Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 7 (1883)
143 (of 365)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
131
No. 2361. श्रीकृष्णविरुदावली । टीकासहिता । [śrīkṛṣṇavirudāvalī | ṭīkāsahitā | ] Substance, country-made
paper, 11 × 32 inches. Folia, 48. Lines, 9 on a page. Extent, 891 Ślokas.
Character, Nágara. Date, ? Place of deposit, Harinagara, Post Ma-
dhuvaní, Zillá Darbhángá, Pandit Hali Jhá. Appearance, fresh. Text, verse
and prose ; commentary only prose.
Srikrishna-virudávali. A hymn in praise of Krishna, de-
scribing in course of it his form, his merits, and his loveliness. By
Chandradatta, of Mithilá.
टीकायाः ।
[ṭīkāyāḥ |
] Beginning. प्रणम्य हरिपादान' जानकी जन्मभूमिभूः ।
चन्द्रदत्तः खरचितां व्याचष्टे विरुदावलीं ॥
चिकीर्षितग्रन्थ निर्व्विम्न सिद्ध्यर्थं खेष्टदेवताप्रार्थनारूपमङ्गलमाचरति विमलेति । तत्रादौ
विरुदावलौलक्षणं, - गद्यपद्यमयो राजस्तुतिर्विरुदमुच्यते । तालप्रस्तावरुद्धा सा कलिकेति
प्रगीयते । इत्यादि ।
मूलस्य ।
विमलाजिनवसने सुविकटवसने चञ्चलरसने भीमरवे
करष्टतकरवाले रणविकराले नगवरवाले ललितशिवे ।
मधुरस्मितहासिनि शुम्भविनाशिनि गिरिवरवासिनि मयि सकलं
सुरवैरिविदारिणि मृगवरचारिणि मङ्गलकारिणि तुरु कुशलं ॥
भूभारोद्धरणाय भूसुरसुरत्राणाय भूमौतले
ब्रह्मेन्द्रामरष्टन्दवन्दितपदे वंशे प्रशंस्ये यदाः ।
त्वय्याविर्भवति प्रभौ विलसति ब्रह्माण्डभाण्डोदरे
चण्डी भर्त्तुरकाण्डताण्डवविधो शङ्खध्वनिः पातु मां ॥
जय घनसुन्दरनभितपुरन्दर वन्दितचरणतला गतनिजशरणागतवन्दिते इत्यादि ।
[praṇamya haripādāna' jānakī janmabhūmibhūḥ |
candradattaḥ kharacitāṃ vyācaṣṭe virudāvalīṃ ||
cikīrṣitagrantha nirvvimna siddhyarthaṃ kheṣṭadevatāprārthanārūpamaṅgalamācarati vimaleti | tatrādau
virudāvalaulakṣaṇaṃ, - gadyapadyamayo rājastutirvirudamucyate | tālaprastāvaruddhā sā kaliketi
pragīyate | ityādi |
mūlasya |
vimalājinavasane suvikaṭavasane cañcalarasane bhīmarave
karaṣṭatakaravāle raṇavikarāle nagavaravāle lalitaśive |
madhurasmitahāsini śumbhavināśini girivaravāsini mayi sakalaṃ
suravairividāriṇi mṛgavaracāriṇi maṅgalakāriṇi turu kuśalaṃ ||
bhūbhāroddharaṇāya bhūsurasuratrāṇāya bhūmautale
brahmendrāmaraṣṭandavanditapade vaṃśe praśaṃsye yadāḥ |
tvayyāvirbhavati prabhau vilasati brahmāṇḍabhāṇḍodare
caṇḍī bhartturakāṇḍatāṇḍavavidho śaṅkhadhvaniḥ pātu māṃ ||
jaya ghanasundaranabhitapurandara vanditacaraṇatalā gatanijaśaraṇāgatavandite ityādi |
] End.
मूलस्य [mūlasya ] I
एषा मैथिलचन्द्ररचिता कृष्णसुतिर्यद्यपि
काव्यालङ्कृतिवर्जितापि सुधियां सत्कारमेवार्हति ।
यद्भक्ता जगदीश्वरस्य चरितं
श्रुत्वाप्यसदुभाषया
हर्षाश्रुप्रतिरुद्धगद्गद गिरस्तामेव सत्कुर्व्वते ॥
[eṣā maithilacandraracitā kṛṣṇasutiryadyapi
kāvyālaṅkṛtivarjitāpi sudhiyāṃ satkāramevārhati |
yadbhaktā jagadīśvarasya caritaṃ
śrutvāpyasadubhāṣayā
harṣāśrupratiruddhagadgada girastāmeva satkurvvate ||
] Colophon. इति मैथिलचन्द्रदत्तकता श्रीकृष्ण विरुदावली सम्पूर्णा ।
टीकायाः ।
विद्वत्सु विनयेन क्षमापयति एषेति ।
[iti maithilacandradattakatā śrīkṛṣṇa virudāvalī sampūrṇā |
ṭīkāyāḥ |
vidvatsu vinayena kṣamāpayati eṣeti |
]
