Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 8 (1886)
296 (of 359)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
MINISTRY OF CULTURE GOVERNMENT OF 295 प्रणम्येति । भानुनामा अरं परमात्मानं प्रणम्य नमस्कृत्य एवं बन्यमानं वैयाकरणानां
जीवातु' जोवनोषर्ष करोमि ।
[praṇamyeti | bhānunāmā araṃ paramātmānaṃ praṇamya namaskṛtya evaṃ banyamānaṃ vaiyākaraṇānāṃ
jīvātu' jovanoṣarṣa karomi |
] End.
मूलस्य,
प्रणम्य परमात्यानं सुगतं तखण्डितं ।
वैयाकरणजीवातु चारे करोम्यहम् ॥
संज्ञा च परिभाषा च विधिर्नियम एव च ।
प्रतिषेधोऽधिकारच विधं सूचलक्षणं ॥
गोथुथोऽथ नदोसोवो लण्डूकनसंज्ञकः ।
सिंहावलोकनामा स्यादधिकारचतुर्व्विधः । इत्यादि ।
मूलदा,
--
वा स्युः सेनासुराजालानिशाच्छाया इमाः पुनः ।
उपज्ञोपक्रमो नित्यं तदा बिह प्रकाशने ॥
राजाहो चि विज्ञेयावहो सुदिनपुण्यतः ।
पथोऽव्ययात् परा को न शेवेति प्रदर्शनं ॥
इति वैयाकरण जीवानो चाखने समासेादमः ।
टीकायाः, --
सुदिनपुष्यत सुदिनाचं पूणाई वपथं । कापथः । पथि चेति कादेशः । विपथं
विषयः ।
[mūlasya,
praṇamya paramātyānaṃ sugataṃ takhaṇḍitaṃ |
vaiyākaraṇajīvātu cāre karomyaham ||
saṃjñā ca paribhāṣā ca vidhirniyama eva ca |
pratiṣedho'dhikāraca vidhaṃ sūcalakṣaṇaṃ ||
gothutho'tha nadosovo laṇḍūkanasaṃjñakaḥ |
siṃhāvalokanāmā syādadhikāracaturvvidhaḥ | ityādi |
mūladā,
--
vā syuḥ senāsurājālāniśācchāyā imāḥ punaḥ |
upajñopakramo nityaṃ tadā biha prakāśane ||
rājāho ci vijñeyāvaho sudinapuṇyataḥ |
patho'vyayāt parā ko na śeveti pradarśanaṃ ||
iti vaiyākaraṇa jīvāno cākhane samāseाdamaḥ |
ṭīkāyāḥ, --
sudinapuṣyata sudinācaṃ pūṇāī vapathaṃ | kāpathaḥ | pathi ceti kādeśaḥ | vipathaṃ
viṣayaḥ |
] Colophon. इति वैयाकरण जीवानो चान्नुस्त्रचे समासोदेशः ।
विषयः ।
संज्ञापरिभाषादिरूपषविषणलचणकथनं । गोषथमद्यादिस्रोतोरूपादि-
चतुर्विधाधिकारनिरूपणं । उक्तालयादिखरूपकथनं । वाचकादो संख्यापरुषलिङ्गादि-
विवेचनं । धातोरर्थविशेषे द्विकमेल निरूपणं । उपसर्मयोगात् धातोरथारनिरूपणं ।
आगमस्वरूपादिकथनं । तालुलकानां ( [iti vaiyākaraṇa jīvāno cānnustrace samāsodeśaḥ |
viṣayaḥ |
saṃjñāparibhāṣādirūpaṣaviṣaṇalacaṇakathanaṃ | goṣathamadyādisrotorūpādi-
caturvidhādhikāranirūpaṇaṃ | uktālayādikharūpakathanaṃ | vācakādo saṃkhyāparuṣaliṅgādi-
vivecanaṃ | dhātorarthaviśeṣe dvikamela nirūpaṇaṃ | upasarmayogāt dhātorathāranirūpaṇaṃ |
āgamasvarūpādikathanaṃ | tālulakānāṃ (] ?) चातुर्व्विध्यनिरुमयं । परस्मैपदादिखरूपनिरूपणं
वर्तमानादिकालस्वरूपनिरूपणं । निष्ठा प्रत्यथा दिखरूपकथनं । भावादिवाचखरूपकथनं ।
षटकारकस्वरूपकथनं । समासे लिङ्गान्तरप्राप्तिनिरूपपादिकञ्च ।
[cāturvvidhyanirumayaṃ | parasmaipadādikharūpanirūpaṇaṃ
vartamānādikālasvarūpanirūpaṇaṃ | niṣṭhā pratyathā dikharūpakathanaṃ | bhāvādivācakharūpakathanaṃ |
ṣaṭakārakasvarūpakathanaṃ | samāse liṅgāntaraprāptinirūpapādikañca |
] No. 2858. सावित्रीपङ्गरः । [sāvitrīpaṅgaraḥ | ] Substance, country-made paper, 12 x 4
inches. Folia, 6. Lines, 11 on a page. Extent, 135 slokas. Character,
Nágara. Date, P Place of deposit, Puri, Sankara Kebárya's Matha.
Appearance, fresh. Verse. Incorrect.
SL
