Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 7 (1883)

Page:

49 (of 365)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 49 has not been proofread.

37
No. 2270. दिनभास्करः । [dinabhāskaraḥ | ] Place of deposit, Goálpárá. Ms. seen
by H. C. Clarke, Esq., Extra Asst. Commissioner, Goálpárá.
Dina-bháskara. A digest of the daily religious duties of house-
holders. The topics are the same as are given in the Ahnika Tattva of
Raghunandana. By Sambhúnátha S'iddhántavágis'a.
'नमेागणेशाय ।
[nameाgaṇeśāya |
]
Beginning. अथ प्रातःकृत्यं । तत्र ब्रह्मपुराणं ।
ब्राह्म मुहूर्त्ते बुध्येत खारेद्देवगणान्टषीन् ।
इतिवचनात्तेषां स्मरणं कार्य्यं । तद्यथा,
ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतोबुधश्च ।
गुरुश्च शुक्रः शनिराहुकेतुः कुर्व्वन्तु सर्व्वे मम सुप्रभातं ॥
भृगुर्वशिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः ।
वैश्योमरीचिश्च्यवनः पृषद्गुः कुर्व्वन्तु सर्व्वे मम सुप्रभातं ॥
सनत्कुमारः सनकः सनन्दः सनातनेाप्यासुरिपिङ्गलौ च ॥
सप्त खराः सप्त रसातलाख कुर्व्वन्तु सर्व्वे मम सुप्रभातं ॥
पृथ्वी सगन्धा सरसास्तथापः स्पर्शी च वायः ज्वलितञ्च तेजः ।
७.
नभः सशब्दं महता सहैव कुर्व्वन्तु सर्व्वे मम सुप्रभातं ॥
सप्तार्णवाः सप्त कुलाचलाच सप्तर्षयेाद्वीपचराश्च सप्त ।
भूरादिकानि भुवनानि सप्त कुर्व्वन्तु सर्व्वे मम सुप्रभातं ॥
इत्थं प्रभाते परमं पवित्रं हरोदितं यः श्टणुयात् स्मरेद्वा ।
दुःखप्ननाशेोऽनघसुप्रभाते भवेच्च नित्यं भगवत्प्रसादात् ॥
महाभारते, कीटकस्य नागस्य दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्त्तनं कलिनाशनं ॥
[atha prātaḥkṛtyaṃ | tatra brahmapurāṇaṃ |
brāhma muhūrtte budhyeta khāreddevagaṇānṭaṣīn |
itivacanātteṣāṃ smaraṇaṃ kāryyaṃ | tadyathā,
brahmā murāristripurāntakārī bhānuḥ śaśī bhūmisutobudhaśca |
guruśca śukraḥ śanirāhuketuḥ kurvvantu sarvve mama suprabhātaṃ ||
bhṛgurvaśiṣṭhaḥ kraturaṅgirāśca manuḥ pulastyaḥ pulahaśca gautamaḥ |
vaiśyomarīciścyavanaḥ pṛṣadguḥ kurvvantu sarvve mama suprabhātaṃ ||
sanatkumāraḥ sanakaḥ sanandaḥ sanātaneाpyāsuripiṅgalau ca ||
sapta kharāḥ sapta rasātalākha kurvvantu sarvve mama suprabhātaṃ ||
pṛthvī sagandhā sarasāstathāpaḥ sparśī ca vāyaḥ jvalitañca tejaḥ |
7.
nabhaḥ saśabdaṃ mahatā sahaiva kurvvantu sarvve mama suprabhātaṃ ||
saptārṇavāḥ sapta kulācalāca saptarṣayeाdvīpacarāśca sapta |
bhūrādikāni bhuvanāni sapta kurvvantu sarvve mama suprabhātaṃ ||
itthaṃ prabhāte paramaṃ pavitraṃ haroditaṃ yaḥ śṭaṇuyāt smaredvā |
duḥkhapnanāśeो'naghasuprabhāte bhavecca nityaṃ bhagavatprasādāt ||
mahābhārate, kīṭakasya nāgasya damayantyā nalasya ca |
ṛtuparṇasya rājarṣeḥ kīrttanaṃ kalināśanaṃ ||
]
End. हडशातातपः । ऋतौ तु गर्भशङ्कित्वात् खानं मैथुनिनः स्मृतं ।
अन्तौ तु सदा कार्य्यं शौचं मूत्रपुरीषवदिति ॥
मैथुनीभूय शौचम्प्रति न विलम्बेत् ।
गोतमच,
वृद्धशातातपः । द्वावेवाशची स्यातां दम्पती मैथुनेन तौ ।
स्मृतिः,
शयनादुत्थिता नारौ शुचिः स्यादशचिः पुमान् ॥
दिवा तु मैथुनं गत्व. स्नानाद्विप्रोविशुध्यतीति ।
एतदन्ढतावपि । कूर्म्मपुराणं ।
[haḍaśātātapaḥ | ṛtau tu garbhaśaṅkitvāt khānaṃ maithuninaḥ smṛtaṃ |
antau tu sadā kāryyaṃ śaucaṃ mūtrapurīṣavaditi ||
maithunībhūya śaucamprati na vilambet |
gotamaca,
vṛddhaśātātapaḥ | dvāvevāśacī syātāṃ dampatī maithunena tau |
smṛtiḥ,
śayanādutthitā nārau śuciḥ syādaśaciḥ pumān ||
divā tu maithunaṃ gatva. snānādviproviśudhyatīti |
etadanḍhatāvapi | kūrmmapurāṇaṃ |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: