Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 7 (1883)

Page:

242 (of 365)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 242 has not been proofread.

End. 222 धौरान् प्रणम्य वज्रशेोविनिवेदयामि ।
बडाञ्जलिः सकलशास्त्रविचारदक्षान् ।
एवमन्यत् सुधौभिर्भाव्यमिति शिवम् ।
गजाष्टतिथियुक्शाके विद्यालङ्कारधीमता ।
लिङ्गादिसङ्गहे ठौका निम्मे सारसुन्दरी ॥
शिवरामचक्रवर्ती जनकः पार्श्वतौ प्रतुः ।
यस्थ श्रौमथुरेशोऽसौ चकार सारसुन्दरीं ॥
[dhaurān praṇamya vajraśeोvinivedayāmi |
baḍāñjaliḥ sakalaśāstravicāradakṣān |
evamanyat sudhaubhirbhāvyamiti śivam |
gajāṣṭatithiyukśāke vidyālaṅkāradhīmatā |
liṅgādisaṅgahe ṭhaukā nimme sārasundarī ||
śivarāmacakravartī janakaḥ pārśvatau pratuḥ |
yastha śraumathureśo'sau cakāra sārasundarīṃ ||
]
Colophon. इति नपाड़ौयबन्धघटौयश्रौमथुरेशविद्यालङ्कारविरचितायां नामलि-
ङ्गानुशासनटीकायां सारसुन्दर्य्यं लिङ्गादिसङ्ग्रह वर्गः । समाप्तेचं टोका ।
पक्षाभ्ररसचन्द्राब्दे टीकेयं सारसुन्दरौ ।
लिखिता वज्रशोयत्नाद्रामनारायण धीमता ॥
विषयः । अमरकोषस्य व्याख्यानम् ।
[iti napāड़ौyabandhaghaṭauyaśraumathureśavidyālaṅkāraviracitāyāṃ nāmali-
ṅgānuśāsanaṭīkāyāṃ sārasundaryyaṃ liṅgādisaṅgraha vargaḥ | samāptecaṃ ṭokā |
pakṣābhrarasacandrābde ṭīkeyaṃ sārasundarau |
likhitā vajraśoyatnādrāmanārāyaṇa dhīmatā ||
viṣayaḥ | amarakoṣasya vyākhyānam |
]
No. 2466. श्रुत्यध्यायव्याख्याव्याख्यानम् ।
[śrutyadhyāyavyākhyāvyākhyānam |
]
Substance, country-made
yellow paper, 20 x 4 inches. Folia, 29. Lines, 6 on a page. Extent, 492
ślokas. Character, Bengali. Date, ? Place of deposit, Calcutta, Rájá
Rájendranarayana Deva, Bahádur.
Appearance, new. Prose. Generally
correct.
Srutyadhyaya-vyákhyá-vyákhyá. A gloss on a commen-
tary by Sridhara Svámí on the S'rutyadhyaya section of the 10th book
of the Bhágavata Purána. Anonymous.
Beginning. श्रूयत एव श्रुतिः । तथा च श्रदृष्टार्थश्रवणकेश्वरवाक्य त्वं श्रुतित्वं । लौकि
केश्वरवाक्यवारणाय श्रदृष्टार्थकेति । पुराणादिवारणाय ईश्वरेति । इत्यादि ।
[śrūyata eva śrutiḥ | tathā ca śradṛṣṭārthaśravaṇakeśvaravākya tvaṃ śrutitvaṃ | lauki
keśvaravākyavāraṇāya śradṛṣṭārthaketi | purāṇādivāraṇāya īśvareti | ityādi |
]
End. ज्ञानस्य ब्रह्मसम्बन्धत्वेऽपि न विषयत्वं तस्य प्रकारव्याप्यत्वात् श्रुतिमौलय उप-
निषदः । किन्तु याननियन्त्रिताः । इति ।
[jñānasya brahmasambandhatve'pi na viṣayatvaṃ tasya prakāravyāpyatvāt śrutimaulaya upa-
niṣadaḥ | kintu yānaniyantritāḥ | iti |
]
Colophon. इति श्रुत्यध्यायव्याख्या व्याख्यानम् ।
विषयः । श्रधरस्वामिकृतश्रीमद्भागवतदशमस्कन्धौयश्रुत्यध्यायव्याख्यायाः व्याख्यानम् ।
[iti śrutyadhyāyavyākhyā vyākhyānam |
viṣayaḥ | śradharasvāmikṛtaśrīmadbhāgavatadaśamaskandhauyaśrutyadhyāyavyākhyāyāḥ vyākhyānam |
]
No. 2467. चित्रगुप्तकथा । [citraguptakathā | ] Substance, country-made yellow paper,
18 × 4 inches. Folia, 4. Lines, 9 on a page. Extent, 100 Ślokas. Charac-
ter, Bengali. Date,
Place of deposit, Calcutta, Rájá Rájendra-
?
náráyana Deva, Bahádur. Appearance, new. Verse. Incorrect.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: