Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 6 (1882)
68 (of 348)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
OF CULTURE SINI GOVERNMENT O 104 OF INDIA
SL
67 तेनायं गुरुमन्धिविग्रहधरां चौरेयसीतिना
श्रीचण्डेश्वरमन्त्रिणा विरचितः प्राज्ञेषु रत्नाकरः ॥
समाप्तोऽयं व्यवहाररत्नाकरः ।
विषयः । व्यवहारसरूपनिरूपणं
[tenāyaṃ gurumandhivigrahadharāṃ caureyasītinā
śrīcaṇḍeśvaramantriṇā viracitaḥ prājñeṣu ratnākaraḥ ||
samāpto'yaṃ vyavahāraratnākaraḥ |
viṣayaḥ | vyavahārasarūpanirūpaṇaṃ
] 1 व्यवहारस्तरूपनिरूपणं । देशाचारादिप्रामाण्यनिरूपणं । प्राड विवाकादिलक्षण-
कथनं । चतुर्विधसभानिरूपणं । सभ्योपदेशकीर्त्तनं । विचारविधिकथनं । भाषाविधिकथनं । तत्र
चतुर्व्विधपूव्वैपच निरूपणादिकं । उत्तरविधिकथनं । तच कालादिव्यवस्थापनं । उत्तरे विशेषक-
थन । प्रतिनिधिविधिकथनं । प्रत्याकलिन निरूपणं । सन्धिविधिकथनं । क्रियादाननिरूपणं ।
क्रियानिरूपणं । तच साच्यादिखरूपकथनं । साचिणः । साचिप्रत्युद्धारविधिः । साथिदूषणविधिः
साचिप्रश्नविधिः । तच शपथविधिकीर्तनञ्च । साक्षिपरीक्षा विधिः । साचिदण्डनिरूपणं । तच
सत्यापवादनिरूपणं । साचिबलाबलनिरूपणं । साचिनिगद कथनं । लिखितनिरूप। तच लो-
किकले सप्तविधत्वनिरूपणं । राजशासन लेख य चिविधत्वकथनञ्च । शासन स्वरूपादिकथ-
नं । दुष्टतेानिरूपणं । लेप्यदौर्बल्यनिर्णयः । भुक्तिनिरूपणं । तत्र अनुपभोगेन सिद्धिकथनं ।
विच्छिन्नभोग निर्णयः । युक्तिकथनं दिव्यनिरूपणं । द्रयादि। दिव्यविशेषकथनं । तत्र पढ़ा-
निजलादिपरीचाविधिकथनञ्च । समयवदिते। दिव्यविशेषकथनं । दिव्यदेश विध्यादि निरूप-
एच्च । धजयविधिकथनं । शपथविधिः । षष्टविवनिर्णयः । निर्णयबलाबल निरूपणं । नि-
सत्यनिरूपणं । जयप्रतिपत्तिकथनं । पुनयविधिकथनं । कृतनिष्टतिविधिकथनं । खतन्त्रा-
खतन्त्रनिरूपणच ।
[vyavahārastarūpanirūpaṇaṃ | deśācārādiprāmāṇyanirūpaṇaṃ | prāḍa vivākādilakṣaṇa-
kathanaṃ | caturvidhasabhānirūpaṇaṃ | sabhyopadeśakīrttanaṃ | vicāravidhikathanaṃ | bhāṣāvidhikathanaṃ | tatra
caturvvidhapūvvaipaca nirūpaṇādikaṃ | uttaravidhikathanaṃ | taca kālādivyavasthāpanaṃ | uttare viśeṣaka-
thana | pratinidhividhikathanaṃ | pratyākalina nirūpaṇaṃ | sandhividhikathanaṃ | kriyādānanirūpaṇaṃ |
kriyānirūpaṇaṃ | taca sācyādikharūpakathanaṃ | sāciṇaḥ | sācipratyuddhāravidhiḥ | sāthidūṣaṇavidhiḥ
sācipraśnavidhiḥ | taca śapathavidhikīrtanañca | sākṣiparīkṣā vidhiḥ | sācidaṇḍanirūpaṇaṃ | taca
satyāpavādanirūpaṇaṃ | sācibalābalanirūpaṇaṃ | sācinigada kathanaṃ | likhitanirūpa| taca lo-
kikale saptavidhatvanirūpaṇaṃ | rājaśāsana lekha ya cividhatvakathanañca | śāsana svarūpādikatha-
naṃ | duṣṭateाnirūpaṇaṃ | lepyadaurbalyanirṇayaḥ | bhuktinirūpaṇaṃ | tatra anupabhogena siddhikathanaṃ |
vicchinnabhoga nirṇayaḥ | yuktikathanaṃ divyanirūpaṇaṃ | drayādi| divyaviśeṣakathanaṃ | tatra paḍha़ा-
nijalādiparīcāvidhikathanañca | samayavadite| divyaviśeṣakathanaṃ | divyadeśa vidhyādi nirūpa-
ecca | dhajayavidhikathanaṃ | śapathavidhiḥ | ṣaṣṭavivanirṇayaḥ | nirṇayabalābala nirūpaṇaṃ | ni-
satyanirūpaṇaṃ | jayapratipattikathanaṃ | punayavidhikathanaṃ | kṛtaniṣṭatividhikathanaṃ | khatantrā-
khatantranirūpaṇaca |
] No 2037.
inches. Folia, 40.
विभागसारः । [vibhāgasāraḥ | ] Substance, country-made paper, 18 x 4
Lines, 6 on a page. Extent, 585 lokas. Character,
Maithili. Date, ? Place of deposit, Naváni, Post Mádhepura, Darbhángá,
Pandit Vañisamani Jha. Appearance, fresh. Prose and verse. Generally
correct.
By
Vibhágasára. A summary of the Law of inheritence.
Vidyapati Mahámahopadhyaya. Contents: Inheritance defined, its
nature. Partition of paternal property. Rules regarding partition. Un-
fitness for partition. Nature of partible property. Indivisible property.
Woman's property-its partition. Partition of secreted property. Parti-
tion with reference to castes. Partition of partitioned property. Twelve
kinds of sons and their shares. Heirs of childless people.
joint property. Mode of partition.
Beginning. गङ्गा मेला ममापि प्रा [gaṅgā melā mamāpi prā] ++ कथमहै। वैष्णवीति प्रसिडेः
[kathamahai| vaiṣṇavīti prasiḍeḥ
] Partition of
किनामा मेऽस्ति भोगः स तु भवतु तथा भेदभाजः प्रमाणम् ।
[kināmā me'sti bhogaḥ sa tu bhavatu tathā bhedabhājaḥ pramāṇam |
]
