Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 7 (1883)
263 (of 365)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
243
No. 2488. कात्यायनीतन्त्रम् | [kātyāyanītantram | ] Substance, country-made yellow paper,
19 x 5 inches. Folia, 4. Lines, 8 on a page. Extent, 104 ślokas. Cha-
racter, Bengali. Date, ? Place of deposit, Calcutta, Rájá Rájendra-
Verse. Incorrect.
náráyana Deva, Bahádur. Appearance, new.
Kátyáyaní-tantra. An original Tantra on the worship of
Kátyáyaní, a form of Durgá.
श्रीपार्व्वत्युवाच ।
[śrīpārvvatyuvāca |
] Beginning. श्रुता कात्यायनौ विद्यासमुत्पत्तिस्त्रिलोचन ॥
[śrutā kātyāyanau vidyāsamutpattistrilocana ||
] End.
महादुगीजगडाची विद्येात्पत्तिर्भवेदुद्यतः ।
तत्सर्व्व ं ब्रूहि भगवन् कृपया परमेश्वर || इत्यादि ।
इति ते कथितं देवि संक्षेपेण तवाग्रतः ।
महादुर्गाजगडात्रौविद्येोत्पत्तिः सुदुर्लभा [mahādugījagaḍācī vidyeाtpattirbhavedudyataḥ |
tatsarvva ṃ brūhi bhagavan kṛpayā parameśvara || ityādi |
iti te kathitaṃ devi saṃkṣepeṇa tavāgrataḥ |
mahādurgājagaḍātrauvidyeोtpattiḥ sudurlabhā ] !!
Colophon. इति कात्यायनीतन्त्रे तृतीयः पटलः ।
विषयः । जगदात्रीदुगाया चाविभावविवरणकथनं । तच धर्मसेतूम रक्षणाय प्रादु-
र्भूतायाखत्याः पुरतेोऽनिलानलयेोस्तृणमात्र परिचालनदाहनसामथ्यैौभावकथनं । जगडाचग्राः
स्वरूपवर्णनं । तस्य मन्त्रध्यानादिनिरूपणं । तिय्यादिविशेषे तस्याः पूजने फलविशेषकथनञ्च ।
[iti kātyāyanītantre tṛtīyaḥ paṭalaḥ |
viṣayaḥ | jagadātrīdugāyā cāvibhāvavivaraṇakathanaṃ | taca dharmasetūma rakṣaṇāya prādu-
rbhūtāyākhatyāḥ purateो'nilānalayeोstṛṇamātra paricālanadāhanasāmathyaiौbhāvakathanaṃ | jagaḍācagrāḥ
svarūpavarṇanaṃ | tasya mantradhyānādinirūpaṇaṃ | tiyyādiviśeṣe tasyāḥ pūjane phalaviśeṣakathanañca |
] No. 2489. कालादर्श, वा कालनिर्णयः । [kālādarśa, vā kālanirṇayaḥ | ] Substance, country-made
Folia, 23. Lines, 90 on a page.
१
[1
] paper, 14 x 5 inches.
ślokas. Character, Nágara. Date,
Rájá Rájendranáráyana Deva, Bahádur.
correct.
Káládarśa ALIAS Kála-nirnaya
Extent, 437
Place of deposit, Calcutta,
Appearance, new. Verse. In •
On times meet for religious
observances, a digest of the rules of the Smriti on the subject. By
Kavivallabha alias Aditya Súri, of the Garga race, and disciple of Vis'-
ves vara Achárya.
Beginning. ब्रह्मादयेोयद्वशगा युगादि-
कालप्रभेदाश्च यदीयभेदाः ।
कालात्मकं सान्तकमूर्त्तयेऽहं
नित्याय तस्मै नियतं नतोऽस्मि ॥
बाणी गणेशावमरेन्द्रमौलि
माणिक्यनौरा जितपादपद्मौ ।
[brahmādayeोyadvaśagā yugādi-
kālaprabhedāśca yadīyabhedāḥ |
kālātmakaṃ sāntakamūrttaye'haṃ
nityāya tasmai niyataṃ nato'smi ||
bāṇī gaṇeśāvamarendramauli
māṇikyanaurā jitapādapadmau |
] 31
