Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
218 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
( 208 )
तद्दोषदृष्टिमपहाय विवेचनीयं
विद्वद्भिरित्यवरतं प्रणतोऽस्मि तेभ्यः ॥ [taddoṣadṛṣṭimapahāya vivecanīyaṃ
vidvadbhirityavarataṃ praṇato'smi tebhyaḥ || ] * ॥
समाप्तोऽयं निर्णयसिन्धुरिति शक १७७२ ।
[||
samāpto'yaṃ nirṇayasindhuriti śaka 1772 |
] Colophon.
विषयः । प्रयागस्नानादिविधिः । कम्बल भूशय्यादिदानविधिः ।
। संक्रान्तिविचारः ।
सप्तमीव्रतस्नानदानादिविधिः । महामाघौयोगादिकथनम् । होलिका पौर्णमास्यादिक्कत्यनिरू-
पणम् । रजोदर्शनतिथिराश्यादिफलनिरूपणम् । दण्डसिंहासनादिपूजा निरूपणम् । शमौ-
वृक्षादिपूजानिरूपणम् । कोजागरलक्ष्मीपूजनादिनिरूपणम् । कार्त्तिकप्रातः स्नानाकाशप्रदीपो-
त्सर्गादिविधिः । चातुर्मास्यव्रत समाप्तिबोधनादिविधिः । धनुः संक्रमणपुण्यकालादिनिरूपणम् ।
वर्षोदययोगादिनिरूपणम् । माघस्नानविधिर्माधे मूलकभक्षणादिनिषेधः । विष्णुपवित्रारोपणादि-
विधिः । हयग्रीवोत्पत्त्यादिनिरूपणम् । शक्रध्वजारोपणादिविधिः । वामनपूजादिविधिः ।
महालयापार्व्वणादिश्राद्धविधिः । कपिलषष्ठौ कृत्यादिविधिः । गजच्छायादिकथनम् । देवीपूजा-
चण्डीपाठादिविधिः । वैशाखशुक्लचतुर्दश्यां न्टसिंहव्रतादिनिरूपणम् । सेतुबन्धरामेश्वरपूजादि-
निरूपणम् । कोकिलव्रतादिनिरूपणम् । मासविचारादिनिरूपणम् । व्रतारम्भकालादिनिरू-
पणम् । ग्रहणादिनिरूपणम् । लौहित्यस्नानादिविधिः । व्यभिषेकविधिः । गर्भाधानादि-
संस्काराभावदोषकथनम् । सीमन्तोन्नयादिसंस्कारकर्मनिरूपणम् । विवाहादिविधिः । देव-
प्रतिष्ठादिविधिः । सदसच्छूद्राणां व्यवस्था । लिङ्गयुक्तशालग्रामद्वयपूजनादिनिषेधः । होमादि-
निरूपणम् । श्राद्धादिनिरूपणम् । क्रयविक्रयादिनिरूपणञ्च ।
[viṣayaḥ | prayāgasnānādividhiḥ | kambala bhūśayyādidānavidhiḥ |
| saṃkrāntivicāraḥ |
saptamīvratasnānadānādividhiḥ | mahāmāghauyogādikathanam | holikā paurṇamāsyādikkatyanirū-
paṇam | rajodarśanatithirāśyādiphalanirūpaṇam | daṇḍasiṃhāsanādipūjā nirūpaṇam | śamau-
vṛkṣādipūjānirūpaṇam | kojāgaralakṣmīpūjanādinirūpaṇam | kārttikaprātaḥ snānākāśapradīpo-
tsargādividhiḥ | cāturmāsyavrata samāptibodhanādividhiḥ | dhanuḥ saṃkramaṇapuṇyakālādinirūpaṇam |
varṣodayayogādinirūpaṇam | māghasnānavidhirmādhe mūlakabhakṣaṇādiniṣedhaḥ | viṣṇupavitrāropaṇādi-
vidhiḥ | hayagrīvotpattyādinirūpaṇam | śakradhvajāropaṇādividhiḥ | vāmanapūjādividhiḥ |
mahālayāpārvvaṇādiśrāddhavidhiḥ | kapilaṣaṣṭhau kṛtyādividhiḥ | gajacchāyādikathanam | devīpūjā-
caṇḍīpāṭhādividhiḥ | vaiśākhaśuklacaturdaśyāṃ nṭasiṃhavratādinirūpaṇam | setubandharāmeśvarapūjādi-
nirūpaṇam | kokilavratādinirūpaṇam | māsavicārādinirūpaṇam | vratārambhakālādinirū-
paṇam | grahaṇādinirūpaṇam | lauhityasnānādividhiḥ | vyabhiṣekavidhiḥ | garbhādhānādi-
saṃskārābhāvadoṣakathanam | sīmantonnayādisaṃskārakarmanirūpaṇam | vivāhādividhiḥ | deva-
pratiṣṭhādividhiḥ | sadasacchūdrāṇāṃ vyavasthā | liṅgayuktaśālagrāmadvayapūjanādiniṣedhaḥ | homādi-
nirūpaṇam | śrāddhādinirūpaṇam | krayavikrayādinirūpaṇañca |
] •
No. 208. निर्व्वणतन्त्रम् [nirvvaṇatantram ] Substance, country-made paper, 12 × 2
inches. Folia, 18. Lines, 8 on a page. Extent, 432 çlokas. Character,
Bengali. Date, ? Place of deposit, Halisahara Khāsvāṭi, Mahādeva
Bhattācāryya. Appearance, tolerable. Verse Generally correct.
Beginning.
ॐ नमः परमदेवतायै ।
कैलासपर्व्वते रम्ये नानारत्नोपशोभिते ।
विपरीतरतासक्ता चण्डी पप्रच्छ शङ्करम् ॥
श्रीचण्डिकोवाच ।
निराकारं निर्गुणञ्च स्तुतिनिन्दाविवर्जितम् ।
सुनित्यं सर्व्वकर्त्तारं वर्णातीतं सुनिश्चलम् ॥
संज्ञादिरहितं शान्तं किमाकारं प्रतिष्ठितम् ।
तस्मादुत्पत्तिर्देवेश किमाकारेण जायते ॥ इत्यादि ।
[oṃ namaḥ paramadevatāyai |
kailāsaparvvate ramye nānāratnopaśobhite |
viparītaratāsaktā caṇḍī papraccha śaṅkaram ||
śrīcaṇḍikovāca |
nirākāraṃ nirguṇañca stutinindāvivarjitam |
sunityaṃ sarvvakarttāraṃ varṇātītaṃ suniścalam ||
saṃjñādirahitaṃ śāntaṃ kimākāraṃ pratiṣṭhitam |
tasmādutpattirdeveśa kimākāreṇa jāyate || ityādi |
]
