Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 8 (1886)
211 (of 359)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
RNMENT OF INDIAN St 210 विषयः। तनादी शुदिरूपकथनं । सहम स्थानमरणादिविवेचनं । बभौ चनिरुपणं
पियपि । गोचरकथनं । शवान गमनागोचादिकथनं । अन्येष्टिविधिकथनं
अस्थिसञ्चयविधिकथनं । गङ्गादिमरणफलकथनं । बालाद्यशौचकथनं । नाशोचकपनं । शाक
विधिकथनं । दादाधिकारिनिरूपणं । पर्णनरदाहविधिकथनं । बासीदिहतानामशौचवि-
ध्यादिकथनं । बाबाले भमौवाभावकथनं । तत्र नारायणबलि विधानपूर्वकं तत्यादादि
कर्तव्यमानिरूपणं । आदाधिकारिनिरूपणं । पद्मप्रशंसा । खणेप्रशंसा । द्रव्यादिशुद्धिनिकपर्थ
अमर्षत्यनिरूपणच ।
[viṣayaḥ| tanādī śudirūpakathanaṃ | sahama sthānamaraṇādivivecanaṃ | babhau canirupaṇaṃ
piyapi | gocarakathanaṃ | śavāna gamanāgocādikathanaṃ | anyeṣṭividhikathanaṃ
asthisañcayavidhikathanaṃ | gaṅgādimaraṇaphalakathanaṃ | bālādyaśaucakathanaṃ | nāśocakapanaṃ | śāka
vidhikathanaṃ | dādādhikārinirūpaṇaṃ | parṇanaradāhavidhikathanaṃ | bāsīdihatānāmaśaucavi-
dhyādikathanaṃ | bābāle bhamauvābhāvakathanaṃ | tatra nārāyaṇabali vidhānapūrvakaṃ tatyādādi
kartavyamānirūpaṇaṃ | ādādhikārinirūpaṇaṃ | padmapraśaṃsā | khaṇepraśaṃsā | dravyādiśuddhinikapartha
amarṣatyanirūpaṇaca |
] No. 2784. शुद्धिकौमुदी । [śuddhikaumudī | ] Substance, country-made paper, 16 x 4
inches. Folia, 48. Lines, 6 on a page. Extent, 936 slokas. Character,
Bengali. Date, ? Place of deposit, Brahmasásana, Zillá Nadíyá, Pandit
Kálíprasanna Vidyáratna. Appearance, new. Prose and verse.
Prose and verse.
Incorrect.
Suddhi-kaumudi. A treatise on
By Mahes'vara.
mourning and purifications.
The contents are closely similar to those of the work noticed above.
Beginning. ब्रह्मानन्दमयों नवा श्रीमदेश्वरशणा ।
क्रियते सुतबोधाय रम्येष शडिकीमुदी ॥
यथ सहमरणं तचाङ्गिराः ।
[brahmānandamayoṃ navā śrīmadeśvaraśaṇā |
kriyate sutabodhāya ramyeṣa śaḍikīmudī ||
yatha sahamaraṇaṃ tacāṅgirāḥ |
] End.
इत्युक्तेरिति ।
मृते भर या नारी समारोहेडनाशनम ।
सान्तोसमाचारा खर्गलोके महीयते । इत्यादि
सर्व्वथा समानोदकमानिटः । दानमाजमिति वाला प्रतिगोवा
[ityukteriti |
mṛte bhara yā nārī samāroheḍanāśanama |
sāntosamācārā khargaloke mahīyate | ityādi
sarvvathā samānodakamāniṭaḥ | dānamājamiti vālā pratigovā
] Colophon. इति श्रीमहे वरकता डिकीमुदी समाप्ता ।
विषयः ।
सहानुगमनविधिकथनं । चशौचविधिकथनं । यशोचसङ्गरकथनं । खपिण्ड-
नादिनिरूपणं । सपिण्डाद्यशोथ निरूपणं । गर्भवावाशोचनिरूपणं । नाशोचनिरूपणं । बाला-
द्योषनिरूपणं । विदेशन्याशौच निरूपणं । मृत्युविशेषाशोचनिरूपणं । सद्यः शौचविधिकथनं ।
वानगमनाद्यशैौचनिरूपणं । अन्त्येटिविधिकथनं । समर्थ कृत्यनिरूपणं । अस्थिसयनादिवि-
विकथन । पर्णवरदादविधिकथनं । उदकादिदानविधिकथनं । शोकापनेादनादिविधिकथ-
नं । पिण्डोदकादिदानविधिकथनं । दृषोत्सर्गविधानकथनं । प्रेतक्रियाविकारिनिरूपणं पुच-
प्रशंसाकथनं । द्रव्यशुद्धिकथनश्च ।
। पुत्र-
[iti śrīmahe varakatā ḍikīmudī samāptā |
viṣayaḥ |
sahānugamanavidhikathanaṃ | caśaucavidhikathanaṃ | yaśocasaṅgarakathanaṃ | khapiṇḍa-
nādinirūpaṇaṃ | sapiṇḍādyaśotha nirūpaṇaṃ | garbhavāvāśocanirūpaṇaṃ | nāśocanirūpaṇaṃ | bālā-
dyoṣanirūpaṇaṃ | videśanyāśauca nirūpaṇaṃ | mṛtyuviśeṣāśocanirūpaṇaṃ | sadyaḥ śaucavidhikathanaṃ |
vānagamanādyaśaiौcanirūpaṇaṃ | antyeṭividhikathanaṃ | samartha kṛtyanirūpaṇaṃ | asthisayanādivi-
vikathana | parṇavaradādavidhikathanaṃ | udakādidānavidhikathanaṃ | śokāpaneाdanādividhikatha-
naṃ | piṇḍodakādidānavidhikathanaṃ | dṛṣotsargavidhānakathanaṃ | pretakriyāvikārinirūpaṇaṃ puca-
praśaṃsākathanaṃ | dravyaśuddhikathanaśca |
| putra-
]
