Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 8 (1886)
294 (of 359)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
OF CULTURE MINISTRY OF GOVERNMENT OF OF INDIA Beginning. श्रीमत्पू [śrīmatpū ] 293 कृष्णस्य पदपददयं ।
प्रणम्य क्रियते टोका गोविन्दाष्टकगामिनी ॥
दह सकललोकहितावतारो भगवान् महाविष्णुः भूवनितयाभ्यर्थिताऽन भूभारपरिजिही-
भैया बहुकुले किलावतीर्णः सनकादिमुनिजनेरनुदिनमनुगीयमान सुचरिता भगवान् नन्दगो-
पवेश्मनि विजहार । तमेव विहार अष्टभिः खकैः
सत्यमिति ।
[kṛṣṇasya padapadadayaṃ |
praṇamya kriyate ṭokā govindāṣṭakagāminī ||
daha sakalalokahitāvatāro bhagavān mahāviṣṇuḥ bhūvanitayābhyarthitā'na bhūbhāraparijihī-
bhaiyā bahukule kilāvatīrṇaḥ sanakādimunijaneranudinamanugīyamāna sucaritā bhagavān nandago-
paveśmani vijahāra | tameva vihāra aṣṭabhiḥ khakaiḥ
satyamiti |
] End.
व्यभिटोति
सम्यक निरुपद्रवः सन् चानीति । नक्ता यान्ति मामपीति भगवद्वचनात् ।
[vyabhiṭoti
samyaka nirupadravaḥ san cānīti | naktā yānti māmapīti bhagavadvacanāt |
] Colophon. इति गोविन्दाष्टकव्याखानं समाप्तं ।
विषयः ।
शङ्कराचाय्यैकृतगोविन्दाष्टकस्य बाखा ।
[iti govindāṣṭakavyākhānaṃ samāptaṃ |
viṣayaḥ |
śaṅkarācāyyaikṛtagovindāṣṭakasya bākhā |
] No. 2856. यतिधम्मसमुच्चयम | [yatidhammasamuccayama | ] Substance, country-made paper, 11 x
4 inches. Folia, 128. Lines, 10 on a page. Extent, 2,380 slokas. Character,
Nágara. Date, Sar. 1668. Place of deposit, Puri, Sankara Achárya's
Matha. Appearance, old, Prose and verse. Generally correct.
Yatidharma-samuchchaya. This work has already been
noticed under No. 1756 (ante, V, 75). Here is given a fuller abstract of
its contents.
Beginning. प्रणम्य विष्णुमात्मानं वचिदानन्दमुक्तिदं ।
[praṇamya viṣṇumātmānaṃ vacidānandamuktidaṃ |
] + + + + + विश्वेशं मायया धृतविव ॥
विश्वेश्वरसरखत्या क्रियते वेदमानतः ।
यतेः परमहंसस्य धर्माणामेष सङ्गदः ॥
सन्यासाश्रमकालनिर्णयः
तच समासाश्रमकाल निषेधः जावालत्या विहितः । ब्रह्मचय्यें समाप्य यही भवेत् ।
स्टडी भूला बनो भवेत् । वनो भूत्वा प्रव्रजेदिति । इत्यादि ।
[viśveśaṃ māyayā dhṛtaviva ||
viśveśvarasarakhatyā kriyate vedamānataḥ |
yateḥ paramahaṃsasya dharmāṇāmeṣa saṅgadaḥ ||
sanyāsāśramakālanirṇayaḥ
taca samāsāśramakāla niṣedhaḥ jāvālatyā vihitaḥ | brahmacayyeṃ samāpya yahī bhavet |
sṭaḍī bhūlā bano bhavet | vano bhūtvā pravrajediti | ityādi |
] End.
न रक्तमुल्वणं वासो न नोलच प्रशस्यते ।
मलाक्कच दशाहीनं वमेवेदम्बरं यतिः ॥
[na raktamulvaṇaṃ vāso na nolaca praśasyate |
malākkaca daśāhīnaṃ vamevedambaraṃ yatiḥ ||
] Colophon. इति श्रीपरमहंसपरिव्राजकविश्वेश्वरसरखतो संप्रथिते यतिधनसमुचये
निष्टत्त मुहानाचारः सम्पूर्णः । संवत् १६६८ ।
विषयः।
सन्यासाश्रमप्रवेशकालनिरूपणं । तदधिकारिनिरूपणं । ग्रासलचणकथनं ।
समासविधिकथनं । नच तप्तकृच्छ्रादिनतस्वरूपादिकथनं । देव-वार्ष-भूत-पिट-भाटाडाट वि-
घयादविधिकथनं । तच श्राह्मनः वादविधिकथनश्च तर्पणादिकथनं । होमविधिकथनं ।
शिखायज्ञोपवीतयेोरनु होमविधिकथनं । दण्डग्रहणविधिकथनं । एकदण्डि चिदण्डिभेदनिक-
[iti śrīparamahaṃsaparivrājakaviśveśvarasarakhato saṃprathite yatidhanasamucaye
niṣṭatta muhānācāraḥ sampūrṇaḥ | saṃvat 1668 |
viṣayaḥ|
sanyāsāśramapraveśakālanirūpaṇaṃ | tadadhikārinirūpaṇaṃ | grāsalacaṇakathanaṃ |
samāsavidhikathanaṃ | naca taptakṛcchrādinatasvarūpādikathanaṃ | deva-vārṣa-bhūta-piṭa-bhāṭāḍāṭa vi-
ghayādavidhikathanaṃ | taca śrāhmanaḥ vādavidhikathanaśca tarpaṇādikathanaṃ | homavidhikathanaṃ |
śikhāyajñopavītayeोranu homavidhikathanaṃ | daṇḍagrahaṇavidhikathanaṃ | ekadaṇḍi cidaṇḍibhedanika-
] SSL
