Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 6 (1882)

Page:

66 (of 348)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 66 has not been proofread.

MINISTRY OF CU GOVERNMENT OF सरकार [sarakāra ] 65 तद्विवेशे दया प्रसरतु परितः सत्कवेः किरणम् ॥
मरद्वाजः । एवमस्तु । इति निष्क्रान्ताः सबै ।
[tadviveśe dayā prasaratu paritaḥ satkaveḥ kiraṇam ||
maradvājaḥ | evamastu | iti niṣkrāntāḥ sabai |
]
Colophon. कुवलयाञ्चसाम्राज्याभिषेकमहोदयो नाम सप्तमेाऽङ्कः ॥ समाप्तञ्चेदं कुव-
जयाश्वीयं नाम नाटकम् |

विषयः ।
प्रथमाङ्के, काशीराजप्रतीहारयोरभिनयेन प्रजानां सौख्यवर्णनं । चचान्तरे
भरद्वाजस्य ऋटपेर देशजापनार्थं सोमशणः प्रावेशिकी भुवा । ततसेकेन मिध्येण कुवलयनामा-
नमनयमनकर्षतानगम्यमानस्या परेश च दत्तहसावलम्बस्य महर्ष गालवस्य प्रवेशेन पाताला घिवा-
सिमः पातालके वालपोवने। परोधसनं । अथ मनिना कुवलयाश्वेति कृतनामषेयः काशीराज-
कुमार तध्वजः सादरमश्वमिममारा तमनुससार ।
द्वितीया, समिदाहरणाय नियतस्य पण्यशीलस्य प्राभातिकतपोवनरमणीयतां वर्णयते।
वात्यायनेन सह संलापेन विश्वावसोर्गन्धर्व्वराजस्यापहृत्य कुमारीनाम्ना मदालसा समानीता
पातालपर पातालकेतुनेति सूचनं । कङ्गालककरालकयोः प्रवेशेन कुमारप्रभाववर्णन, सध्या व
ऐनच। यथ कालकेन वन्यजनऋषिको मतप्रदर्शन या जेन तपोवनप्रान्तदेशं समानीतेोऽस
कुमारः सान्ध्य सौन्दर्य्यदर्शनतुखमनुभवङ्गेव शुकररूपेण समुपस्थितं पातालकेतु मुद्दिश्य नि-
ष्क्रान्त इति ।
दतीयाहू, मन्दारिका छन्दारिकयोः संवादेन मदालसायाः कातर्य्यादिवर्णनं । मदाल-
सायाः प्रवृत्तिमाकलयितुं पाताल मुद्दिश्य प्रचलितायाः कुण्डलायाः कुवलयाश्वेन सह संलापकथनं ।
कुमारसौन्दय्यास्मृतं निपीय पूर्व्वमनुरुताया मदालसाया वैचित्र्यवर्णनं । अथ गन्धब्बै कुलगुरोस्तु-
खरे प्रवेशेन तयोः परिण्यवर्णनच ।
चतुर्थी - पुण्यशीलस्य प्रावेशिकी भुवा । धनान्तरे सपरिजनस्य काशीराजस्य कुमारक-
तपातालकेतुविजयादिवृत्तान्तश्रवणमहोत्सवः । कुमारस्य यौवराज्याभिषेकवर्णनच ।
मित्रतामुपागत
पञ्चमा, देवब्रा एकापटिकयोरभिनयेन प्रियासहायस्य यवराजस्य वन्दनार्थं विश्वे.
स्वरस्य मन्दिरप्रवेशचनं । अथ मित्रताम् पागल थे। नागकुमारयेोः सपथ्य विधाय नितरां
परिनस्य तस्य प्रियायें चित्रनेपुण्यप्रदर्शनार्थं चित्रशालिकाप्रवेशः । अत्रान्तरे मदालसाया
उत्खनाथितं । समनन्तरच्च कचुकिप्रवेशेन मुनिगणरचणविषये विधानव्यं चोलीपर्यटनं कुमा-
रेणेति सूचना ।
पष्ठाः पातालकेतु सहोदरस्य सहचरसहायस्य धूमकेतेोर्मु निवेशेन प्रवेशः । कालिन्दी-
परिसरे परिभ्रमता युवराजेन सह कपटतापसस्य संवादः । अथ तापसच्छद्मना प्रविष्टस्य घूमकेत
प्रमुखात् युवराजप्राणत्यागवाती मुपलभ्य जीवनत्यागोद्यतायाः मदालसायाः भरद्वाजवाक्येन
चन्द्रविग्वे प्रवेशकथनं ।
[kuvalayāñcasāmrājyābhiṣekamahodayo nāma saptameा'ṅkaḥ || samāptañcedaṃ kuva-
jayāśvīyaṃ nāma nāṭakam |
|
viṣayaḥ |
prathamāṅke, kāśīrājapratīhārayorabhinayena prajānāṃ saukhyavarṇanaṃ | cacāntare
bharadvājasya ṛṭapera deśajāpanārthaṃ somaśaṇaḥ prāveśikī bhuvā | tatasekena midhyeṇa kuvalayanāmā-
namanayamanakarṣatānagamyamānasyā pareśa ca dattahasāvalambasya maharṣa gālavasya praveśena pātālā ghivā-
simaḥ pātālake vālapovane| parodhasanaṃ | atha maninā kuvalayāśveti kṛtanāmaṣeyaḥ kāśīrāja-
kumāra tadhvajaḥ sādaramaśvamimamārā tamanusasāra |
dvitīyā, samidāharaṇāya niyatasya paṇyaśīlasya prābhātikatapovanaramaṇīyatāṃ varṇayate|
vātyāyanena saha saṃlāpena viśvāvasorgandharvvarājasyāpahṛtya kumārīnāmnā madālasā samānītā
pātālapara pātālaketuneti sūcanaṃ | kaṅgālakakarālakayoḥ praveśena kumāraprabhāvavarṇana, sadhyā va
ainaca| yatha kālakena vanyajanaṛṣiko matapradarśana yā jena tapovanaprāntadeśaṃ samānīteो'sa
kumāraḥ sāndhya saundaryyadarśanatukhamanubhavaṅgeva śukararūpeṇa samupasthitaṃ pātālaketu muddiśya ni-
ṣkrānta iti |
datīyāhū, mandārikā chandārikayoḥ saṃvādena madālasāyāḥ kātaryyādivarṇanaṃ | madāla-
sāyāḥ pravṛttimākalayituṃ pātāla muddiśya pracalitāyāḥ kuṇḍalāyāḥ kuvalayāśvena saha saṃlāpakathanaṃ |
kumārasaundayyāsmṛtaṃ nipīya pūrvvamanurutāyā madālasāyā vaicitryavarṇanaṃ | atha gandhabbai kulagurostu-
khare praveśena tayoḥ pariṇyavarṇanaca |
caturthī - puṇyaśīlasya prāveśikī bhuvā | dhanāntare saparijanasya kāśīrājasya kumāraka-
tapātālaketuvijayādivṛttāntaśravaṇamahotsavaḥ | kumārasya yauvarājyābhiṣekavarṇanaca |
mitratāmupāgata
pañcamā, devabrā ekāpaṭikayorabhinayena priyāsahāyasya yavarājasya vandanārthaṃ viśve.
svarasya mandirapraveśacanaṃ | atha mitratām pāgala the| nāgakumārayeोḥ sapathya vidhāya nitarāṃ
parinasya tasya priyāyeṃ citranepuṇyapradarśanārthaṃ citraśālikāpraveśaḥ | atrāntare madālasāyā
utkhanāthitaṃ | samanantaracca kacukipraveśena munigaṇaracaṇaviṣaye vidhānavyaṃ colīparyaṭanaṃ kumā-
reṇeti sūcanā |
paṣṭhāḥ pātālaketu sahodarasya sahacarasahāyasya dhūmaketeोrmu niveśena praveśaḥ | kālindī-
parisare paribhramatā yuvarājena saha kapaṭatāpasasya saṃvādaḥ | atha tāpasacchadmanā praviṣṭasya ghūmaketa
pramukhāt yuvarājaprāṇatyāgavātī mupalabhya jīvanatyāgodyatāyāḥ madālasāyāḥ bharadvājavākyena
candravigve praveśakathanaṃ |
]
9 SL

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: