Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 8 (1886)
41 (of 359)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
MINISTRY OF OF CULTURE कृति भवानी [kṛti bhavānī ] OF INDIA GOVERNMENT OF SSL 40 Sangita náráyana. A treatise on music, singing and dancing.
By Nárayana-deva. This is distinct from the work of this name noticed
under No. 318, Vol. I, p. 180.
Beginning. नौलादिकन्दरानन्दिमन्दारालघवन्दितं ।
[naulādikandarānandimandārālaghavanditaṃ |
] End.
वन्दे तदारुमन्दारसेन्दिवं (सुन्दर) परमं मन्दः ॥ १ ॥
प्रष्टभतालङ्करतालिकाभिराभौरिकाणां कलवेणुगौतं ।
ऋत्यन्नमत्यन्तमुदाइहास (मुदारदासं) रागं भजन्तं हरिमन्तरोडे ॥ ९ ॥
प्रालेयशैलतनयाकुचको टिमुचैर्निशुस्य धरामुखमुखै ( षण्मुखमुखे ) रतिपीतमुक्तां ।
हर्षाकुलस्य नियमं शुभमादिशन्तु लम्बोदरस्य दरपुष्करधूननानि ॥ २ ॥
यदधीतं कटिबलात्परुषोत्तममिच्छता मया सुधिया सन प्रकठौता-
मस्मिन् ( [vande tadārumandārasendivaṃ (sundara) paramaṃ mandaḥ || 1 ||
praṣṭabhatālaṅkaratālikābhirābhaurikāṇāṃ kalaveṇugautaṃ |
ṛtyannamatyantamudāihāsa (mudāradāsaṃ) rāgaṃ bhajantaṃ harimantaroḍe || 9 ||
prāleyaśailatanayākucako ṭimucairniśusya dharāmukhamukhai ( ṣaṇmukhamukhe ) ratipītamuktāṃ |
harṣākulasya niyamaṃ śubhamādiśantu lambodarasya darapuṣkaradhūnanāni || 2 ||
yadadhītaṃ kaṭibalātparuṣottamamicchatā mayā sudhiyā sana prakaṭhautā-
masmin (] ?) सुधियः परितोषयितुं शतमः । यावच्छिवस्था ईशरीर जगदगुरोः पर्वतराज-
पुत्रौ तावत् चितीन्द्रस्थ नारायणस्य श्रीमान्मुदेयं समुदेतु लोके ।
[sudhiyaḥ paritoṣayituṃ śatamaḥ | yāvacchivasthā īśarīra jagadaguroḥ parvatarāja-
putrau tāvat citīndrastha nārāyaṇasya śrīmānmudeyaṃ samudetu loke |
] Colophon. इति श्रोम निखिलान्वयेोनु सर्व्वगवे शावन्तस्याखिल गुण सद्यपद्यमा भभूमि-
पतितनजन्मनो महाराजस्य साहित्य सङ्गीताईवकर्षधारकम गंजप तिवीर श्रीनारायण देवस्य
कृती सङ्गीतनारायणे शुद्धप्रबन्धोदाहरणं नाम चतुर्थपरिच्छेदः ।
विषयः । १म परिच्छेदे सङ्गीतलक्षणं । स्य, श्य पर बेदेवा द्यनिर्णयः । ४र्ष परिछे है
शब्दप्रबन्धानामुदाहरणं ।
[iti śroma nikhilānvayeोnu sarvvagave śāvantasyākhila guṇa sadyapadyamā bhabhūmi-
patitanajanmano mahārājasya sāhitya saṅgītāīvakarṣadhārakama gaṃjapa tivīra śrīnārāyaṇa devasya
kṛtī saṅgītanārāyaṇe śuddhaprabandhodāharaṇaṃ nāma caturthaparicchedaḥ |
viṣayaḥ | 1ma paricchede saṅgītalakṣaṇaṃ | sya, śya para bedevā dyanirṇayaḥ | 4rṣa pariche hai
śabdaprabandhānāmudāharaṇaṃ |
] No. 2584. कोषः । [koṣaḥ | ] Substance, Kasmiri paper, 113 x 7 inches. Folia)
51.. Lines, 21 on a page. Extent, 1,025 slokas. Character, Nágara. Date,
P Place of deposit, Calcutta, Government of India. Appearance, new.
Verse. Incorrect.
Kosha. A vocabulary of words having more than one meaning,
arranged alphabetically according to their initial letters. Anonymous.
Beginning. ॐ श्रीगणेशाय नमः ॐ सिद्धलक्ष्मै नमः ।
ॐ पातु बोधिधरो दूरविकीर्णकरशोकरः ।
दुःखवीजच्छिदे वर्षन् करका दूव विघ्नजित् ।
विषमपदविषधरालों निहत्य संग्टह्य शेवधिविशेषान् सकलजनसुलभविभवान् कथन
निसरः कुरुते । भागुरिकात्य हालायुध दुर्गामरसिंह शाश्वतादिद्यतान् कोषान् निरीक्ष्य निपुर्ण
धन्वन्तरिनिर्मित निर्धष्टञ्च । लिङ्गानुशासनानि च विचाय्ये लचणं महाकवीनां च कुरुवेऽनेका-
थानां शब्दानां सङ्क्षेपतः कोषं । यथासम्भवकान्नादिक्रमादत्तरसंयया करामलकवत् साचा
देव भाषिष्यते सतां । यचैक एव रूढोऽथ यौगिकस्तच तूयते ।
[oṃ śrīgaṇeśāya namaḥ oṃ siddhalakṣmai namaḥ |
oṃ pātu bodhidharo dūravikīrṇakaraśokaraḥ |
duḥkhavījacchide varṣan karakā dūva vighnajit |
viṣamapadaviṣadharāloṃ nihatya saṃgṭahya śevadhiviśeṣān sakalajanasulabhavibhavān kathana
nisaraḥ kurute | bhāgurikātya hālāyudha durgāmarasiṃha śāśvatādidyatān koṣān nirīkṣya nipurṇa
dhanvantarinirmita nirdhaṣṭañca | liṅgānuśāsanāni ca vicāyye lacaṇaṃ mahākavīnāṃ ca kuruve'nekā-
thānāṃ śabdānāṃ saṅkṣepataḥ koṣaṃ | yathāsambhavakānnādikramādattarasaṃyayā karāmalakavat sācā
deva bhāṣiṣyate satāṃ | yacaika eva rūḍho'tha yaugikastaca tūyate |
] 1
