Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

174 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 174 has not been proofread.

End.
Colophon.
( 164 )
एवं स केलिकलया खेलया प्रतिजनुः प्रतिजन्मनि भक्तो भवति । स च
चिरं चिरकालं जीवन्मुक्तो भवति । एतत् श्लोकद्वयलब्धं यत् यत् फलं
तत्तु साधकस्योत्तरोत्तरनिष्ठामेदेनोत्तरोत्तरं बोद्धव्यमिति तात्पर्य्यर्थः ॥
इति श्रीमन्महाकालविरचित श्रीमद्दक्षिणकालिकाखरूपाख्यस्तोत्रराजपश्वा-
चारविहिनौका समाप्ता ॥ ० ॥ शकाब्दाः । १७८१ ।
विषयः । कर्पूरादिस्तोत्रनाम्ना प्रसिद्धस्य कालिकास्वरूपाख्यस्तोत्रस्य पश्वाचारविहिना
व्याख्या ॥
[evaṃ sa kelikalayā khelayā pratijanuḥ pratijanmani bhakto bhavati | sa ca
ciraṃ cirakālaṃ jīvanmukto bhavati | etat ślokadvayalabdhaṃ yat yat phalaṃ
tattu sādhakasyottarottaraniṣṭhāmedenottarottaraṃ boddhavyamiti tātparyyarthaḥ ||
iti śrīmanmahākālaviracita śrīmaddakṣiṇakālikākharūpākhyastotrarājapaśvā-
cāravihinaukā samāptā || 0 || śakābdāḥ | 1781 |
viṣayaḥ | karpūrādistotranāmnā prasiddhasya kālikāsvarūpākhyastotrasya paśvācāravihinā
vyākhyā ||
]
No. 160. दत्तकतत्त्वनिर्णयः [dattakatattvanirṇayaḥ ] By हरिनाथ मिश्रः
[harinātha miśraḥ
]
made paper, 14 × 3 inches.
x
Substance, country-
Folia, 15. Lines, 5 on a page. Extent,
234 çlokas. Character, Bengali. Date, ? Place of deposit, Vara-
sikurā, District Mayamansimha, Pandita Jayanātha Tarkālankāra. Ap-
pearance, tolerable. Prose. Generally correct.
Beginning.
ॐ नमो गणेशाय ।
सशिवस्य शिवस्य शिवस्य पदं
पदमस्त समस्तन शस्तपदम् ।
प्रणिपत्य विगत्य विशेषपद-
नवन पत्यमपत्यविशेषविधिम् ॥
वक्तुं श्रहरिनाथशमण दूह ग्रन्थे प्रवृत्तिः सता-
मामोदाय विहाय मत्सरमिदं श्रोष्यन्निधौरायत | ( [oṃ namo gaṇeśāya |
saśivasya śivasya śivasya padaṃ
padamasta samastana śastapadam |
praṇipatya vigatya viśeṣapada-
navana patyamapatyaviśeṣavidhim ||
vaktuṃ śraharināthaśamaṇa dūha granthe pravṛttiḥ satā-
māmodāya vihāya matsaramidaṃ śroṣyannidhaurāyata | (
]
? )
ग्रन्यं दत्तकतत्त्वनिर्णयमिमं शदिः सुलक्ष्या तथा
गाङ्गेयस्य धनञ्जयेन विदिता शुद्धिर्यथा मानवैः ॥
न काय्यं मात्सय्यं परमकृतिनो ग्रन्यविषये
कृपापारावारा भवत भवतः प्रार्थय इदम् ।
न दूष्यं वै दूष्यं निजमपि च यत् कुत्सितवचः
[granyaṃ dattakatattvanirṇayamimaṃ śadiḥ sulakṣyā tathā
gāṅgeyasya dhanañjayena viditā śuddhiryathā mānavaiḥ ||
na kāyyaṃ mātsayyaṃ paramakṛtino granyaviṣaye
kṛpāpārāvārā bhavata bhavataḥ prārthaya idam |
na dūṣyaṃ vai dūṣyaṃ nijamapi ca yat kutsitavacaḥ
]
000 000
मम भवतु मोदाय भवताम् ॥
तत्र मरीचिः ।
अनपत्यस्य लोकेऽस्मिन् गतिः काच न विद्यते ।
तस्मात् तेन प्रकर्त्तव्यः पुत्रः प्रतिनिधिः सदा ॥
एवञ्च कन्याया अपि अपत्यत्वात् तत्सत्त्वेऽपत्य सामान्याभावरूपानपत्यता
विरहात् । इत्यादि ।
[mama bhavatu modāya bhavatām ||
tatra marīciḥ |
anapatyasya loke'smin gatiḥ kāca na vidyate |
tasmāt tena prakarttavyaḥ putraḥ pratinidhiḥ sadā ||
evañca kanyāyā api apatyatvāt tatsattve'patya sāmānyābhāvarūpānapatyatā
virahāt | ityādi |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: