Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 7 (1883)
18 (of 365)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
6
No. 2249. वैष्णवी । [vaiṣṇavī | ] Substance, country-made paper, 16 × 4 inches.
Folia, 6. Lines, 7 on a page. Extent, 215 Ślokas. Character, Bengali.
Date, ? Place of deposit, Itákumári, Zillá Rangapur, Jayagovinda
Bhattáchárya. Appearance, old. Prose. Correct.
Vaishnaví. A commentary on the Mahimnastava of Puspadanta,
showing that the hymn is addressed to Vishnu. It is usually intrepreted
to refer to S'iva. By Haragovinda S'armá.
Beginning. पुरा चित्ररथनामा गन्धर्व्वः कस्यचित् पुष्पोद्याने गतवान् अभूत् । तैरपि
परामृष्य विष्णु निम्माल्येन उद्यानमाच्छादितं तत्पङ्क्यां स्पृष्ट्वा स्वर्गं गन्तुं न समर्थः । इत्यवसरे
स्तुतिञ्चक्रे महिम्न इत्यादि । हे हर हे विष्णो इति बोध्यं । संहारकर्टत्वं विष्णोरेव तथा च गीता-
यां । अहमेवाक्षयः कालेाधाताहं विश्वतोमुखः । मृत्युः सर्व्वहरश्चाहमुद्भवश्च भविष्यतामिति ॥
[purā citrarathanāmā gandharvvaḥ kasyacit puṣpodyāne gatavān abhūt | tairapi
parāmṛṣya viṣṇu nimmālyena udyānamācchāditaṃ tatpaṅkyāṃ spṛṣṭvā svargaṃ gantuṃ na samarthaḥ | ityavasare
stutiñcakre mahimna ityādi | he hara he viṣṇo iti bodhyaṃ | saṃhārakarṭatvaṃ viṣṇoreva tathā ca gītā-
yāṃ | ahamevākṣayaḥ kāleाdhātāhaṃ viśvatomukhaḥ | mṛtyuḥ sarvvaharaścāhamudbhavaśca bhaviṣyatāmiti ||
] End. नामान्तरेण सम्बोधनं कृतं तथा च गीतायां रुद्राणां शङ्करश्चामि । इत्यादि ।
[nāmāntareṇa sambodhanaṃ kṛtaṃ tathā ca gītāyāṃ rudrāṇāṃ śaṅkaraścāmi | ityādi |
] Colophon. इति श्री हरगोविन्द शर्ङ्गणः कृतिर्महिम्नः स्तोत्रस्य वैष्णवी टीका समाप्ता ।
विषयः । पुष्पदन्तकृतशिवमहिमस्तोत्रस्य केवलं विष्णुपरतया व्याख्यानं ।
[iti śrī haragovinda śarṅgaṇaḥ kṛtirmahimnaḥ stotrasya vaiṣṇavī ṭīkā samāptā |
viṣayaḥ | puṣpadantakṛtaśivamahimastotrasya kevalaṃ viṣṇuparatayā vyākhyānaṃ |
] I
No. 2250. कर्म्मलोचनम् । [karmmalocanam | ] Substance, country-made paper, 18 × 4
inches. Folia, 6. Lines, 7 on a page. Extent, 199 Ślokas. Character,
Bengali. Date, ? Place of deposit, Itákumári, Zillá Rangapur,
Jayagovinda Bhattáchárya. Appearance, old. Verse. Correct.
Karmalochana. One hundred and eight stanzas giving a sum-
mary of the duties appropriate for householders. Anonymous.
Beginning. भूरिशास्त्र समालोक्य बालानां ज्ञानहेतवे ।
अष्टोत्तरशतश्लोकं वक्ष्यते कर्म्मलोचनं ॥
[bhūriśāstra samālokya bālānāṃ jñānahetave |
aṣṭottaraśataślokaṃ vakṣyate karmmalocanaṃ ||
] End.
उदिते जगतां नाथे न कुय्याद्दन्तधावनं ।
स पापिष्ठः कथं ब्रूते पूजयामि जनार्द्दनं ॥
दक्षिणाभिमुखो भूत्वा पश्चिमाभिमखतथा ।
न दन्तधावनं कुर्य्यात् कुर्य्याच्चेन्नारको भवेत् ॥ इत्यादि ।
पादुकां चोत्तरीयञ्च तर्ज्जन्यां रूप्यधारणं ।
न जीवत्पितकः कुर्य्याज्ठे भ्रातरि जीवति ॥
[udite jagatāṃ nāthe na kuyyāddantadhāvanaṃ |
sa pāpiṣṭhaḥ kathaṃ brūte pūjayāmi janārddanaṃ ||
dakṣiṇābhimukho bhūtvā paścimābhimakhatathā |
na dantadhāvanaṃ kuryyāt kuryyāccennārako bhavet || ityādi |
pādukāṃ cottarīyañca tarjjanyāṃ rūpyadhāraṇaṃ |
na jīvatpitakaḥ kuryyājṭhe bhrātari jīvati ||
] Colophon इति कर्म्मलोचनप्रकरणं समाप्तः ।
विषयः । ग्टहस्थस्य सर्व्वेष्वपि कर्म्मसु प्रायः कर्त्तव्याकर्त्तव्ययार्विधिनिषेधकथनं ।
[iti karmmalocanaprakaraṇaṃ samāptaḥ |
viṣayaḥ | gṭahasthasya sarvveṣvapi karmmasu prāyaḥ karttavyākarttavyayārvidhiniṣedhakathanaṃ |
]
