Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 8 (1886)
295 (of 359)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
MINISTRY OF CULTURE सरकार [sarakāra ] RNMENT OF INDIA 4 SL
294 सासमाराधकथनं । वस्त्रादिधारण-
पणं । भिक्षुषमनिरूपणं । यतिवन्नमादायाको मैन
विविनिरूपणमखेन यतीनां कोपोमयगलं कन्या दष्टखेति चला प्रसाधनानि नान्यदिति-
निरुपयं । कचित् चौमाजिनादिवारणविधिकथनं । भक्ष्याभक्ष्यनिरुपयं । चहिंसासत्यास्तेया-
दिरुपदवि षव्रतानुष्ठानावश्यकतानिरुपयं । परमहंस लचणकथनं । भिचोरपि ब्रह्मचा-
[sāsamārādhakathanaṃ | vastrādidhāraṇa-
paṇaṃ | bhikṣuṣamanirūpaṇaṃ | yativannamādāyāko maina
vivinirūpaṇamakhena yatīnāṃ kopomayagalaṃ kanyā daṣṭakheti calā prasādhanāni nānyaditi-
nirupayaṃ | kacit caumājinādivāraṇavidhikathanaṃ | bhakṣyābhakṣyanirupayaṃ | cahiṃsāsatyāsteyā-
dirupadavi ṣavratānuṣṭhānāvaśyakatānirupayaṃ | paramahaṃsa lacaṇakathanaṃ | bhicorapi brahmacā-
] Bानविधिकथनं । यतीनां स्वधमनिरूपणं । परिव्राजकशब्द निव्वेचनकथनं । श्रवणमनननिदि-
ध्यासनविधिकथनं । तच योगानुष्ठान प्रकारकथनञ्च । अथ यतीनां वानीपवासश्रताद्यनुछान-
विधिकथनं । शौचादिविधिकथनं । दन्तधावनादिविधिकथनं । भिचूणां निसन्धानानुष्ठा-
नविधिः । तत्कर्त्तव्यताकथनं । कमण्डलुप्रचालनादिविधिकथनं । कोपीन प्रचालणादिविधिक-
धनं । श्राचमनादिविधिकथनं । तर्पयविधिकथनं । भिक्षाटन जपध्यानस्नानशौचसुरार्थेन-
रूपषट्कमानुष्ठानावश्यकताकथनं । भोजनविधिकथनं । अक्षमालादिविधिकथनं । यतोना-
ममेध्यादिस्य जनितप्रत्यवायपरीचारविधिकथनं । खाध्यायविधिकथनं । चतौनां वासस्था-
नादिनिरूपणं । चातुमास्यविधिकथनं । यतीनां दौरविधिकथनं । प्रतिग्रहविधिकथनं ।
प्रायचिमविधिकथनं । घतीनाञ्च प्रतिषिद्धानि । तत्र ताबूलादिवज्जैनावश्यकताकथनं । अव-
रादितः प्रतिग्रहादिनिषेधकथनं । तच धवौरादिलचणकथनं । चथ कुटीचक-बहदक-हंस-
परमहंसभेदेन भिचकाणां चतुर्व्विवलकथनं । भिक्षुक परिचय्यमाणकथनं । भिक्षुकाणाम-
न्त्येष्टिविधिकथनं । तच पुत्रादीनां कनैव्यतादिनिरूपणं । तच तककोद्दिष्टादि निषेषकथनं ।
एकादशाहे पार्ष्णेयकर्त्तव्यताकथनं । एवं संवत्सरेऽपि कर्मव्यमितिकथनं । तच च शिष्यायां
कर्त्तव्यतानिरूपणं । कुटीचकस्य मरणे दाहविधिकथनं । यतीनां भोच्यान्नस्य विशेषेण परिश
डादिनिरूपणं । यतीनां सामान्यतः कर्त्तव्यानि । तत्रज्ञानोपायकथनं । महावाक्य विश्वारवि-
षिकथनं । जीवन्मुक्तलक्षणादिकथनञ्च ।
[ाnavidhikathanaṃ | yatīnāṃ svadhamanirūpaṇaṃ | parivrājakaśabda nivvecanakathanaṃ | śravaṇamanananidi-
dhyāsanavidhikathanaṃ | taca yogānuṣṭhāna prakārakathanañca | atha yatīnāṃ vānīpavāsaśratādyanuchāna-
vidhikathanaṃ | śaucādividhikathanaṃ | dantadhāvanādividhikathanaṃ | bhicūṇāṃ nisandhānānuṣṭhā-
navidhiḥ | tatkarttavyatākathanaṃ | kamaṇḍalupracālanādividhikathanaṃ | kopīna pracālaṇādividhika-
dhanaṃ | śrācamanādividhikathanaṃ | tarpayavidhikathanaṃ | bhikṣāṭana japadhyānasnānaśaucasurārthena-
rūpaṣaṭkamānuṣṭhānāvaśyakatākathanaṃ | bhojanavidhikathanaṃ | akṣamālādividhikathanaṃ | yatonā-
mamedhyādisya janitapratyavāyaparīcāravidhikathanaṃ | khādhyāyavidhikathanaṃ | cataunāṃ vāsasthā-
nādinirūpaṇaṃ | cātumāsyavidhikathanaṃ | yatīnāṃ dauravidhikathanaṃ | pratigrahavidhikathanaṃ |
prāyacimavidhikathanaṃ | ghatīnāñca pratiṣiddhāni | tatra tābūlādivajjaināvaśyakatākathanaṃ | ava-
rāditaḥ pratigrahādiniṣedhakathanaṃ | taca dhavaurādilacaṇakathanaṃ | catha kuṭīcaka-bahadaka-haṃsa-
paramahaṃsabhedena bhicakāṇāṃ caturvvivalakathanaṃ | bhikṣuka paricayyamāṇakathanaṃ | bhikṣukāṇāma-
ntyeṣṭividhikathanaṃ | taca putrādīnāṃ kanaivyatādinirūpaṇaṃ | taca takakoddiṣṭādi niṣeṣakathanaṃ |
ekādaśāhe pārṣṇeyakarttavyatākathanaṃ | evaṃ saṃvatsare'pi karmavyamitikathanaṃ | taca ca śiṣyāyāṃ
karttavyatānirūpaṇaṃ | kuṭīcakasya maraṇe dāhavidhikathanaṃ | yatīnāṃ bhocyānnasya viśeṣeṇa pariśa
ḍādinirūpaṇaṃ | yatīnāṃ sāmānyataḥ karttavyāni | tatrajñānopāyakathanaṃ | mahāvākya viśvāravi-
ṣikathanaṃ | jīvanmuktalakṣaṇādikathanañca |
] No. 2857. वैयाकरणजीवातुः, वा चाङ्गसूत्रम्, (ठीकासहितः ।) [vaiyākaraṇajīvātuḥ, vā cāṅgasūtram, (ṭhīkāsahitaḥ |) ] Sub-
stance, palm-leaf, 15 x 1 inches. Folia, 35. Lines, 4-5-6 on a page.
Extent, 690 slokas. Character, Nágara. Date, P Place of deposit,
Puri, Rághavadása Matha. Appearance, new. Text, verse. Commentary,
prose. Incorrect.
Vaiyakarana-jibatu ALIAS Chandga-sútra-
philosophy of grammar, on the nature and powers
nature and characteristics of grammatical aphorisms.
Beginning. टीकायाः, -
गणेश्वरं नमस्कृत्य बाल विज्ञान डिये।
क्रियते चाकुचायां व्याज्या सत्यदबोधिनी ।।
[ṭīkāyāḥ, -
gaṇeśvaraṃ namaskṛtya bāla vijñāna ḍiye|
kriyate cākucāyāṃ vyājyā satyadabodhinī ||
] An essay on the
of words and the
Anonymous.
