Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 7 (1883)

Page:

241 (of 365)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 241 has not been proofread.

221
Beginning. अथशब्दः शास्त्रकत्तुः पिङ्गलाचार्य्यस्य सुतिरूपं मङ्गलं निर्विघ्नप्रन्यपरि-
समाप्तये प्रन्यादौ करोति [athaśabdaḥ śāstrakattuḥ piṅgalācāryyasya sutirūpaṃ maṅgalaṃ nirvighnapranyapari-
samāptaye pranyādau karoti
]
; विविधेति विविधा नानाप्रकार विन्यासविशिष्टा मात्रा यत्र तद्विवि-
धमात्रछन्दःकदम्बं तदेव सागरः अतिदुर्गमत्वात् - इत्यादि ।
[vividheti vividhā nānāprakāra vinyāsaviśiṣṭā mātrā yatra tadvivi-
dhamātrachandaḥkadambaṃ tadeva sāgaraḥ atidurgamatvāt - ityādi |
]
End.
उल्लसितरभसमनःसरसनलिनौदलकृतशयनपर्य्यन्तः शिशिररिपुर्दिवसे-
दशऽभवत् सुकुसुमसमयावतीर्णे रणे ॥
[ullasitarabhasamanaḥsarasanalinaudalakṛtaśayanaparyyantaḥ śiśiraripurdivase-
daśa'bhavat sukusumasamayāvatīrṇe raṇe ||
]
Colophon. इति महामहोपाध्यायश्रीविद्यानिवासात्मजविश्वनाथपञ्चाननकृते पि-
ङ्गलप्रकाशे वर्षार्थः ॥ श्रीगुरवे नमः ॥
विषयः । पिङ्गलाचार्य्यं कृतप्राकृत च्छन्दोग्रन्यस्य व्याख्यानम् ।
[iti mahāmahopādhyāyaśrīvidyānivāsātmajaviśvanāthapañcānanakṛte pi-
ṅgalaprakāśe varṣārthaḥ || śrīgurave namaḥ ||
viṣayaḥ | piṅgalācāryyaṃ kṛtaprākṛta cchandogranyasya vyākhyānam |
]
No. 2465. सारसुन्दरी । [sārasundarī | ] Substance, country-made paper, 18 x 3
inches. Folia, 275., Lines, 10 on a page. Extent, 11,645 ślokas. Charac-
ter, Bengali. Date, SK. 1602. Place of deposit, Calcutta, Rájá Rájendra-
náráyana Deva, Bahádur. Appearance, old. Prose. Correct.
Sára-sundarí. A commentary on the Námalingánusásana of
Amara Siṃha. By Mathuresá Vidyálankára, of the sept of Napádhíya
Bandyaghata.
Beginning. ब्रह्मोपेन्द्र महेशशक्रवरुणादित्येद्यपादद्वय
देवद्वेषिपिशाचदानवचमूरुन्मूलयन्तीं परां ।
वन्देऽहं परमेश्वरीं प्रभजतां संसारपौडाहरा-
मग्रां स्वर्य्यशतप्रभां त्रिनयनां भृत्यात्तिहामम्बिकां ॥
यः सर्व्वानन्दवन्दाः चितितलविदितः सत्कुलोमेलवोजी
नुस्तस्याथ जज्ञे कृतविविधकुलामाधवामाधवाभः ।
काशीनाथोऽपि तस्मात्समजनि कुलवांश्चन्द्रवन्दास्तताव
तस्मात्सुष्यातनामा समजनि शिवरामोऽर्थविचक्रवर्ती ॥
शिवरामतनुद्धृतविद्यालङ्कारधीमता ।
क्रियते मन्दबोधाय टीकेयं सारसुन्दरौ ॥
ठौका यद्यपि भूयस्थोविद्यन्तेऽच मनीषिणां

तथापि सर्व्वसारार्थज्ञानाय क्रियते मया ॥
रायमुकुटटौकादेः कलापादिक्रिया यतः ।
सुपद्मप्रक्रिया तस्मान्मथ रेशेन तन्यते ॥
[brahmopendra maheśaśakravaruṇādityedyapādadvaya
devadveṣipiśācadānavacamūrunmūlayantīṃ parāṃ |
vande'haṃ parameśvarīṃ prabhajatāṃ saṃsārapauḍāharā-
magrāṃ svaryyaśataprabhāṃ trinayanāṃ bhṛtyāttihāmambikāṃ ||
yaḥ sarvvānandavandāḥ cititalaviditaḥ satkulomelavojī
nustasyātha jajñe kṛtavividhakulāmādhavāmādhavābhaḥ |
kāśīnātho'pi tasmātsamajani kulavāṃścandravandāstatāva
tasmātsuṣyātanāmā samajani śivarāmo'rthavicakravartī ||
śivarāmatanuddhṛtavidyālaṅkāradhīmatā |
kriyate mandabodhāya ṭīkeyaṃ sārasundarau ||
ṭhaukā yadyapi bhūyasthovidyante'ca manīṣiṇāṃ
|
tathāpi sarvvasārārthajñānāya kriyate mayā ||
rāyamukuṭaṭaukādeḥ kalāpādikriyā yataḥ |
supadmaprakriyā tasmānmatha reśena tanyate ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: