Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 6 (1882)

Page:

197 (of 348)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 197 has not been proofread.

MINISTRY OF CULTURE कान मेवालय [kāna mevālaya ] GOVERNMENT OF सरकार [sarakāra ] OF INDIA • 195 Achára-darpana. A digest of the rules regarding the daily
duties of householders, including Sráddhas and other obligatory rites.
By Srídatta Pandita.
Beginning. दीक्षितोरणयज्ञेषु विबुधानन्ददायिषु ।
हरिरब्धिसुतावक सोमपीती पुनातु सः ॥
अहोरात्राश्रितोध इह वाजसनेयिनां ।
निबध्यते निबन्धोऽयं धर्मशास्त्रनिबन्धभिः ॥
सच मनः । ब्राह्मे मूहर्त्ते वध्येत धर्मार्थी चानुचिन्तयेत् । इत्यादि ।
[dīkṣitoraṇayajñeṣu vibudhānandadāyiṣu |
harirabdhisutāvaka somapītī punātu saḥ ||
ahorātrāśritodha iha vājasaneyināṃ |
nibadhyate nibandho'yaṃ dharmaśāstranibandhabhiḥ ||
saca manaḥ | brāhme mūhartte vadhyeta dharmārthī cānucintayet | ityādi |
]
End. खापि च काठके प्रवचने विज्ञायेत । अद्य श्वोवा विजनिष्यमानाः पतिभिः म
शयन्तामिति स्त्रीणामिन्द्रदत्तोवरः ॥
समूलवचनाभोगामीमांसा न्यायनिलः ।
श्रीदत्तेन सतामेष याचार दर्पणः कृतः ॥
दुरुक्तमपि तं मे मन्वादिवचनाश्रितं ।
[khāpi ca kāṭhake pravacane vijñāyeta | adya śvovā vijaniṣyamānāḥ patibhiḥ ma
śayantāmiti strīṇāmindradattovaraḥ ||
samūlavacanābhogāmīmāṃsā nyāyanilaḥ |
śrīdattena satāmeṣa yācāra darpaṇaḥ kṛtaḥ ||
duruktamapi taṃ me manvādivacanāśritaṃ |
]
1 अपि सम्मोदक तीर्थसलिलान्तर्गतं शुचि ॥
[api sammodaka tīrthasalilāntargataṃ śuci ||
]
Colophon. इति श्रीमहोपाध्याय श्रीदत्तकृत बाचारदर्पणः समाप्तः ।
विषयः । शय्योत्थानविधिकथनं । मूत्रपुरीषोत्सर्ग विधिः । शौचविधिः । याचमनविधिः ।
आचमन निमित्तानि । द्विराचमननिमित्तानि । वाचमनानकल्यविधिः । च्याचमनापवादः । दन्न-
धावनविधिः । प्रातः स्नानादिविधिः । सामान्यतः स्नानविधिः । अस्पृश्यस्पर्शनादो सानविधिः ।
स्वानानुकज्यकथनं । कात्यायनीयखानप्रयोगः । वासः परिधानविधिः । सन्ध्योपासनविविः प्रयोग-
कथनञ्च । अपविधिः । अक्षमालादिविधिः । कर्मकर्तुर्नियमादिकथनं । ब्रह्मयज्ञविधिकथनं ।
स्वाध्यायविधिः । तर्पणविधिः । तर्पणोत्तर ककथनं । पूजाविधिः । देवपूजादौ पूजाधारकथनं ।
पष्पादिविवेचनं । वैश्वदेववलिकर्माकथनं । चन प्रयोगकथनं । नित्यश्राद्धविधिः । नत्प्रयोगकथ-
नञ्च । अतिथिपूजाविधिः । भोजनविधिकथनं । शयनविधिकीर्त्तनय
[iti śrīmahopādhyāya śrīdattakṛta bācāradarpaṇaḥ samāptaḥ |
viṣayaḥ | śayyotthānavidhikathanaṃ | mūtrapurīṣotsarga vidhiḥ | śaucavidhiḥ | yācamanavidhiḥ |
ācamana nimittāni | dvirācamananimittāni | vācamanānakalyavidhiḥ | cyācamanāpavādaḥ | danna-
dhāvanavidhiḥ | prātaḥ snānādividhiḥ | sāmānyataḥ snānavidhiḥ | aspṛśyasparśanādo sānavidhiḥ |
svānānukajyakathanaṃ | kātyāyanīyakhānaprayogaḥ | vāsaḥ paridhānavidhiḥ | sandhyopāsanaviviḥ prayoga-
kathanañca | apavidhiḥ | akṣamālādividhiḥ | karmakarturniyamādikathanaṃ | brahmayajñavidhikathanaṃ |
svādhyāyavidhiḥ | tarpaṇavidhiḥ | tarpaṇottara kakathanaṃ | pūjāvidhiḥ | devapūjādau pūjādhārakathanaṃ |
paṣpādivivecanaṃ | vaiśvadevavalikarmākathanaṃ | cana prayogakathanaṃ | nityaśrāddhavidhiḥ | natprayogakatha-
nañca | atithipūjāvidhiḥ | bhojanavidhikathanaṃ | śayanavidhikīrttanaya
]
No. 2129. तत्त्वचिन्तामणौ द्वितीयपरिच्छेदे ईश्वरानुमानप्रकरणम् ।
[tattvacintāmaṇau dvitīyaparicchede īśvarānumānaprakaraṇam |
]
Substance, palm-leaf, 10 x 2 inches. Folia, 56. Lines, 5 on a page.
Extent, 1,435 ślokas. Character, Bengali. Date, Sk. 1478. Place of
deposit, Vegunegráma. Post Sátgéchhe, Zilla Burdwan. Pandit Sadánanda
Bhattáchárya. Appearance, old. Prose. Correct.
Tattvachintamani. The great Nyáya work of Ganges'a. The
codex contains only that portion of the work which treats of inference
SL

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: