Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 7 (1883)
240 (of 365)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End. 220 इत्येतद्वरमङ्गलाष्टकमिदं पापौघविध्वंसमं
पुष्यं श्रौकविकालिदासरचितं वृक्षं प्रबन्धभुतम् । ( [ityetadvaramaṅgalāṣṭakamidaṃ pāpaughavidhvaṃsamaṃ
puṣyaṃ śraukavikālidāsaracitaṃ vṛkṣaṃ prabandhabhutam | (] ?)
थः प्रातर्भवमानसश्च पठते काय्र्य्याणि सिह्यन्ति वै
गङ्गासागरसङ्गमं प्रतिदिनं प्राप्नोति पुष्यं महत् ॥
[thaḥ prātarbhavamānasaśca paṭhate kāyryyāṇi sihyanti vai
gaṅgāsāgarasaṅgamaṃ pratidinaṃ prāpnoti puṣyaṃ mahat ||
] Colophon. इति श्रीकालिदासकृतं मङ्गलाष्टकं सम्पूर्ण ।
विषयः । प्रधानतया प्रसिद्धानां देवतादीनां समीपे चात्मनामङ्गलप्रार्थनम् ।
[iti śrīkālidāsakṛtaṃ maṅgalāṣṭakaṃ sampūrṇa |
viṣayaḥ | pradhānatayā prasiddhānāṃ devatādīnāṃ samīpe cātmanāmaṅgalaprārthanam |
] No. 2463. भगवन्नाममाहात्म्यसङ्ग हः । [bhagavannāmamāhātmyasaṅga haḥ | ] Substance, country-made paper,
12 x 4 inches. Folia, 15. Lines, 5 on a page. Extent, 154 ślokas.
Character, Nágara.
Date,
? Place of deposit, Calcutta, Rájá Rájen-
dranáráyana Deva, Bahádur. Appearance, fresh. Prose and verse. Correct.
Bhagavannáma-máhátmya. The merit of reciting or of
hearing the recitation of the name of Hari proved by a series of extracts
from various Puráṇas and other medieval works. By Niranjana Yati.
Beginning. प्रणम्य जानकीनाथं सच्चिदानन्दविग्रहं ।
[praṇamya jānakīnāthaṃ saccidānandavigrahaṃ |
] End.
नाममाहात्मप्रबोधाय सङ्ग्रहालिख्यते मया ॥
नारायण हरे राम कृष्ण गोविन्द माधव ।
पाहि मां टहरे विष्णो शिव दौनार्त्तिनाशन ॥ इत्यादि ।
कृतेानाममाहात्मास्य पुराणादेश्च सङ्ग्रहः ।
[nāmamāhātmaprabodhāya saṅgrahālikhyate mayā ||
nārāyaṇa hare rāma kṛṣṇa govinda mādhava |
pāhi māṃ ṭahare viṣṇo śiva daunārttināśana || ityādi |
kṛteाnāmamāhātmāsya purāṇādeśca saṅgrahaḥ |
] I
च्यनेन प्रीयतां रामः सीताजानिः सलक्ष्मणः ॥
[cyanena prīyatāṃ rāmaḥ sītājāniḥ salakṣmaṇaḥ ||
] Colophon. इति श्रीनिरञ्जनयतिना कृतेोभगवन्नाममाहात्मा सङ्ग्रहः समाप्तः ।
शुभमस्तु मङ्गलमस्तु ।
विषयः। निखिलपुराणधमेशा खादिभ्यो भगवन्नामकीर्तन श्रवणादीनां माहात्मा वचनान्यु-
वृत्य प्रदर्शनम् ।
[iti śrīnirañjanayatinā kṛteोbhagavannāmamāhātmā saṅgrahaḥ samāptaḥ |
śubhamastu maṅgalamastu |
viṣayaḥ| nikhilapurāṇadhameśā khādibhyo bhagavannāmakīrtana śravaṇādīnāṃ māhātmā vacanānyu-
vṛtya pradarśanam |
] No. 2464.
inches. Folia, 51.
Bengali.
पिङ्गलप्रकाशः । [piṅgalaprakāśaḥ | ] Substance, country-made paper, 17 × 4
Lines, 8 on a page. Extent, 2,664 slokas. Character,
? Place of deposit, Calcutta, Rájá Rájendranáráyaṇa
Deva, Bahádur. Appearance, new. Prose. Incorrect.
Date,
Pingala-prakása. A commentary on Pingala's treatise on the
metres in common use in Prákrit poetry. By Vis'vanátha Panchánana,
son of Vidyánivása Mahámahopádhyaya.
