Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
213 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
( 203 )
पुरा श्रौत्वन्मुखाम्भोजात् श्रुतं बहुविधं मया ।
श्ररुद्रयामलाख्यञ्च तथाचोत्तरतन्त्रकम् ॥
शशियामलमाख्यातं तथान्यद्विस्तरं प्रिये ।
योगसारं तत्त्वसारं तथा गुह्यं वदख मे ॥
इत्यादि ।
[purā śrautvanmukhāmbhojāt śrutaṃ bahuvidhaṃ mayā |
śrarudrayāmalākhyañca tathācottaratantrakam ||
śaśiyāmalamākhyātaṃ tathānyadvistaraṃ priye |
yogasāraṃ tattvasāraṃ tathā guhyaṃ vadakha me ||
ityādi |
] End.
Colophon.
विषयः ।
वानन्दभैरव उवाच ।
एतदद्भुतमाहात्मंप्र त्वन्मुखात् संश्रुतं मया ।
अद्य प्रभृति देवेशि तव दासो भवाम्यहम् |
इति निगमतत्त्वसारे एकादशः पटलः ॥ समाप्तोऽयं ग्रन्थः ।
शिवया सह शिवसंवादेन योगसारतत्त्वंसारयोर्निरूपणम् । तत्र पञ्चतत्त्व-
माहात्मप्रादिकथनम् । पञ्चतत्त्वादिशुद्धिविधिः । योगविधिः । मन्त्रादिसाधनविधिः । स्तोत्रादि-
शोधनविधिः। कवचविधिः । चण्डीपाठक्रमः । मद्यमांसादिशोधनविधिः । सम्बिदाकल्प-
कथनम् । व्यशक्तानां पञ्चतत्त्वविधिविशेषकथनञ्च ।
[viṣayaḥ |
vānandabhairava uvāca |
etadadbhutamāhātmaṃpra tvanmukhāt saṃśrutaṃ mayā |
adya prabhṛti deveśi tava dāso bhavāmyaham |
iti nigamatattvasāre ekādaśaḥ paṭalaḥ || samāpto'yaṃ granthaḥ |
śivayā saha śivasaṃvādena yogasāratattvaṃsārayornirūpaṇam | tatra pañcatattva-
māhātmaprādikathanam | pañcatattvādiśuddhividhiḥ | yogavidhiḥ | mantrādisādhanavidhiḥ | stotrādi-
śodhanavidhiḥ| kavacavidhiḥ | caṇḍīpāṭhakramaḥ | madyamāṃsādiśodhanavidhiḥ | sambidākalpa-
kathanam | vyaśaktānāṃ pañcatattvavidhiviśeṣakathanañca |
] •
No. 204. निगमलता [nigamalatā ] Substance, country-made paper, 19 x 5 inches.
Folia, 34. Lines, 6 on a page. Extent, 637 çlokas. Character, Bengali.
Date, ? Place of deposit, District Dhākā, Vikramapura, Mājha -
pādā, Bābu Rāsavihārī Rāya. Appearance, new. Verse . Incorrect
Beginning.
ॐ नमः परदेवतायै ।
कैलासपर्व्वते रम्ये यामावन्ते च शर्व्वरी ( [oṃ namaḥ paradevatāyai |
kailāsaparvvate ramye yāmāvante ca śarvvarī (] ?) ।
स्पृष्ट्वा तु चरणौ देव्या भगवान् शङ्करोऽब्रवीत् ॥
श्रीशङ्कर उवाच ।
मातर्दुर्गे महामाये कृपां कुरु दयामयि ।
हृदि शूलं समुद्धृत्य चाहि मां पद्मलोचने ॥
श्रूयतां सुभगे देवि यच्छूलं वर्त्तते हृदि ।
तन्मया कथितं भद्रे मृषा ज्ञात्वा न मुञ्चति ॥
नव वक्त्रे श्रुतं पूर्वं भगरूपा त्वमेव हि ।
वाक्येनालापनं नैव कथं कुर्य्याद्भगेश्वरी ॥
इदं चैकं द्विनौयञ्च वरदात्रौ कथञ्चन ।
वृतौयं परमेशानि जीवद्दीने गतिर्न च ॥
[|
spṛṣṭvā tu caraṇau devyā bhagavān śaṅkaro'bravīt ||
śrīśaṅkara uvāca |
mātardurge mahāmāye kṛpāṃ kuru dayāmayi |
hṛdi śūlaṃ samuddhṛtya cāhi māṃ padmalocane ||
śrūyatāṃ subhage devi yacchūlaṃ varttate hṛdi |
tanmayā kathitaṃ bhadre mṛṣā jñātvā na muñcati ||
nava vaktre śrutaṃ pūrvaṃ bhagarūpā tvameva hi |
vākyenālāpanaṃ naiva kathaṃ kuryyādbhageśvarī ||
idaṃ caikaṃ dvinauyañca varadātrau kathañcana |
vṛtauyaṃ parameśāni jīvaddīne gatirna ca ||
]
