Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 7 (1883)

Page:

17 (of 365)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 17 has not been proofread.

5
नियमः । पौठचिन्तनविधिः । शिखाबन्धनविधिः । वस्त्वादिपूजाविधिः । भूमिशेोधनविघ्नोत्सारणा-
दिविधिः । आसनविशेषे फलविशेषकथनं । विजयाविधिः । तत्पानकालादिनिरूपणं । कायादि-
शोधनविधिः। पुष्पादिशेाधनविधिः । गुरुपूजाविधिः । यन्त्र लेखनादिविधिः । मन्त्रादिनिरूप णं ।
भूतशयादिविधिः । षट्चक्रभेदप्रस्तावेन नाभिनिरूपणं । प्राणप्रतिष्ठाविधिः । मानसपूजाविधिः ।
एकजटायाः ध्यानकथनं तदर्थनिरूपणञ्च । प्राणायामादिविधिः । षोढ़ागुह्यषोढ़ाव्यापकादिन्यास-
विधिः । मुद्राविधिः । जौवन्यासादिविधिः । पूजाक्रमकथनं । गन्धपुष्पादिविवेचनं । मद्यदानवि-
धिः । तत्र मन्त्रपात्रादिविवेचनं। परिवारपूजाविधिः । अङ्गपूजादिविधिः । योगिनी पूजादि [niyamaḥ | pauṭhacintanavidhiḥ | śikhābandhanavidhiḥ | vastvādipūjāvidhiḥ | bhūmiśeोdhanavighnotsāraṇā-
dividhiḥ | āsanaviśeṣe phalaviśeṣakathanaṃ | vijayāvidhiḥ | tatpānakālādinirūpaṇaṃ | kāyādi-
śodhanavidhiḥ| puṣpādiśeाdhanavidhiḥ | gurupūjāvidhiḥ | yantra lekhanādividhiḥ | mantrādinirūpa ṇaṃ |
bhūtaśayādividhiḥ | ṣaṭcakrabhedaprastāvena nābhinirūpaṇaṃ | prāṇapratiṣṭhāvidhiḥ | mānasapūjāvidhiḥ |
ekajaṭāyāḥ dhyānakathanaṃ tadarthanirūpaṇañca | prāṇāyāmādividhiḥ | ṣoḍha़ाguhyaṣoḍha़ाvyāpakādinyāsa-
vidhiḥ | mudrāvidhiḥ | jauvanyāsādividhiḥ | pūjākramakathanaṃ | gandhapuṣpādivivecanaṃ | madyadānavi-
dhiḥ | tatra mantrapātrādivivecanaṃ| parivārapūjāvidhiḥ | aṅgapūjādividhiḥ | yoginī pūjādi
]

विधिः । बलिदानविधिः । जपविधिः । करमालादिनिरूपणं । वैधहिंसाविवेचनं । रुधिरदान-
विधिः। नित्यहोमविधिः । विसर्ज्जनादिविधिः । लेपधारणादिविधिः । संक्षेपपूजाविधिः ।
वामाचारकथनं। त्रिविधरात्रि पूजाविधिः । महानिशादिनिरूपणं । ब्राह्मणस्य मद्यपानादिविधि-
विवेचनं । प्रायश्चित्तादिशोधनविधिः । पानक्रमकथनं । योनिकवचकथनं । बलिदानविधिः ।
सुमुखौ मन्त्रादिकथनं । मन्त्रविवेचनप्रकारकथनं । ऋणिधन्यादिचक्रकथनं । गुरुलक्षणादिकथनं ।
पुरश्चरणविधिः । चितासाधनविधिः । चितालक्षणादिकथनं । शवसाधनादिविधिकथनं । पञ्च-
मुण्डादिसाधनविधिः । मन्त्रसिद्युपायकथनं । शक्तिकवचादिनिरूपणं । लतासाधनादिविधिः ।
शक्तिगमनागमनविवेककथनं । संस्कारप्रयोगकथनं । महाशङ्खत्यन्त्रादिविधिः । वज्रपुष्पादिशोधन-
विधिः । एकजटायाः खवकवचादिभेदकथनं । उग्रतारानीलसरखत्यादि कवच कथनं । उग्रतारा-
प्रत्यङ्गिराकथनं । च्यात्मतत्त्व निरूपणं । कौलप्रायश्चित्तकथनं पूर्णाभिषेकादिविधिकथनञ्च ।
[vidhiḥ | balidānavidhiḥ | japavidhiḥ | karamālādinirūpaṇaṃ | vaidhahiṃsāvivecanaṃ | rudhiradāna-
vidhiḥ| nityahomavidhiḥ | visarjjanādividhiḥ | lepadhāraṇādividhiḥ | saṃkṣepapūjāvidhiḥ |
vāmācārakathanaṃ| trividharātri pūjāvidhiḥ | mahāniśādinirūpaṇaṃ | brāhmaṇasya madyapānādividhi-
vivecanaṃ | prāyaścittādiśodhanavidhiḥ | pānakramakathanaṃ | yonikavacakathanaṃ | balidānavidhiḥ |
sumukhau mantrādikathanaṃ | mantravivecanaprakārakathanaṃ | ṛṇidhanyādicakrakathanaṃ | gurulakṣaṇādikathanaṃ |
puraścaraṇavidhiḥ | citāsādhanavidhiḥ | citālakṣaṇādikathanaṃ | śavasādhanādividhikathanaṃ | pañca-
muṇḍādisādhanavidhiḥ | mantrasidyupāyakathanaṃ | śaktikavacādinirūpaṇaṃ | latāsādhanādividhiḥ |
śaktigamanāgamanavivekakathanaṃ | saṃskāraprayogakathanaṃ | mahāśaṅkhatyantrādividhiḥ | vajrapuṣpādiśodhana-
vidhiḥ | ekajaṭāyāḥ khavakavacādibhedakathanaṃ | ugratārānīlasarakhatyādi kavaca kathanaṃ | ugratārā-
pratyaṅgirākathanaṃ | cyātmatattva nirūpaṇaṃ | kaulaprāyaścittakathanaṃ pūrṇābhiṣekādividhikathanañca |
]
No. 2248. प्रवराध्यायः । [pravarādhyāyaḥ | ] Substance, country-made paper, 13 x 3
inches. Folia, 3. Lines, 7 on a page. Extent, 65 slokas. Character,
Bengali. Date,
? Place of deposit, Brāhmani-kundá, Zillá Rangapur,
Bhavendranátha Bhattáchárya. Appearance, fresh. Prose and verse.
Correct.
Pravarádhyáya.
Enumeration of the septs or Pravaras of
the different Gotras. By Pashupati, a minister of Lakshmana Sena,
king of Bengal, in the early part of the 12th century.
Begininng श्रुतिस्मृतिपुराणानि विचार्य्य बहुयत्नतः ।
लिखति प्रवराध्यायं श्रीमान् पशुपतिः सुधीः ॥
काश्यपगोत्रे काश्यपाशारनैध्रुवा इति त्रयः प्रवराः । इत्यादि ।
[śrutismṛtipurāṇāni vicāryya bahuyatnataḥ |
likhati pravarādhyāyaṃ śrīmān paśupatiḥ sudhīḥ ||
kāśyapagotre kāśyapāśāranaidhruvā iti trayaḥ pravarāḥ | ityādi |
]
End. मधुकुल्यगोत्रे, – मधुकुल्य - शाकुल्य - शाकटायन- यामध्त- आशया इति पञ्चप्रवराः॥
[madhukulyagotre, – madhukulya - śākulya - śākaṭāyana- yāmadhta- āśayā iti pañcapravarāḥ||
]
Colophon. इति प्रवराध्यायः ।
विषयः । सर्व्वत्र गोत्रेषु प्रवरसंख्यादिकथनं ।
[iti pravarādhyāyaḥ |
viṣayaḥ | sarvvatra gotreṣu pravarasaṃkhyādikathanaṃ |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: