Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 6 (1882)
57 (of 348)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
MINISTRY OF CULTURA RATRA GOVERNMENT सरकार [sarakāra ] OF INDIA SSL 56 विलसति यस्य चरिचं खल्पे वयसि यथा हरितः ॥
याज्ञां तस्य निधाय मङ्गलवतः प्रोद्यद्रताचारकम्
श्रदप्रभृतिप्रयासबलितग्रन्यैौधभूषादितम् ।
विद्रदुष्टन्दकृपाकला पशरणः श्रीरत्नपाणिः कृती
कुब्वैऽहं गुरुसङ्ग्रहं बुधमुदे जीवेश्वरस्यात्मजः ॥
प्रामाण्यहेतोच मया व्यलेखि महाजनानां रचितापूर्वी ।
वस्लेष्वच सोऽभिमानं ग्रन्यो भमेवेति न सङ्गोऽयं ॥
सालसा ये च विद्वांसेो धर्मशास्त्रावलोकने ।
पश्यन्त ते महात्मानो व्रताचारममन्त्सराः ॥
उतस्यैवार्थस्य कथा मतभेदव्यवस्थिता ।
पौनवत्यं ततो नेह दृढ़संस्कारकारिका ॥
धनादौ व्रतसमयविचारः । ज्योतिर्निबन्ध-- इत्यादि ।
[vilasati yasya caricaṃ khalpe vayasi yathā haritaḥ ||
yājñāṃ tasya nidhāya maṅgalavataḥ prodyadratācārakam
śradaprabhṛtiprayāsabalitagranyaiौdhabhūṣāditam |
vidraduṣṭandakṛpākalā paśaraṇaḥ śrīratnapāṇiḥ kṛtī
kubvai'haṃ gurusaṅgrahaṃ budhamude jīveśvarasyātmajaḥ ||
prāmāṇyahetoca mayā vyalekhi mahājanānāṃ racitāpūrvī |
vasleṣvaca so'bhimānaṃ granyo bhameveti na saṅgo'yaṃ ||
sālasā ye ca vidvāṃseो dharmaśāstrāvalokane |
paśyanta te mahātmāno vratācāramamantsarāḥ ||
utasyaivārthasya kathā matabhedavyavasthitā |
paunavatyaṃ tato neha dṛḍha़saṃskārakārikā ||
dhanādau vratasamayavicāraḥ | jyotirnibandha-- ityādi |
] End
तदिने तिलेषद्वर्ननं तिलभक्षणच कार्य्यमिति ।
[tadine tileṣadvarnanaṃ tilabhakṣaṇaca kāryyamiti |
] Colophon. इति गाकोलीत्री सञ्जीवेश्वर श्री रत्नपाणिहीता व्रताचारः ।
समाप्तः ।
विषयः । व्रतकालनिरूपणं । तत्र समयशुद्धिविवेचनं । व्रतसामान्यधर्मकथनं । व्रताषि
कारिकथनं । व्रतिनो नियमादिकथनं । यत्र विविधमतकथनं । सङ्कल्पवाक्य विवेचनं । व्रत-
व्यवस्थाकथनं । प्रतिनिधिविधिः । नक्तव्रतनिरूपणं । दविष्यनिरूपणं नक्तव्रते निकर्त्तव्यता ।
जित्योपवासादिनिरूपणं । देवपूजाविधिः । मासादिविवेचनं । तिथिद्वैधादिविवेचनं । पृथ्वी-
कादिविवेचनं । प्रतिपदादिषु सब्र्व्वीसु तिथिषु व्रतकथनं । तच विशेषेण महालच्मीत्रतकथनं ।
महाष्टमीव्रतं । भीमामीव्रतं । भीमतर्पण विवेचनं । अशोकाष्टमीव्रतं । जन्माष्टमीव्रतं । दुब्बीटमी-
प्रतकथनश्च । श्रीरामनवमीत्रतं । एकादशीव्रत निरूपणं । तब विविधमतकथनं । व्यवस्थाकथनञ्च ।
पारणविवेचनं । श्रवणद्वादश्यादिनिरूपणां । हरिवासरतनिरूपणं । महावा दण्यादिनिरूपणं ।
गङ्गासानसमयादिनिरूपणं । महानिमानिरूपणं । रागक्षामादिनिरूपणं । गजच्छाया विवेचनं ।
पार्व्वणादिविधिः । अनन्तव्रत विधिः । रटन्ती चतुर्दभीविधिः । शिवराविविधिः । कोजागरादि-
पूर्णिमाविधिः । करते याचानविधिः । चयादतिथ्यादिविवेचनं । एकोदिष्टादिश्रामलक्षणं । चाम-
श्रादादिविधिः । चशैौचेऽप्येकभक्तादिवतविधानं । व्रणामौ चकर्त्तव्यता । मलमासविवेचनादिकं ।
बाडे पश्वालन्धनविधिकथनं सामान्यतः बाइकालादिनिरूपणं । व्रीहिषाद्धादिविधिः । नवान्न
विधिः । यच विविधमतकथनं । प्रत्येकं चैत्रादिद्वादशमासक्कत्य निरूपणं विधानक। यत्र दशहरा
विधिः । हरिशयन विधिः। चातुम्नस्यविधिः । नागपञ्चमीविधिः । उपाक मीदिविधिकीर्तन ।
विविधदानविधिकथनं देवपूजादिविविकीर्तनञ्च । अत्र सञ्चैत्र प्रयोगकथनमिति ज्ञेयम् ।
।
[iti gākolītrī sañjīveśvara śrī ratnapāṇihītā vratācāraḥ |
samāptaḥ |
viṣayaḥ | vratakālanirūpaṇaṃ | tatra samayaśuddhivivecanaṃ | vratasāmānyadharmakathanaṃ | vratāṣi
kārikathanaṃ | vratino niyamādikathanaṃ | yatra vividhamatakathanaṃ | saṅkalpavākya vivecanaṃ | vrata-
vyavasthākathanaṃ | pratinidhividhiḥ | naktavratanirūpaṇaṃ | daviṣyanirūpaṇaṃ naktavrate nikarttavyatā |
jityopavāsādinirūpaṇaṃ | devapūjāvidhiḥ | māsādivivecanaṃ | tithidvaidhādivivecanaṃ | pṛthvī-
kādivivecanaṃ | pratipadādiṣu sabrvvīsu tithiṣu vratakathanaṃ | taca viśeṣeṇa mahālacmītratakathanaṃ |
mahāṣṭamīvrataṃ | bhīmāmīvrataṃ | bhīmatarpaṇa vivecanaṃ | aśokāṣṭamīvrataṃ | janmāṣṭamīvrataṃ | dubbīṭamī-
pratakathanaśca | śrīrāmanavamītrataṃ | ekādaśīvrata nirūpaṇaṃ | taba vividhamatakathanaṃ | vyavasthākathanañca |
pāraṇavivecanaṃ | śravaṇadvādaśyādinirūpaṇāṃ | harivāsaratanirūpaṇaṃ | mahāvā daṇyādinirūpaṇaṃ |
gaṅgāsānasamayādinirūpaṇaṃ | mahānimānirūpaṇaṃ | rāgakṣāmādinirūpaṇaṃ | gajacchāyā vivecanaṃ |
pārvvaṇādividhiḥ | anantavrata vidhiḥ | raṭantī caturdabhīvidhiḥ | śivarāvividhiḥ | kojāgarādi-
pūrṇimāvidhiḥ | karate yācānavidhiḥ | cayādatithyādivivecanaṃ | ekodiṣṭādiśrāmalakṣaṇaṃ | cāma-
śrādādividhiḥ | caśaiौce'pyekabhaktādivatavidhānaṃ | vraṇāmau cakarttavyatā | malamāsavivecanādikaṃ |
bāḍe paśvālandhanavidhikathanaṃ sāmānyataḥ bāikālādinirūpaṇaṃ | vrīhiṣāddhādividhiḥ | navānna
vidhiḥ | yaca vividhamatakathanaṃ | pratyekaṃ caitrādidvādaśamāsakkatya nirūpaṇaṃ vidhānaka| yatra daśaharā
vidhiḥ | hariśayana vidhiḥ| cātumnasyavidhiḥ | nāgapañcamīvidhiḥ | upāka mīdividhikīrtana |
vividhadānavidhikathanaṃ devapūjādivivikīrtanañca | atra sañcaitra prayogakathanamiti jñeyam |
|
]