Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

178 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 178 has not been proofread.

Colophon.
( 168 )
समुद्रे वाडवो ह्यग्निः क्षये सम्बर्त्तको भवेत् ।
लक्षहोमे च वह्निः स्यात् कोटिहोमे हुताशनः ॥
मत्स्यवक्त प्रतिष्ठायां लोहितश्च प्रकीर्त्तितः ।
वास्तुयागे प्रजापतिः ॥
जलाशय प्रतिष्ठायां वरुणः समुदाहृतः ।
एतानि होमे नामानि ज्ञातव्यानि हविर्भुजः ॥
ष्याहूय चैव होतव्यं यो यत्र विहितोऽनलः ॥
गणपतिभट्टतनुजो गोविन्दानन्दपण्डितः श्रीमान् ।
समकृत सन्तोषार्थं सत्त्वतां दानकौमुदीमेताम् ॥
सर्व्वान्तर्यामिने तस्मै गोविन्दाय नमो नमः ।
च्चत्रानुरागं धास्यन्ति यत्कृपाभिर्विपश्चितः ॥ [samudre vāḍavo hyagniḥ kṣaye sambarttako bhavet |
lakṣahome ca vahniḥ syāt koṭihome hutāśanaḥ ||
matsyavakta pratiṣṭhāyāṃ lohitaśca prakīrttitaḥ |
vāstuyāge prajāpatiḥ ||
jalāśaya pratiṣṭhāyāṃ varuṇaḥ samudāhṛtaḥ |
etāni home nāmāni jñātavyāni havirbhujaḥ ||
ṣyāhūya caiva hotavyaṃ yo yatra vihito'nalaḥ ||
gaṇapatibhaṭṭatanujo govindānandapaṇḍitaḥ śrīmān |
samakṛta santoṣārthaṃ sattvatāṃ dānakaumudīmetām ||
sarvvāntaryāmine tasmai govindāya namo namaḥ |
ccatrānurāgaṃ dhāsyanti yatkṛpābhirvipaścitaḥ ||
]
*
इति गोविन्दानन्दकविकङ्कणाचार्य्यविरचितायां क्रियाकौमुद्यां दानकौमुदी
नाम द्वितीयो यामः समाप्तः ॥ श्रीकृष्णाय नमः ॥ शक १५३३
मल्लाब्द ९१९ ॥ [||
iti govindānandakavikaṅkaṇācāryyaviracitāyāṃ kriyākaumudyāṃ dānakaumudī
nāma dvitīyo yāmaḥ samāptaḥ || śrīkṛṣṇāya namaḥ || śaka 1533
mallābda 919 ||
]
*
विषयः । विवाहादिप्रयोगादिनिरूपणम् । दानवाक्यविचारमुखेन दानविध्यादिनिरू
पणम् । विचारमुखेन श्राद्यमासादिपदोल्लेख सार्थक्या दिकथनम् । रजतकाञ्चनधेनुदानादिविधि-
प्रयोगादिनिरूपणम् । कूपजलाशयादिप्रतिष्ठादिप्रमाणप्रयोगनिरूपणम् । होमादिनिरूपणञ्च ।
[||
viṣayaḥ | vivāhādiprayogādinirūpaṇam | dānavākyavicāramukhena dānavidhyādinirū
paṇam | vicāramukhena śrādyamāsādipadollekha sārthakyā dikathanam | rajatakāñcanadhenudānādividhi-
prayogādinirūpaṇam | kūpajalāśayādipratiṣṭhādipramāṇaprayoganirūpaṇam | homādinirūpaṇañca |
]
No. 164. दानकेलिकौमुदी |
[dānakelikaumudī |
]
Substance, country-made paper, 13 × 4
inches. Folia, 33. Lines, 9 on a page. Extent, 847 çlokas. Character,
Bengali. Date, ? Place of deposit, District Vāṅkuda, Kuncekol, Babu
Yogindranātha Simha Deva. Appearance, old. Verse and prose. Incor-
rect.
Beginning.
नमो गोपीजनवल्लभाय |
श्चन्तः म्मेरतयोज्जला जलकणव्याकीर्णपक्षाङ्कुरा
किञ्चित् पाटलिताञ्चला रसिकतोत्सिक्ता पुरोदुञ्चतौ ।
रुद्धायाः पथि माधवेन मधुरव्याभुग्नतारोत्तरा
राधायाः किलकिञ्जितस्तवकिनी दृष्टिः श्रियं वः क्रियात् ॥
अपि च ।
विभुरपि कलयन् सदाभिबृद्धि
गुरुरपि गौरवचया विहीनः ।
[namo gopījanavallabhāya |
ścantaḥ mmeratayojjalā jalakaṇavyākīrṇapakṣāṅkurā
kiñcit pāṭalitāñcalā rasikatotsiktā puroduñcatau |
ruddhāyāḥ pathi mādhavena madhuravyābhugnatārottarā
rādhāyāḥ kilakiñjitastavakinī dṛṣṭiḥ śriyaṃ vaḥ kriyāt ||
api ca |
vibhurapi kalayan sadābhibṛddhi
gururapi gauravacayā vihīnaḥ |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: