Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 6 (1882)

Page:

56 (of 348)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 56 has not been proofread.

MINISTRY OF CUL GOVERNMENT OF 55 ।
मदनकं । सैनिका । मालती । इन्द्रवज्रा । उपेन्द्रब्धा । उपजाति । रथोदता । खागता । मज [madanakaṃ | sainikā | mālatī | indravajrā | upendrabdhā | upajāti | rathodatā | khāgatā | maja]
प्रयातं । लक्ष्मीधरः। बोटकं । सारङ्गं । मौक्तिकदाम । मोदकटनं । मालिनी। तरलनयनी । [prayātaṃ | lakṣmīdharaḥ| boṭakaṃ | sāraṅgaṃ | mauktikadāma | modakaṭanaṃ | mālinī| taralanayanī |]
सुन्दरी । प्रमिताचरा । विद्याधारः । मालावृत्तं । तारकं । स्कन्धद्दत्तं । पुष्पिताचा । वसन्तति- [sundarī | pramitācarā | vidyādhāraḥ | mālāvṛttaṃ | tārakaṃ | skandhaddattaṃ | puṣpitācā | vasantati-]

का। चक्रं । सारङ्गी । चामरः । मालिनी । भ्रमरावलिका । मनो हंसः । सरभः । निभिपालः । [kā| cakraṃ | sāraṅgī | cāmaraḥ | mālinī | bhramarāvalikā | mano haṃsaḥ | sarabhaḥ | nibhipālaḥ |]
नाराचं। नीलष्टत्तं । चञ्चला । ब्रह्म । पृथ्वी । मालाधरः । शिखरिणी। मन्दाक्रान्ता । हरिणी । [nārācaṃ| nīlaṣṭattaṃ | cañcalā | brahma | pṛthvī | mālādharaḥ | śikhariṇī| mandākrāntā | hariṇī |]
मञ्जीरा । चर्चरी । क्रीड़ा चन्द्रः । मार्दूलविक्रीडिस । नवचन्द्रः । धवलं । शम्भुः । गीतिका । [mañjīrā | carcarī | krīḍa़ा candraḥ | mārdūlavikrīḍisa | navacandraḥ | dhavalaṃ | śambhuḥ | gītikā |]
गण्डकी । मुग्धरा । राजसुखकरः । राजभवः । रमन्ती । स्फीता हंसी । सुन्दरिका । दुर्मिलिका । [gaṇḍakī | mugdharā | rājasukhakaraḥ | rājabhavaḥ | ramantī | sphītā haṃsī | sundarikā | durmilikā |]
किरीटं । हीरमुकुटं । मन्यानयोग्यं । देवशरणम् । शानूरवृत्तञ्च । प्रस्तारसूलकरणं। प्रतारका- [kirīṭaṃ | hīramukuṭaṃ | manyānayogyaṃ | devaśaraṇam | śānūravṛttañca | prastārasūlakaraṇaṃ| pratārakā-]
रकीर्त्तनं । तब मात्रा प्रस्तारः । वर्णप्रस्तारः । माचादिकथनं । वर्णेदिकथनं । माचानएं। वर्ण [rakīrttanaṃ | taba mātrā prastāraḥ | varṇaprastāraḥ | mācādikathanaṃ | varṇedikathanaṃ | mācānaeṃ| varṇa ]
नटं । मात्रालेयकथनं । वर्णमेरकथनं । मावापताका वर्णपताका मायामर्कटी। वर्णमर्कटी। [naṭaṃ | mātrāleyakathanaṃ | varṇamerakathanaṃ | māvāpatākā varṇapatākā māyāmarkaṭī| varṇamarkaṭī|]
मामात्रेणीकथनञ्च । [māmātreṇīkathanañca |]
। । [| |]
No. 2029. व्रताचारः । [vratācāraḥ | ] Substance, country-made paper, 11 x 4 inches,
Folia 155. Lines, 9 on a page. Extent, 8,638 Ślokas. Character,
Maithili. Date, ? Place of deposit, Rághavapura, Post Vaherá, Dar-
bhángá, Pandit Viśveśvara Jhá, Appearance, new. Prose and verse.
Generally correct.
Vratáchára. Disquisition and rules regarding the optional fasts
called Vratas. By Ratnapáni S'armá, son of Gáṅgolí Sanjíveśvara
S'armá. Several works of this author have been noticed under Nos. 2016
to 2020, 2022, 2023, and 2032.
Beginning. सुरादीनामन्तःकरणसरस मण्डमकरं [surādīnāmantaḥkaraṇasarasa maṇḍamakaraṃ]
परं सृष्टिस्थानप्रलयवल घासक्तमनसः । [paraṃ sṛṣṭisthānapralayavala ghāsaktamanasaḥ |]
चखणं ब्रह्माण्डं विलसति दन्तर्गतमहो [cakhaṇaṃ brahmāṇḍaṃ vilasati dantargatamaho]
सदालम्बे लम्बे दर तब पदाभोजयुगलम् ॥ [sadālambe lambe dara taba padābhojayugalam ||]
कर्मो काल्या कला सा कलिकलुषहरी [karmo kālyā kalā sā kalikaluṣaharī ] + + कन्या कृतार्थी [kanyā kṛtārthī]
कालाजी कालराचिः कलितकलरवा कामदा कञ्जनेचा [kālājī kālarāciḥ kalitakalaravā kāmadā kañjanecā]
कल्पद्रुः कामलाङ्गी कमल कुलकरी कञ्य लाभाकुचीपा [kalpadruḥ kāmalāṅgī kamala kulakarī kañya lābhākucīpā]
काली काली कराली कलयतु कुशलं कालिका कालिका मे ॥ [kālī kālī karālī kalayatu kuśalaṃ kālikā kālikā me ||]
खण्डबलान्वयजन्मा मिथिलेशोऽभूदहिनामा । [khaṇḍabalānvayajanmā mithileśo'bhūdahināmā |]
परिहरिवलितचरिचो मिचो महसा महोदारः ॥ [pariharivalitacarico mico mahasā mahodāraḥ ||]
तदोरसी दानिष कर्णजेता यो रुद्रसिंहोऽभवदुषश्वेताः । [tadorasī dāniṣa karṇajetā yo rudrasiṃho'bhavaduṣaśvetāḥ |]
धम्मवतारो ष्टतनीतिभारी वेदान्तसिद्धान्तस्टडीतसारः ॥ [dhammavatāro ṣṭatanītibhārī vedāntasiddhāntasṭaḍītasāraḥ ||]
तत्पची पतिलकः श्रीमान् महेश्वरसिंह उदित कल्लः । [tatpacī patilakaḥ śrīmān maheśvarasiṃha udita kallaḥ |]
SL

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: