Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 7 (1883)

Page:

63 (of 365)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 63 has not been proofread.

51
Colophon इति श्रीरामेश्वरभट्टवरिस्वनु नारायणभट्टकता जलाशयारामात्सर्गविधिः
समाप्तः ।
विषयः । जलाशयादिकरणप्रशंसाकौर्त्तनं । जलाशय योग्यदेशनिरूपणं । कूपादिपरि-
मानकथनं । जलाशयारम्भकालकथनं । उत्सर्गकालकथनञ्च । कृतजलाशयस्य उत्सर्गकर-
णावश्यकता । उदपानशुद्धिनिरूपणं । तडागादिविक्रयप्रायश्चित्तं । वाप्यादिभेदनप्रायश्चित्तं ।
धम्मार्थनिखातकूपादौ गवादिपाते दोषाभावनिरूपणं । जलाशयादिप्रतिष्ठाविधिकथनं । मण्ड
पकुण्डादिरचनाप्रकारकीर्त्तनं । जलाशयेोत्सर्गप्रयोगकथनं । नागययारोपणविधिः । जलाश-
योत्सर्गस्य चतुर्थी ककथनं । पञ्चगव्यखानविधिकथनं । वापीकूपात्सर्गे विशेषकथनं । चारा-
मात्सर्गपद्धतिकथनं । इति शम् ।
[iti śrīrāmeśvarabhaṭṭavarisvanu nārāyaṇabhaṭṭakatā jalāśayārāmātsargavidhiḥ
samāptaḥ |
viṣayaḥ | jalāśayādikaraṇapraśaṃsākaurttanaṃ | jalāśaya yogyadeśanirūpaṇaṃ | kūpādipari-
mānakathanaṃ | jalāśayārambhakālakathanaṃ | utsargakālakathanañca | kṛtajalāśayasya utsargakara-
ṇāvaśyakatā | udapānaśuddhinirūpaṇaṃ | taḍāgādivikrayaprāyaścittaṃ | vāpyādibhedanaprāyaścittaṃ |
dhammārthanikhātakūpādau gavādipāte doṣābhāvanirūpaṇaṃ | jalāśayādipratiṣṭhāvidhikathanaṃ | maṇḍa
pakuṇḍādiracanāprakārakīrttanaṃ | jalāśayeोtsargaprayogakathanaṃ | nāgayayāropaṇavidhiḥ | jalāśa-
yotsargasya caturthī kakathanaṃ | pañcagavyakhānavidhikathanaṃ | vāpīkūpātsarge viśeṣakathanaṃ | cārā-
mātsargapaddhatikathanaṃ | iti śam |
]
No. 2280. वैधहिंसाघतिमिर मार्त्तण्डोदयः । [vaidhahiṃsāghatimira mārttaṇḍodayaḥ | ] Substance, country-made
paper, 16 x 5 inches. Folia, 23. Lines, 8 on a page. Extent, 503 ślokas.
Character, Nágara. Date, ? Place of deposit, Bettiyá, Mahárájá Rájendra-
kiśora Sinha, Bahádur. Appearance, new. Prose and verse. Incorrect.
Vaidhahinságha-timira-mártandodaya. A treatise on the
propriety and sinlessness of the sacrifices enjoined in the S'ástras.
By Ambikáprasád Miśra, son of Gayádatta, and grandson of Vahoraṇa
Misra. The work was compiled under the auspices of Mahárájá
Rájendrakiśora Siṃha, Bahadur, of Bettiyá, in the Samvat year 1911,
i. e., 28 years ago.
Beginning. जगद्भिन्नाभिन्नोजननभरणध्वंसकरणे-
स्त्रिधाप्येकेायस्मिन्नपरिमितदिव्यागुणगणः ।
प्रकृत्या यस्तावत् प्रदिशतु चतुर्व्यूहनिलयः
परब्रह्माख्य [jagadbhinnābhinnojananabharaṇadhvaṃsakaraṇe-
stridhāpyekeाyasminnaparimitadivyāguṇagaṇaḥ |
prakṛtyā yastāvat pradiśatu caturvyūhanilayaḥ
parabrahmākhya
]
++ सगुणपरमानन्दपुरुषः ॥
चम्पारण्याधिराजः श्रुतिविहितकृती राजराजाधिराजा.
यद्राजद्राजधानी विलसति विदिता वेतियाख्यातिभव्या ।
श्रीराजेन्द्रः किशोरोन्टपमुकुटमणिः सर्व्वशास्त्राधिकारौ
तस्याज्ञामाधिगत्य श्रुतिवचनपरं तत्त्वमुद्घाटयामि ॥
न हिंस्यादितिवाक्यस्य वाक्यार्थपरिशीलनात् ।
पापदृष्टि [saguṇaparamānandapuruṣaḥ ||
campāraṇyādhirājaḥ śrutivihitakṛtī rājarājādhirājā.
yadrājadrājadhānī vilasati viditā vetiyākhyātibhavyā |
śrīrājendraḥ kiśoronṭapamukuṭamaṇiḥ sarvvaśāstrādhikārau
tasyājñāmādhigatya śrutivacanaparaṃ tattvamudghāṭayāmi ||
na hiṃsyāditivākyasya vākyārthapariśīlanāt |
pāpadṛṣṭi
]
+ मञ्जूषा प्रबोधाय विचार्य्यते ॥
[mañjūṣā prabodhāya vicāryyate ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: