Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

214 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 214 has not been proofread.

End.
Colophon.
( 204 )
जौवस्थिते सदा शम्भोर्गमनं केन वा कृतम् ।
इति चिन्तापरो भूत्वा वातुलोऽभून्न संशयः ॥
श्रीपर्व्वत्युवाच ।
नाहं वदामि खलु पामरेषु रतिं त्यजामि पशुवादिनेषु । ( [jauvasthite sadā śambhorgamanaṃ kena vā kṛtam |
iti cintāparo bhūtvā vātulo'bhūnna saṃśayaḥ ||
śrīparvvatyuvāca |
nāhaṃ vadāmi khalu pāmareṣu ratiṃ tyajāmi paśuvādineṣu | (
]
?)
याचं त्यजामि कुलकर्म्मघातिने सङ्ग त्यजामि किल चम्पकेषु ॥
श्रीशङ्कर उवाच ।
देवि विश्वेश्वरि त्वं हि सृष्टिस्थित्यन्तकारिके ।
कथं मां पशुरूपेण स्थापितासि रतिप्रिये ॥
श्रीपार्व्वत्युवाच ।
पुरा कोचवधुसङ्गाद्वौराचारं भवान् कृतः ।
तथापि पशुभावत्वं न मुञ्चति कथञ्चन ॥
इत्यादि ।
निगमं मत्कुलं नाथ लताचं निश्चितं प्रभो ।
इति ज्ञात्वा सावहिता न प्रकाश्यं कदाचन ॥
यः पाति पुस्तिकामेतां गृहे रचति नित्यशः ।
तस्य स्याने ह्यहं बद्दा सर्व्वदा त्वत्पुरे यथा ॥
पटलं वा तदर्द्धं वा तदर्द्धं वा महेश्वर ।
जानाति स गुरुः साक्षान्मत्समस्तत्समोऽपि वा ॥
इति निगमलतायां पार्व्वतौश्वरसंवादे चतुर्विंशतिः पटलः । सम्पूर्णोऽयं
ग्रन्यः ॥
विषयः । शङ्करं प्रति शङ्कर्य्या उक्तिरूपोऽयं प्रबन्धः । तत्र पञ्चमकारेषु प्राधान्यतः पञ्चम-
मकारस्यैव प्रपञ्चशः प्रयोगादिविधिः । लतासाधनविधिः । दिव्यवौरादीनां लक्षणादिकथनम् ।
पञ्चममकारसाधनेनैव मोक्षप्राप्तिकथनम् । भैरवीचक्रे प्रवर्त्तमाने वर्णभेदराहित्यादिकथनम् ।
पञ्चमकारशोधनादिविधिः । पुनः पुनः पानविधिः । योनि पूजाविधिः । तत्र ध्यानादि-
कथनञ्च । अथ कालिकापूजाविधिः । तारापूजा विधानम् । उग्रताराविधानकथनम् । अभि-
। ।
षेकविधिकथनञ्च ।
[yācaṃ tyajāmi kulakarmmaghātine saṅga tyajāmi kila campakeṣu ||
śrīśaṅkara uvāca |
devi viśveśvari tvaṃ hi sṛṣṭisthityantakārike |
kathaṃ māṃ paśurūpeṇa sthāpitāsi ratipriye ||
śrīpārvvatyuvāca |
purā kocavadhusaṅgādvaurācāraṃ bhavān kṛtaḥ |
tathāpi paśubhāvatvaṃ na muñcati kathañcana ||
ityādi |
nigamaṃ matkulaṃ nātha latācaṃ niścitaṃ prabho |
iti jñātvā sāvahitā na prakāśyaṃ kadācana ||
yaḥ pāti pustikāmetāṃ gṛhe racati nityaśaḥ |
tasya syāne hyahaṃ baddā sarvvadā tvatpure yathā ||
paṭalaṃ vā tadarddhaṃ vā tadarddhaṃ vā maheśvara |
jānāti sa guruḥ sākṣānmatsamastatsamo'pi vā ||
iti nigamalatāyāṃ pārvvatauśvarasaṃvāde caturviṃśatiḥ paṭalaḥ | sampūrṇo'yaṃ
granyaḥ ||
viṣayaḥ | śaṅkaraṃ prati śaṅkaryyā uktirūpo'yaṃ prabandhaḥ | tatra pañcamakāreṣu prādhānyataḥ pañcama-
makārasyaiva prapañcaśaḥ prayogādividhiḥ | latāsādhanavidhiḥ | divyavaurādīnāṃ lakṣaṇādikathanam |
pañcamamakārasādhanenaiva mokṣaprāptikathanam | bhairavīcakre pravarttamāne varṇabhedarāhityādikathanam |
pañcamakāraśodhanādividhiḥ | punaḥ punaḥ pānavidhiḥ | yoni pūjāvidhiḥ | tatra dhyānādi-
kathanañca | atha kālikāpūjāvidhiḥ | tārāpūjā vidhānam | ugratārāvidhānakathanam | abhi-
| |
ṣekavidhikathanañca |
]
No. 205. नित्यानन्दाष्टकम् . [nityānandāṣṭakam . ] By श्रीकृष्णदास गोस्वामी. [śrīkṛṣṇadāsa gosvāmī. ] Substance, coun.
try-made paper, 10 × 42 inches. Folia, 3. Lines, 4 on a page. Extent,
24 Çlokas. Character, Bengali. Date, ? Place of deposit, Agartalâ,
V!ddhanagara, Tripurā, Pandita Mineçvara Sārbbabhauma. Appearance,
new. Verse. Generally correct.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: