Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 6 (1882)
188 (of 348)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
MINISTRY OF CULTURE OF INDIA GOVERNMENT OF भारत सरकार [bhārata sarakāra ] SSL 186 निर्माल्लं गगनं यद्वत् कालुष्यं न हि तस्य च ॥ [nirmāllaṃ gaganaṃ yadvat kāluṣyaṃ na hi tasya ca ||]
दूति गृहगौतमीयवचनात् सर्व्वमवदातं । [dūti gṛhagautamīyavacanāt sarvvamavadātaṃ |]
Colophon. इति श्रीवैष्णवामृते श्रीविष्णो द्वादश्याचाविषिः ॥ समाप्तञ्चेदं वैष्णवामृतं [iti śrīvaiṣṇavāmṛte śrīviṣṇo dvādaśyācāviṣiḥ || samāptañcedaṃ vaiṣṇavāmṛtaṃ]
विषयः। वैष्णवधप्रशंसाकीतं नं । सर्व्वधमान् परित्यज्य वैष्णवधग्रहणावश्यकताक [viṣayaḥ| vaiṣṇavadhapraśaṃsākītaṃ naṃ | sarvvadhamān parityajya vaiṣṇavadhagrahaṇāvaśyakatāka]
थनं । वैष्णवगुगलचणं । गुरुकरणावश्यकत्वनिरूपणं । शिष्यलक्षणदिकथनं । वैष्णव दीक्षायाम- [thanaṃ | vaiṣṇavagugalacaṇaṃ | gurukaraṇāvaśyakatvanirūpaṇaṃ | śiṣyalakṣaṇadikathanaṃ | vaiṣṇava dīkṣāyāma-]
।
।
धिकारिनिरूपणं । दीचाप्रकरणं तच नचचराशिचक्रादिविचारकथनं । दीक्षाकाल निरूपणं । [dhikārinirūpaṇaṃ | dīcāprakaraṇaṃ taca nacacarāśicakrādivicārakathanaṃ | dīkṣākāla nirūpaṇaṃ |]
जपमाला निर्णयः । जपसंख्याकरणे विहिताविहितद्रव्यादिकथनं । वर्णमालाप्रकारः । मालानिर्ण- [japamālā nirṇayaḥ | japasaṃkhyākaraṇe vihitāvihitadravyādikathanaṃ | varṇamālāprakāraḥ | mālānirṇa-]
यादिकथनं । विष्णुपूजाविधिः । हरिनामग्रहणविधिः । मन्त्रोपदेशविधिः । दशसंस्कारविधिः । [yādikathanaṃ | viṣṇupūjāvidhiḥ | harināmagrahaṇavidhiḥ | mantropadeśavidhiḥ | daśasaṃskāravidhiḥ |]
वैष्णवानामाहिक कृत्य निरूपणं । तव शौचदन्तधावनखानतर्पणसन्ध्यादिविधिकथनं । षोडशोप- [vaiṣṇavānāmāhika kṛtya nirūpaṇaṃ | tava śaucadantadhāvanakhānatarpaṇasandhyādividhikathanaṃ | ṣoḍaśopa-]
चारादिविधिः । श्रीकृष्णस्तोत्र कवचादिकथनं । पुरश्चरणविधिकथनं । विष्णुमन्त्र निरूपणं । [cārādividhiḥ | śrīkṛṣṇastotra kavacādikathanaṃ | puraścaraṇavidhikathanaṃ | viṣṇumantra nirūpaṇaṃ |]
श्रीराममन्त्रकथनं । वालगोपाल मन्त्रकथनं । वासुदेवमन्त्रकथनं । यग्रीवमन्त्रकथनं । वामनम- [śrīrāmamantrakathanaṃ | vālagopāla mantrakathanaṃ | vāsudevamantrakathanaṃ | yagrīvamantrakathanaṃ | vāmanama-]
न्त्रकथनं । टसिंहमन्त्रकथनं । वराहमन्त्रकथनं । हरिहर मन्त्रकथनं । राधाकृष्णमन्त्रकथनं । [ntrakathanaṃ | ṭasiṃhamantrakathanaṃ | varāhamantrakathanaṃ | harihara mantrakathanaṃ | rādhākṛṣṇamantrakathanaṃ |]
।
वलराममन्त्रकथनं । हनूमन्मन्त्रकथनं । गरुडमन्दकथनं । चचपूजापुरचरणविधिकथनं ज्ञेयं । [valarāmamantrakathanaṃ | hanūmanmantrakathanaṃ | garuḍamandakathanaṃ | cacapūjāpuracaraṇavidhikathanaṃ jñeyaṃ |]
तिलकविधिकथनं । तुलसीमाहात्म कीर्त्तनं । करवीरादिपुष्पमाहात्माकथनं । विष्णोरपराधाः । [tilakavidhikathanaṃ | tulasīmāhātma kīrttanaṃ | karavīrādipuṣpamāhātmākathanaṃ | viṣṇoraparādhāḥ |]
प्रणामविधिः । प्रायश्चित्तविधिः । विष्णोर्द्वादशयाचा विधिकीर्तनञ्च । [praṇāmavidhiḥ | prāyaścittavidhiḥ | viṣṇordvādaśayācā vidhikīrtanañca |]
No. 2120. भगवद्भक्तिचन्द्रिका । [bhagavadbhakticandrikā |]
Substance, country-made paper,
12 x 4 inches. Folia, 164. Lines, 5 on a page. Extent, 3,260 slokas.
Character, Bengali. Date, ? Place of deposit, Purohitpádá, Ráná-
ghát, Pandit Rámalála Bandyopadhyaya Bhattáchárya. Appearance, old.
Prose and verse. Correct.
Bhagavad-bhakti-chandriká. On the doctrine of faith and
the divinity of Krishna, including directions how faith and devotion
should be evinced. Anonymous.
Beginning. कनकदाचिदुकूलः कुण्ड लोन्नासि गण्डः [kanakadācidukūlaḥ kuṇḍa lonnāsi gaṇḍaḥ]
शमितभवनभारः कोऽपि लीलावतारः । [śamitabhavanabhāraḥ ko'pi līlāvatāraḥ |]
चिभवनसुखकारी मैलधारी मुकुन्दः [cibhavanasukhakārī mailadhārī mukundaḥ]
परिकलितरथा को मङ्गलं नस्तनोतु ॥ [parikalitarathā ko maṅgalaṃ nastanotu ||]
इह खलु भक्तामुक्तमुमुक्षुप्रभृतीनां सर्वेषामध्येषणीयोनिरुपाधिमहाविभूतिरानन्दाकारा [iha khalu bhaktāmuktamumukṣuprabhṛtīnāṃ sarveṣāmadhyeṣaṇīyonirupādhimahāvibhūtirānandākārā]
सवानेव प्राणिनेोऽपूर्व्वरसास्वादनेनानन्दयन् नन्दनन्दन एव सकलवेद वेदान्तप्रतिपाद्य इति सब- [savāneva prāṇineो'pūrvvarasāsvādanenānandayan nandanandana eva sakalaveda vedāntapratipādya iti saba-]
वेदान्तार्थनिष्कर्षरूपेण प्रमाणशिरोमणिना भागवतशास्त्रेण प्रतिपादितं । इत्यादि ॥ [vedāntārthaniṣkarṣarūpeṇa pramāṇaśiromaṇinā bhāgavataśāstreṇa pratipāditaṃ | ityādi ||]