Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

197 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 197 has not been proofread.

Beginning.
End.
Colophon.
( 187 )
च्यत्र प्रथमपत्रं नास्ति तेन द्वितीयपत्र प्रारम्भवाक्यं लिखितम् ॥ स्वर्य्यतनयः
तदुत्पत्तिं निशामय श्टणु जानीहि चेत्यर्थः । समानः वर्णो यस्याः स
सवर्णा अस्या अपत्यं सावर्णिः इत्यादि ।
एवं अभिलषितं वरं देव्याः सकाशाल्लब्ध्वा क्षत्रियर्षभः सुरथः स्वय्र्याज्जन्म
समासाद्य संप्राप्य साबर्णिर्मनुर्भविता

इति मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मा समाप्तम् ।
कृता श्रीनरसिंहेन द्विजेन चक्रवर्त्तिना ।
सतां चित्तविनोदाय देवीमाहात्मामञ्जरौ ॥ ० ॥
वाणाङ्गेषुविधौ शाके मासे च श्रावणाकये ।
पूर्णीकृता पुस्तिकैषा राजेन्द्रेण द्विजन्मना ॥
विषयः । मार्कण्डेय पुराणान्तर्गत देवीमाहात्माटीका |
-
[cyatra prathamapatraṃ nāsti tena dvitīyapatra prārambhavākyaṃ likhitam || svaryyatanayaḥ
tadutpattiṃ niśāmaya śṭaṇu jānīhi cetyarthaḥ | samānaḥ varṇo yasyāḥ sa
savarṇā asyā apatyaṃ sāvarṇiḥ ityādi |
evaṃ abhilaṣitaṃ varaṃ devyāḥ sakāśāllabdhvā kṣatriyarṣabhaḥ surathaḥ svayryājjanma
samāsādya saṃprāpya sābarṇirmanurbhavitā
|
iti mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmā samāptam |
kṛtā śrīnarasiṃhena dvijena cakravarttinā |
satāṃ cittavinodāya devīmāhātmāmañjarau || 0 ||
vāṇāṅgeṣuvidhau śāke māse ca śrāvaṇākaye |
pūrṇīkṛtā pustikaiṣā rājendreṇa dvijanmanā ||
viṣayaḥ | mārkaṇḍeya purāṇāntargata devīmāhātmāṭīkā |
-
]
No. 183. देवीमाहात्म्यवृत्तिः, (तत्त्वावबोधिनी ). [devīmāhātmyavṛttiḥ, (tattvāvabodhinī ). ] By विद्याविनोदाचार्य्यः .
[vidyāvinodācāryyaḥ .
]
Substance, country-made paper, 14 × 42 inches. Folia, 50.
page. Extent, 1,750 çlokas. Character, Bengali. Date,
Lines, 10 on &
? Place of
deposit, Halisahar Valdeghātā Bābu Giriça Candra Gangopadhyāya.
Appearance, tolerable. Prose. Generally correct.
Beginning.
End.
Colophon.
ॐ नमश्चण्डिकायै ।
नत्वा जमजया ( [oṃ namaścaṇḍikāyai |
natvā jamajayā (
]
?) गूढं भान्तमेकमनेकवत् ।
विद्याविनोदाचार्य्यश्च चण्डौटौकां करोत्यमूम् ॥ इत्यादि ।
विवस्वतो जन्म उत्पत्तिं समासाद्य सावर्णिर्मनुर्भविता सावर्णिरभूत् मन-
भविष्यति इत्यर्थः । अद्यतने लट् अतएव स बमूव महाभाग इति प्रथम-
मपि सङ्गतम् ।
इति विद्याविनोदाचार्य्यकृतायां चण्डीटीकायां तत्त्वावबोधिन्यां देवी-
माहात्मंत्र समाप्तम् ॥ ० ॥
विषयः । मार्कण्डेयपुराणान्तर्गत देवीमाहात्म)स्य व्याख्या ।
[gūḍhaṃ bhāntamekamanekavat |
vidyāvinodācāryyaśca caṇḍauṭaukāṃ karotyamūm || ityādi |
vivasvato janma utpattiṃ samāsādya sāvarṇirmanurbhavitā sāvarṇirabhūt mana-
bhaviṣyati ityarthaḥ | adyatane laṭ ataeva sa bamūva mahābhāga iti prathama-
mapi saṅgatam |
iti vidyāvinodācāryyakṛtāyāṃ caṇḍīṭīkāyāṃ tattvāvabodhinyāṃ devī-
māhātmaṃtra samāptam || 0 ||
viṣayaḥ | mārkaṇḍeyapurāṇāntargata devīmāhātma)sya vyākhyā |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: