Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 6 (1882)

Page:

196 (of 348)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 196 has not been proofread.

OF CULTURE कृति मंत्राल [kṛti maṃtrāla ] GOVERNMENT OF भारत सरकार [bhārata sarakāra ] NDIA • SL 194
क्षत्र प्रायेण पुस्तकेषु भगवद्वासुदेवादिपश्चानां मनका रोदृश्यते स श्रीदेवबोधपादानां खर-
सोमाथि । तत्र श्रीमद्विमलबोधादिमतानुसारेण पचनमस्कारतात्यर्थं यथामति वित्रियते । ॐ

नमो भगवते वासुदेवाय । ॐ नमः पितामहाय । ॐ नमः प्रजापतिभ्यः । ॐ नमः श्रीयादपाय-
नाय । ॐ नमः सर्व्वविघ्नविनायकेभ्यः । इत्यादि ।
[|
kṣatra prāyeṇa pustakeṣu bhagavadvāsudevādipaścānāṃ manakā rodṛśyate sa śrīdevabodhapādānāṃ khara-
somāthi | tatra śrīmadvimalabodhādimatānusāreṇa pacanamaskāratātyarthaṃ yathāmati vitriyate | oṃ
|
namo bhagavate vāsudevāya | oṃ namaḥ pitāmahāya | oṃ namaḥ prajāpatibhyaḥ | oṃ namaḥ śrīyādapāya-
nāya | oṃ namaḥ sarvvavighnavināyakebhyaḥ | ityādi |
]
End. अपथगार्थं मोचायें । कुल्याः चल्पाः छचिमाः सरितः । २१४ | श्रीकृष्णः ।
[apathagārthaṃ mocāyeṃ | kulyāḥ calpāḥ chacimāḥ saritaḥ | 214 | śrīkṛṣṇaḥ |
]
Colophon. इति भारताचार्य्यपाठकराज श्रीम दीशा नमन यभारताचार्य्यं मिश्रार्जुनकृतो
महाभारतार्थवन्हदीपिकायां टीकायामादिपर्व्व समाप्तं । शकाब्दाः १६ ।
मासे नभसि कृष्णाध्ये पक्षे गुरु दिने मुदा ।
टीकेयं लिखिता यत्नात् श्री दुर्गा रामणा ॥
विषयः। महाभारतीयादि पर्श्वव्याख्यानं ।
[iti bhāratācāryyapāṭhakarāja śrīma dīśā namana yabhāratācāryyaṃ miśrārjunakṛto
mahābhāratārthavanhadīpikāyāṃ ṭīkāyāmādiparvva samāptaṃ | śakābdāḥ 16 |
māse nabhasi kṛṣṇādhye pakṣe guru dine mudā |
ṭīkeyaṃ likhitā yatnāt śrī durgā rāmaṇā ||
viṣayaḥ| mahābhāratīyādi parśvavyākhyānaṃ |
]
No. 2127. योगचन्द्रिका | [yogacandrikā | ] Substance, palm-leaf, 10 x 22 inches.
Folia, 23. Lines, 5 on a page. Extent, 426 slokas. Character, Bengali.
Date, ? Place of deposit, Vegunegráma, Post Sátgechhe, Zilla Burdwan,
Pandit Sadananda Bhattachárya. Appearance, old. Prose and verse.
Correct.
Yoga-chandriká. A commentary on the Yoga aphorisms of
Patanjali. By Ananta S'armá. Very rare. Mr. Hall found the name
cited in the Hatha-saṅketa-chandriká but no MS. of the work. Contri-
butions, p. 17.
Beginning. गुरुं प्रणम्य चार्थचन्द्रिका क्रियते मया ।
अनन्तेश्वरप्रीत्ये सच्चिदानन्दरूपिणम् ॥
अथ योगानशासनम् ।
अथशब्दोऽधिकरणवाची, योगोनाम समाधानम् । चनुशिष्यते व्याख्यायते येन तत् । इत्यादि ।
सर्व्वसिद्धिमभूता समाधिसिद्धिः सेव साधनीयेति ॥ ३३ ॥
[guruṃ praṇamya cārthacandrikā kriyate mayā |
ananteśvaraprītye saccidānandarūpiṇam ||
atha yogānaśāsanam |
athaśabdo'dhikaraṇavācī, yogonāma samādhānam | canuśiṣyate vyākhyāyate yena tat | ityādi |
sarvvasiddhimabhūtā samādhisiddhiḥ seva sādhanīyeti || 33 ||
]
End.
स्वार्थमालोका कृतेयं योगचन्द्रिका ।
चनसेने सरप्रीत्ये चार्पिता शिवपादयोः ॥
[svārthamālokā kṛteyaṃ yogacandrikā |
canasene saraprītye cārpitā śivapādayoḥ ||
]
Colophon. इति श्रीपतञ्जलि योगशास्त्रे योगचन्द्रिकायां चतुर्थः पादः ।
[iti śrīpatañjali yogaśāstre yogacandrikāyāṃ caturthaḥ pādaḥ |
]
विषयः । पतञ्जलित योगस्य व्याख्यानं ।
[viṣayaḥ | patañjalita yogasya vyākhyānaṃ |
]
No. 2128. आचारदर्पयः । [ācāradarpayaḥ | ] Substance, country-made paper, 12 x 8
inches. Folia, 92. Lines, 5 on a page. Extent, 1,535 slokas. Character,
Nágara. Date, ? Place of deposit, Vegunegráma, Post Sátgechhe, Zilla
Burdwan, Pandit Sadánanda Bhattacharya. Appearance, new. Prose and
verse. Correct.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: