Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 7 (1883)

Page:

261 (of 365)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 261 has not been proofread.

241
End. मिचं चन्द्रगुप्तं प्राप्तः पुत्रकलत्रविभवः समं महद्भूतं जातं साम्प्रतं । -
-
-
पदारविन्दयुगलेऽस्माकं प्रणामाः शतं ।
-
-
-
परगुणेोदन्वत्सुधांशुक्रमास्तेषां सन्तु
[micaṃ candraguptaṃ prāptaḥ putrakalatravibhavaḥ samaṃ mahadbhūtaṃ jātaṃ sāmprataṃ | -
-
-
padāravindayugale'smākaṃ praṇāmāḥ śataṃ |
-
-
-
paraguṇeोdanvatsudhāṃśukramāsteṣāṃ santu
]
Colophon. इति महोपाध्याय गौरीश्वरात्मजमिश्रश्रौवटेश्वरविरचिते मुद्राप्रकाशे
सप्तमोऽङ्कः ॥ समाप्तोऽयं ग्रन्थः ।
विषयः । विशाखदत्तकृतमुद्राराक्षसनाटकस्य व्याख्यानम् ।
[iti mahopādhyāya gaurīśvarātmajamiśraśrauvaṭeśvaraviracite mudrāprakāśe
saptamo'ṅkaḥ || samāpto'yaṃ granthaḥ |
viṣayaḥ | viśākhadattakṛtamudrārākṣasanāṭakasya vyākhyānam |
]
No. 2485. द्रव्यभाष्यटीका । [dravyabhāṣyaṭīkā | ] Substance, country-made paper, 16 × 3
inches. Folia, 20. Lines, 10 on a page. Extent, 1,212 slokhas. Character,
Date, ? Place of deposit, Calcutta, Rájá Rájendranáráyana
Deva, Bahádur. Appearance, fresh. Prose. Correct.
Bengali.
Dravya-bháshya - tika. A gloss on Prasastapāda's essay on
matter viewed from a Vais'eshíka standpoint. By Bhaṭṭáchárya Tarká-
lankára.
Beginning कणभव्यमुनेः पचरक्षाविन्यसवासनाः ।
स्वक्तिं श्रीजगदीशस्य चिन्तयन्तु विचक्षणाः ॥
[kaṇabhavyamuneḥ pacarakṣāvinyasavāsanāḥ |
svaktiṃ śrījagadīśasya cintayantu vicakṣaṇāḥ ||
]
9 ग्रन्थारम्भे विघ्नविघाताय कृतस्येश्वरप्रणामस्य शिष्याणां शिक्षार्थमादौ निबन्धपुव्वकं प्रट-
त्यङ्गमभिधेयं दर्शयति प्रशस्तपादाचार्य्यः प्रणम्येति । ईश्वरं प्रणम्य अतः ईश्वरप्रण। मादनु पश्चात्
कणादं प्रणम्येत्यर्थः ।
[granthārambhe vighnavighātāya kṛtasyeśvarapraṇāmasya śiṣyāṇāṃ śikṣārthamādau nibandhapuvvakaṃ praṭa-
tyaṅgamabhidheyaṃ darśayati praśastapādācāryyaḥ praṇamyeti | īśvaraṃ praṇamya ataḥ īśvarapraṇa| mādanu paścāt
kaṇādaṃ praṇamyetyarthaḥ |
]
End.
क्वचिददृष्टेन परिग्टहीतत्वाच्च । नियतत्वादाश सञ्चारितेत्यर्थः [kvacidadṛṣṭena parigṭahītatvācca | niyatatvādāśa sañcāritetyarthaḥ ] I
Colophon. इति महामहोपाध्यायभट्टाचार्य्यत की लङ्कारकृतद्रव्यभाष्यटी का समाप्ता ।
विषयः । प्रशस्तपादाचार्य्यकृत वैशेषिकद्रव्यलक्षणभाष्यस्य व्याख्यानं ।
[iti mahāmahopādhyāyabhaṭṭācāryyata kī laṅkārakṛtadravyabhāṣyaṭī kā samāptā |
viṣayaḥ | praśastapādācāryyakṛta vaiśeṣikadravyalakṣaṇabhāṣyasya vyākhyānaṃ |
]
No. 2486. प्रत्यक्ष चिन्तामणिदीधितिव्याख्या । [pratyakṣa cintāmaṇidīdhitivyākhyā | ] Substance, country-made
paper, 15 x 3 inches. Folia, 20.
ślokas. Character, Bengali. Date,
Lines, 8 on a page. Extent, 760
? Place of deposit, Calcutta, Rájá
Rájendranáráyana Deva, Bahádur. Appearance, fresh. Prose. Correct.
Pratyaksha-chintámani-didhiti-vyákhya.
A gloss on
Raghunátha's commentary on the Pratyaksha-chintámani of Gangas'a.
By Gadádhara (Cf. I., pp. 283, 293 and 298).
Beginning. नत्वा नन्दतनूजसुन्दरपदद्वन्द्वं गुरीरादरा-
दुर्बीमण्डलमण्डनायित लसत्कीर्त्तर्विदित्वा गिरं ।
[natvā nandatanūjasundarapadadvandvaṃ gurīrādarā-
durbīmaṇḍalamaṇḍanāyita lasatkīrttarviditvā giraṃ |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: