Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 8 (1886)
19 (of 359)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
MINISTRY OF CU OF CULTURE GOVERNMENT भारत सरकार [bhārata sarakāra ] 18 SSL
Colophon. इति गङ्गासहखनाम सम्पूर्ण ।
विषयः । गङ्गायाः सवनं ।
[iti gaṅgāsahakhanāma sampūrṇa |
viṣayaḥ | gaṅgāyāḥ savanaṃ |
] No. 2565. गङ्गासहस्रनामटीका | [gaṅgāsahasranāmaṭīkā | ] Substance, country-made paper, 18
>x 6 inches. Folia, 37. Lines, 10 on a page. Extent, 1,017 slokas. Character,
Nágara. Date, ? Place of deposit Bahrampur, Bábu Rádhikáprasáda
Sen. Appearance, new. Prose. Correct.
Gangá-sahasra-náma-tíká. A commentary on the work
noticed under the next preceding No. By Govindaráma.
Beginning. नमो भगवते तस्मै ब्रह्मविष्णुशिवात्मने ।
परब्रह्मस्वरूपिण्यै गङ्गायै च नमो नमः ॥
एकोनविंशदध्याये गङ्गानाम सतवकं ।
वर्धते भूरिमाहात्मा सम्बोधोधविदारणं ।
पूर्वोक्ता परिमितगुणगणाया गङ्गायाः ज्ञानमन्तरेण वां जन्म वर्षे स्यात् । इत्यादि ।
मोक्षकारणीभूतब्रह्मपदं वा । मुक्तिवोजच तदन्तरस्य ब्रह्मण वास्पद-
[namo bhagavate tasmai brahmaviṣṇuśivātmane |
parabrahmasvarūpiṇyai gaṅgāyai ca namo namaḥ ||
ekonaviṃśadadhyāye gaṅgānāma satavakaṃ |
vardhate bhūrimāhātmā sambodhodhavidāraṇaṃ |
pūrvoktā parimitaguṇagaṇāyā gaṅgāyāḥ jñānamantareṇa vāṃ janma varṣe syāt | ityādi |
mokṣakāraṇībhūtabrahmapadaṃ vā | muktivojaca tadantarasya brahmaṇa vāspada-
] End.
देति वा ।
[deti vā |
] Colophon. इति गोविन्दरामचता गङ्गासहस्रनामटीका सम्पर्ण
विषयः। गङ्गासहखनामस्तोत्रस्य व्याख्यानं ।
[iti govindarāmacatā gaṅgāsahasranāmaṭīkā samparṇa
viṣayaḥ| gaṅgāsahakhanāmastotrasya vyākhyānaṃ |
] No. 2566. तीर्थंकमलाकरः, वा सर्व्वतीर्थविधिः। [tīrthaṃkamalākaraḥ, vā sarvvatīrthavidhiḥ| ] Substance, country-made
paper, 11 x 5 inches, Folia, 55. Lines, 5 on a page. Extent, 860 flokus.
Character, Nágara. Date
Place of deposit, Bahrampur, Bábu
Rádhikáprasáda Sen. Appearance, old. Prose and verse.
P
Prose and verse. Incorrect.
Tirtha-kamalákara AzAs Sarvatirtha-vidhi. A digest of
the rules regarding pilgrimage and the duties and the religious rites to
be performed at sacred places. By Kamalakara Bhatta.
Beginning. श्रीरामकृष्णपितरं नत्वोमाख्याञ्च मातरं ।
कमलाकरसंज्ञेन तीर्थयात्रा विविचते ॥
तत्र गमनदिनात् पूर्खदिने हविष्यभोजनब्रह्मचय्यादिपूर्वकं । इत्यादि ।
[śrīrāmakṛṣṇapitaraṃ natvomākhyāñca mātaraṃ |
kamalākarasaṃjñena tīrthayātrā vivicate ||
tatra gamanadināt pūrkhadine haviṣyabhojanabrahmacayyādipūrvakaṃ | ityādi |
] End.
शरणायाः सरखत्याः सङ्गमे लोकविधते ।
मुच्यते ब्रह्महत्याचा [śaraṇāyāḥ sarakhatyāḥ saṅgame lokavidhate |
mucyate brahmahatyācā ] + + + जिमखे तथा ॥
अत्र दारिद्राहरधनदमनिदानं दानकमलाकर ज्ञेयं ।
[jimakhe tathā ||
atra dāridrāharadhanadamanidānaṃ dānakamalākara jñeyaṃ |
]
