Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
304 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End.
( 294 )
परमात्मा हरिर्देवस्तच्छक्तिः श्रौरिहोदिता । [paramātmā harirdevastacchaktiḥ śraurihoditā |]
श्रीदेवी प्रकृतिः प्रोक्ता केशवः पुरुषः स्मृतः ॥ इत्यादि । [śrīdevī prakṛtiḥ proktā keśavaḥ puruṣaḥ smṛtaḥ || ityādi |]
पञ्चाङ्गुलप्रमाणेन त्रिकाद्विस्तार उच्यते । [pañcāṅgulapramāṇena trikādvistāra ucyate |]
निम्नं करतलं कुर्य्यात् शुभरेखाविभूषितम् ॥ [nimnaṃ karatalaṃ kuryyāt śubharekhāvibhūṣitam ||]
च्यतः परं खण्डितम् । [cyataḥ paraṃ khaṇḍitam |]
विषयः । अत्र प्रथमं प्रतिष्ठालक्षणम् । ततः प्रतिष्ठा माहात्मानिरूपणम् । शिल्पिकृत्यादि- [viṣayaḥ | atra prathamaṃ pratiṣṭhālakṣaṇam | tataḥ pratiṣṭhā māhātmānirūpaṇam | śilpikṛtyādi-]
निरूपणम् । शिल।लक्षणादिनिरूपणम् । मूर्त्तिनिर्माणादिप्रकारनिरूपणञ्चेति । [nirūpaṇam | śila|lakṣaṇādinirūpaṇam | mūrttinirmāṇādiprakāranirūpaṇañceti |]
No. 291. मृत्युञ्जय गौता . [mṛtyuñjaya gautā .]
Substance, country-made paper, 12 x 2
inches. Folia, 51. Lines, 6 on a page. Extent, 1,062 çlokas. Character,
Bengali. Date, Sr 1713. Place of deposit, District Mayamanasimha,
Serapura. Pandita Candrakanta Tarkalaŋkāra. Appearance, tolerable.
Verse. Generally correct.
Beginning.
End.
ॐ नमः काल्यै ॥ [oṃ namaḥ kālyai ||]
कैलासशिखरे रम्ये नानारत्नविभूषिते । [kailāsaśikhare ramye nānāratnavibhūṣite |]
नानावृक्षलताकीर्णे नानापतिरवैर्युते ॥ [nānāvṛkṣalatākīrṇe nānāpatiravairyute ||]
चतुर्मण्डपसंयुक्ते श्टङ्गः। रमण्डपान्विते । [caturmaṇḍapasaṃyukte śṭaṅgaḥ| ramaṇḍapānvite |]
समाधौ संस्थितं शान्तं क्रीडन्तं योगिनोप्रियम् । [samādhau saṃsthitaṃ śāntaṃ krīḍantaṃ yoginopriyam |]
तंत्र मौनधरं दृष्ट्वा देवौ पप्रच्छ शङ्करम् ॥ [taṃtra maunadharaṃ dṛṣṭvā devau papraccha śaṅkaram ||]
देव्युवाच । [devyuvāca |]
किं त्वया जप्यते नाथ किं त्वया स्मर्य्यते सदा । [kiṃ tvayā japyate nātha kiṃ tvayā smaryyate sadā |]
सृष्टिः कुत्र विलौनास्ति पुनः कुत्र प्रजायते ॥ [sṛṣṭiḥ kutra vilaunāsti punaḥ kutra prajāyate ||]
ब्रह्माण्डकारणं तत्र किमाद्यं कारणं महत् । [brahmāṇḍakāraṇaṃ tatra kimādyaṃ kāraṇaṃ mahat |]
मनोरथमयौ सिद्धिस्तथा वाञ्छामयी शिव ॥ इत्यादि । [manorathamayau siddhistathā vāñchāmayī śiva || ityādi |]
स्थिरो मनो भवेन्नित्यं चिन्ता-निद्राविवर्जितः । [sthiro mano bhavennityaṃ cintā-nidrāvivarjitaḥ |]
च्यात्मा संजायते सिद्धिनन्यिथा शिवभाषितम् ॥ [cyātmā saṃjāyate siddhinanyithā śivabhāṣitam ||]
य इदं पठते नित्यं श्टणोति च दिने दिने । [ya idaṃ paṭhate nityaṃ śṭaṇoti ca dine dine |]
सर्व्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ [sarvvapāpaviśuddhātmā śivalokaṃ sa gacchati ||]
ब्रह्मज्ञानमिदं शास्त्रं समग्रं शिवभाषितम् । [brahmajñānamidaṃ śāstraṃ samagraṃ śivabhāṣitam |]
मरोगाः स्वयं मार्गे इति शास्त्रस्य निर्णयः ॥ [marogāḥ svayaṃ mārge iti śāstrasya nirṇayaḥ ||]