Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 6 (1882)

Page:

137 (of 348)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 137 has not been proofread.

OF CULTURE सात मंत्राल [sāta maṃtrāla ] GOVERNMENT OF मोत सरका [mota sarakā ] SL 136 रसगु भुजचन्द्रः समिते शाक वर्षे
सहसि धवलपत्ते वाखतीन्दितीर ।
यदि तुलितमुचैरात्मना वर्णराशि
निधिरखिल गुखानामुत्त [rasagu bhujacandraḥ samite śāka varṣe
sahasi dhavalapatte vākhatīnditīra |
yadi tulitamucairātmanā varṇarāśi
nidhirakhila gukhānāmutta
]
+सामनाथः ॥
[sāmanāthaḥ ||
]
Colophon. सप्रक्रिय महासन्धिविग्रहिकठकुर श्री वीरेश्व रामजस प्रक्रियमा तान्धिविग्र
चिकट कर श्रीचलेश्वरविरचितो दानरत्नाकरः समाप्तः । शकाब्दाः १००० ।

विषयः । दानविधिनिरूपणं । दामखरूपकीर्त्तनं । देवादेयनिरूपणं । पाचविवेचनं ।
महादानानि । शुडकालादिकथनं । मण्डपादिनिम्नविधिः । नत्र अङ्गुलिशाखादिपरिमाण-
कथनं । हिरण्यगर्भमहादानविधिः । एवं ब्रह्माण्डदानं । कल्पपादपदानं । गोसहखदानं ।
कामधेनुदानं । हिरण्याश्वरथदानं । पञ्चलाङ्गलदानं । पृथिवीदानं । विश्वश्चक्रदानं । कल्पलता-
दानं । सप्तसागरदानं । रत्नधेनुदानं । महाभूतघटदानं। पद्मपुराणीय ब्रह्माण्डदानं । शिवाय
धेनुगोस दानं । तिलद्रोणशतदानं । पर्श्वतदानं । लवणाचलदानं । गुडाचलदानं । सुवर्णी-
चलदानं तिलाचलदानं । घृताचलदानं । रत्नाचलदानं । रजताचलदानं । शर्कराचल-
दानं । गुडधेनुतिलधेन्वादिदानं । उभयतामुखीदानं । वरषमदानं । कृष्णाजिनदानं ।
भूमिदानं । खर्णदानं । विद्यादानं । तत्र लिखन विधिः । विद्याधाररयन्त्र विधिः । पत्रसञ्चय-
विधिः । मसीनिर्माणविधिः । पीतरक्त हरित्कष्णभेदेन तस्याचातुर्विध्यकथनं । लेखनीपट्टनि-
श्रीरविधिः । चादर्शरोपणविधिः । शोधनविधिः । पाठक्रमविधिकथनञ्च । च्यारोग्यदानविधिः ।
अभयदानविधिः । द्विजस्थापनविधिः । कल्पदानविधिः । चन्नदानविधिः । कासदानविधिः ।
पट तु दानविधिः । तिथिदानविधिः । नचनदानविधिः । मृत्युञ्जयेशदानविधिः । थममहिषदान-
विधिः । कालपरषदानविधिः। देवताश्वदानविधिः । वापीकूपतडागादिविधिः । वृत्तादिप्रतिष्ठा-
विधिः । चाश्रमदान विधिः । प्रतिश्रयदानविधानञ्च ।
[saprakriya mahāsandhivigrahikaṭhakura śrī vīreśva rāmajasa prakriyamā tāndhivigra
cikaṭa kara śrīcaleśvaraviracito dānaratnākaraḥ samāptaḥ | śakābdāḥ 1000 |
|
viṣayaḥ | dānavidhinirūpaṇaṃ | dāmakharūpakīrttanaṃ | devādeyanirūpaṇaṃ | pācavivecanaṃ |
mahādānāni | śuḍakālādikathanaṃ | maṇḍapādinimnavidhiḥ | natra aṅguliśākhādiparimāṇa-
kathanaṃ | hiraṇyagarbhamahādānavidhiḥ | evaṃ brahmāṇḍadānaṃ | kalpapādapadānaṃ | gosahakhadānaṃ |
kāmadhenudānaṃ | hiraṇyāśvarathadānaṃ | pañcalāṅgaladānaṃ | pṛthivīdānaṃ | viśvaścakradānaṃ | kalpalatā-
dānaṃ | saptasāgaradānaṃ | ratnadhenudānaṃ | mahābhūtaghaṭadānaṃ| padmapurāṇīya brahmāṇḍadānaṃ | śivāya
dhenugosa dānaṃ | tiladroṇaśatadānaṃ | parśvatadānaṃ | lavaṇācaladānaṃ | guḍācaladānaṃ | suvarṇī-
caladānaṃ tilācaladānaṃ | ghṛtācaladānaṃ | ratnācaladānaṃ | rajatācaladānaṃ | śarkarācala-
dānaṃ | guḍadhenutiladhenvādidānaṃ | ubhayatāmukhīdānaṃ | varaṣamadānaṃ | kṛṣṇājinadānaṃ |
bhūmidānaṃ | kharṇadānaṃ | vidyādānaṃ | tatra likhana vidhiḥ | vidyādhārarayantra vidhiḥ | patrasañcaya-
vidhiḥ | masīnirmāṇavidhiḥ | pītarakta haritkaṣṇabhedena tasyācāturvidhyakathanaṃ | lekhanīpaṭṭani-
śrīravidhiḥ | cādarśaropaṇavidhiḥ | śodhanavidhiḥ | pāṭhakramavidhikathanañca | cyārogyadānavidhiḥ |
abhayadānavidhiḥ | dvijasthāpanavidhiḥ | kalpadānavidhiḥ | cannadānavidhiḥ | kāsadānavidhiḥ |
paṭa tu dānavidhiḥ | tithidānavidhiḥ | nacanadānavidhiḥ | mṛtyuñjayeśadānavidhiḥ | thamamahiṣadāna-
vidhiḥ | kālaparaṣadānavidhiḥ| devatāśvadānavidhiḥ | vāpīkūpataḍāgādividhiḥ | vṛttādipratiṣṭhā-
vidhiḥ | cāśramadāna vidhiḥ | pratiśrayadānavidhānañca |
]
No. 2070. अशौचदीपिका । [aśaucadīpikā | ] Substance, country-made paper, 15 × 4
inches. Folia, 16. Lines, 7 on a page. Extent, 406 slokas. Character,
Bengali. Date, ? Place of deposit, Variyár, Post Sindá, Zilá Rájasáhí,
Pandit Madhusúdana Siromani.
Prose and verse.
Appearance, old.
Correct.
Aśaucha-dípiká. An epitome of the rules regarding personal
impurity resulting from birth, or death, or other causes. By Visvesvara
Bhattáchárya.
Beginning. विलोक्य धर्मशास्त्राणि विचार्य्याशौचसङ्गन्दान् ।
विश्वेश्वरेण सङ्क्षिप्य क्रियतेऽशौच दीपिका ||
[vilokya dharmaśāstrāṇi vicāryyāśaucasaṅgandān |
viśveśvareṇa saṅkṣipya kriyate'śauca dīpikā ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: