामाद्यां नमद्दत्सलां
ष्टत्वा मूर्ध्नि गुरोः पदानयुगलं तन्त्राणि संग्टह्य च ।
[sarvvatantrāṇi kāltāna kena jñātāni kuca vā |
yathājñānaṃ mayā proktā śyāmākampalatā sau ||
matvā naulanavīnanauradanibhāmādyāṃ namaddatsalāṃ
ṣṭatvā mūrdhni guroḥ padānayugalaṃ tantrāṇi saṃgṭahya ca |
]
+
+
+
x
+
+
+
+
+ 11
Colophon.
इति माधवकविकण्ठाभरणचक्रवर्त्तिसुत-श्रीरामचन्द्रचक्रवर्त्तिविरचिता
श्रीश्यामाकल्पलता परिपूर्णा
विषयः । यचादौ द्वाविंशत्यचरमन्त्रोद्धारः । अथ मन्त्रभेदः । तत्र मन्त्रभेदेन ध्यान-
भेदः। यन्त्रभेदः । श्मशानकालीमन्त्रश्च । अथ दीचाप्रशंसादिः । तत्र गुरुशिष्यादिलक्षणम् ।
दौक्षाप्रकारकथनम् । नवचक्रकथनम् । तत्र षड्दलचक्रम् । सिद्धादिचक्रम् । राशिचक्रम् ।
कुलाकुलचक्रम् । चकडमचक्रम् । कठवचक्रम् । गणचक्रच्च । अथ कालशुद्धिविवेचनम् । यथ
मण्डनादिकथनम् । अथ दचिणादेव्या नित्यार्च्चनविधिः । तच प्रातः कृत्याकरणदोषः । स्नान-
विधिः । सन्ध्यादिविधिः । तर्पणविधिः । कार्य्यविशेषे वस्त्रनियमः । पूजास्थाननिरूपणम् ।
वासनादिविधिः । तच वीरासनविधिः । विजयाशुद्धिः । विशेषतः प्राणायामविधिः । कुल-
पात्रादिनिरूपणम् । प्राणप्रतिष्ठाप्रयोगः । नत्र ऋष्यादिन्यासविधिः । षडङ्गवर्णन्यासादिः । पञ्च-
दशाक्षर-श्रीकण्ठ्न्यासः । मातृका ऋष्यादिविधिः । षोढ़ान्यासः । तत्त्वन्यासः । बौजन्यासश्च ।
अथ अन्तर्यजनप्रकारः । तत्र माटकान्यासः । षडङ्गन्यासः । विषमपुष्यकथनम् । मानसजप-
विधिः । चोमविधिस्व । अथ वहिर्यागविधिः । ष्यथ कूमुद्राप्रकारः । ध्यानकथनम् । यन्त्र-
। ।
कथनम् । च्यथ कलस स्थापनविधिः । कल लक्षणम् । बटुकादिवलिविधिः । यष्टाङ्गार्थनिरू-
पणम् । अवगुण्ठनमुद्रा । योनिमुद्रा । शङ्खमुद्रा । यावाहनादिमुद्रा । खड्गादिमुद्रा । यष्टा -
दशोपचारः । षोड़शोपचारः । उपचारक्रमः । पुष्पादिदाननियमः । नैवेद्यविधिः । नैवेद्य.
पात्रादिनिरूपणम् । युगभेदेन सुराभेदव्यवस्था । ब्राह्मणस्य मद्यपाननिषेधादिः । नक्तानुकल्प-
विधानम् । दशविधमद्यकथनम् । तत्र गौडौदाने सर्व्ववर्णानां दोषकथनम् । मद्यशोधनादि-
विधिः । तत्र मुद्राविधिः । मांसविधिः । मांसानुकल्पविधिः । मत्स्यविधिः । षडङ्गपूजन-
विधिः । गुरुक्रमः । ष्यावरणदेवतापूजाविधिः । जपविधिः । तत्र मालाविधिः । वासनाविधिः ।
बलिदानविधिः । प्रदक्षिणलक्षणादिः । चष्टाङ्ग प्रणामविधिः । नैवेद्यदाननियमः । वात्मसमर्पण-
विधिः । तिलकविधिः । सहस्रनामस्तवादिः । कर्पूरादिस्तवः । स्तवराजस्तोत्रम् । ब्रह्मगाथा ।
स्तवपाठक्रमश्च । अथ देवीमाहात्माम् । अथ कवचकथनम् । तच विरूपाक्षोक्तकवचम् ।
ष्वन्यविधकवचञ्च । अथ पुरश्चरणविधिः । वौरपुरश्चरणविधिः । नत्र वर्णभेदेन हामाद्यनु-
[iti mādhavakavikaṇṭhābharaṇacakravarttisuta-śrīrāmacandracakravarttiviracitā
śrīśyāmākalpalatā paripūrṇā
viṣayaḥ | yacādau dvāviṃśatyacaramantroddhāraḥ | atha mantrabhedaḥ | tatra mantrabhedena dhyāna-
bhedaḥ| yantrabhedaḥ | śmaśānakālīmantraśca | atha dīcāpraśaṃsādiḥ | tatra guruśiṣyādilakṣaṇam |
daukṣāprakārakathanam | navacakrakathanam | tatra ṣaḍdalacakram | siddhādicakram | rāśicakram |
kulākulacakram | cakaḍamacakram | kaṭhavacakram | gaṇacakracca | atha kālaśuddhivivecanam | yatha
maṇḍanādikathanam | atha daciṇādevyā nityārccanavidhiḥ | taca prātaḥ kṛtyākaraṇadoṣaḥ | snāna-
vidhiḥ | sandhyādividhiḥ | tarpaṇavidhiḥ | kāryyaviśeṣe vastraniyamaḥ | pūjāsthānanirūpaṇam |
vāsanādividhiḥ | taca vīrāsanavidhiḥ | vijayāśuddhiḥ | viśeṣataḥ prāṇāyāmavidhiḥ | kula-
pātrādinirūpaṇam | prāṇapratiṣṭhāprayogaḥ | natra ṛṣyādinyāsavidhiḥ | ṣaḍaṅgavarṇanyāsādiḥ | pañca-
daśākṣara-śrīkaṇṭhnyāsaḥ | mātṛkā ṛṣyādividhiḥ | ṣoḍha़ाnyāsaḥ | tattvanyāsaḥ | baujanyāsaśca |
atha antaryajanaprakāraḥ | tatra māṭakānyāsaḥ | ṣaḍaṅganyāsaḥ | viṣamapuṣyakathanam | mānasajapa-
vidhiḥ | comavidhisva | atha vahiryāgavidhiḥ | ṣyatha kūmudrāprakāraḥ | dhyānakathanam | yantra-
| |
kathanam | cyatha kalasa sthāpanavidhiḥ | kala lakṣaṇam | baṭukādivalividhiḥ | yaṣṭāṅgārthanirū-
paṇam | avaguṇṭhanamudrā | yonimudrā | śaṅkhamudrā | yāvāhanādimudrā | khaḍgādimudrā | yaṣṭā -
daśopacāraḥ | ṣoड़śopacāraḥ | upacārakramaḥ | puṣpādidānaniyamaḥ | naivedyavidhiḥ | naivedya.
pātrādinirūpaṇam | yugabhedena surābhedavyavasthā | brāhmaṇasya madyapānaniṣedhādiḥ | naktānukalpa-
vidhānam | daśavidhamadyakathanam | tatra gauḍaudāne sarvvavarṇānāṃ doṣakathanam | madyaśodhanādi-
vidhiḥ | tatra mudrāvidhiḥ | māṃsavidhiḥ | māṃsānukalpavidhiḥ | matsyavidhiḥ | ṣaḍaṅgapūjana-
vidhiḥ | gurukramaḥ | ṣyāvaraṇadevatāpūjāvidhiḥ | japavidhiḥ | tatra mālāvidhiḥ | vāsanāvidhiḥ |
balidānavidhiḥ | pradakṣiṇalakṣaṇādiḥ | caṣṭāṅga praṇāmavidhiḥ | naivedyadānaniyamaḥ | vātmasamarpaṇa-
vidhiḥ | tilakavidhiḥ | sahasranāmastavādiḥ | karpūrādistavaḥ | stavarājastotram | brahmagāthā |
stavapāṭhakramaśca | atha devīmāhātmām | atha kavacakathanam | taca virūpākṣoktakavacam |
ṣvanyavidhakavacañca | atha puraścaraṇavidhiḥ | vaurapuraścaraṇavidhiḥ | natra varṇabhedena hāmādyanu-
]
48 A. S. B.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: