Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

285 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 285 has not been proofread.

Beginning.
End.
(275)
ॐ नमश्चण्डिकायै ।
नौलं किमपि किशोरं निधाय हृदये पुरस्क्रिया चर्थ्याम् ।
मन्त्राणामभितनुते श्रीगोविन्दकविकङ्कणाचार्य्यः ॥
यत्नात् पुरस्कियां कुर्य्यान्मन्त्रवित् सिद्धिकाङ्क्षया ।
जौवहौनो यथा देही सर्व्वकर्मसु न क्षमः ।
पुरश्चरणहौनो हि तथा मन्त्रः प्रकीर्त्तितः ॥ इत्यादि ।
खण्डितत्वात् शेषो नास्ति ।
विषयः । अत्र प्रथमं पुरश्चरणस्थानादिनिरूपणम् । ततो मालादिनिरूपणम् । पुरश्चरण-
विधिस्तत्प्रयोगादिश्वेति ।
[oṃ namaścaṇḍikāyai |
naulaṃ kimapi kiśoraṃ nidhāya hṛdaye puraskriyā carthyām |
mantrāṇāmabhitanute śrīgovindakavikaṅkaṇācāryyaḥ ||
yatnāt puraskiyāṃ kuryyānmantravit siddhikāṅkṣayā |
jauvahauno yathā dehī sarvvakarmasu na kṣamaḥ |
puraścaraṇahauno hi tathā mantraḥ prakīrttitaḥ || ityādi |
khaṇḍitatvāt śeṣo nāsti |
viṣayaḥ | atra prathamaṃ puraścaraṇasthānādinirūpaṇam | tato mālādinirūpaṇam | puraścaraṇa-
vidhistatprayogādiśveti |
]
No. 272. मन्त्ररत्नाबली . [mantraratnābalī . ] By विद्याधरः. [vidyādharaḥ. ] Substance, country-made
paper, 12x12 inches. Folia, 189. Lines, 5 on a page. Extent, 4,843
çlokas. Character, Bengali. Date, ? Place of deposit, Visnupura,
District Vākudā, Candranārāyana Bhattācāryya. Appearance, old. Prose.
Incorrect.
Beginning.
End.
(स्वस्य प्रथमपत्रत्रयाभावात् चतुर्थपत्रस्य प्रारम्भवाक्यं लिखितम् ॥ ) ये
मन्त्रा भवन्ति ते स्थानभ्रष्ठाः । ये मन्त्रास्त्रयोदशाक्षराः पञ्चदशाक्षरा वा ये
मन्त्रास्ते विफलाः । चतुःशताक्षराण्यारभ्य सहस्रवर्णा ये मन्त्रास्ते दृद्धाः ।
शताक्षरा ये मन्त्राः साईशताक्षरा वा ये मन्त्राः त्रिशताक्षरा वा ये
मन्त्रास्ते निःस्नेहाः। सहस्रवर्णाधिका ये मन्त्रास्ते पीडिताः ॥
दोषानिमानविज्ञाय यो मन्त्र ं भजते जडः ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥
इत्यादि ।
प्रबाले रचिता माला प्रयच्छेत् पुष्कलं धनम् ।
सौभाग्यं स्फाटिकी माला मौक्तिकैर्विहिता श्रियम् ॥
निर्मिता रौप्यमालाभिः कुरुते कीर्त्तिमक्षयाम् ।
एतैरेव विरचिता माला स्यान्मुक्तये नृणाम् ॥
योगास्तु अथ योगं प्रवक्ष्यामीत्यादि कालादिविवर्जिते इति श्लोकान्तग्रन्थेन
मूलग्रन्यप्रतिपादितेन बोद्धव्याः । केवलं ग्रन्यविस्तृतिभयान्नेह लिखिताः ॥
[svasya prathamapatratrayābhāvāt caturthapatrasya prārambhavākyaṃ likhitam || ) ye
mantrā bhavanti te sthānabhraṣṭhāḥ | ye mantrāstrayodaśākṣarāḥ pañcadaśākṣarā vā ye
mantrāste viphalāḥ | catuḥśatākṣarāṇyārabhya sahasravarṇā ye mantrāste dṛddhāḥ |
śatākṣarā ye mantrāḥ sāīśatākṣarā vā ye mantrāḥ triśatākṣarā vā ye
mantrāste niḥsnehāḥ| sahasravarṇādhikā ye mantrāste pīḍitāḥ ||
doṣānimānavijñāya yo mantra ṃ bhajate jaḍaḥ |
siddhirna jāyate tasya kalpakoṭiśatairapi ||
ityādi |
prabāle racitā mālā prayacchet puṣkalaṃ dhanam |
saubhāgyaṃ sphāṭikī mālā mauktikairvihitā śriyam ||
nirmitā raupyamālābhiḥ kurute kīrttimakṣayām |
etaireva viracitā mālā syānmuktaye nṛṇām ||
yogāstu atha yogaṃ pravakṣyāmītyādi kālādivivarjite iti ślokāntagranthena
mūlagranyapratipāditena boddhavyāḥ | kevalaṃ granyavistṛtibhayānneha likhitāḥ ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: