Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 6 (1882)

Page:

134 (of 348)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 134 has not been proofread.

MINISTRY OF CULTURE अरे कृति मंत्रालय [are kṛti maṃtrālaya ] GOVERNMENT OF INDIA O पाउल सरका [pāula sarakā ] SL 133 had the title of Khan, in the year 1396 S'áka. This work is quite
distinct from the one of this name noticed under No. 333 (I, 188).
Beginning. (प्रथमपत्रं नास्ति ।)
[prathamapatraṃ nāsti |)
]
End
विधास्य तु महाराज विद्वान् पुनः पुरूरवाः ।
तेजखी दानशीलच यज्वा विपलदक्षिणः ॥
ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः ।
यादती चाग्रिहोत्रस्य यज्ञानाञ्च महीपतिः ॥ इत्यादि ।
एतत् पुस्तं समानं जनपदविदितं कारितं सत्यखाने-
दीनेमाने विधानेरनुदिनमधिकं पण्डितान् पूजथिला ।
सर्व्वखान्तं पुराणं परमशुभकरं भूषणं भूतलेऽम्ि
याचन्द्रार्कञ्च कास्ताद्रसमव न भुक्चन्द्रसङ्ख्याणका ब्दे ॥
श्रीमकोडमहीमहीपतिपतिप्राप्तप्रसादोदयः
प्रष्याः प्राक्तन कोऽनिपद [vidhāsya tu mahārāja vidvān punaḥ purūravāḥ |
tejakhī dānaśīlaca yajvā vipaladakṣiṇaḥ ||
brahmavādī parākrāntaḥ śatrubhiryudhi durjayaḥ |
yādatī cāgrihotrasya yajñānāñca mahīpatiḥ || ityādi |
etat pustaṃ samānaṃ janapadaviditaṃ kāritaṃ satyakhāne-
dīnemāne vidhāneranudinamadhikaṃ paṇḍitān pūjathilā |
sarvvakhāntaṃ purāṇaṃ paramaśubhakaraṃ bhūṣaṇaṃ bhūtale'mि
yācandrārkañca kāstādrasamava na bhukcandrasaṅkhyāṇakā bde ||
śrīmakoḍamahīmahīpatipatiprāptaprasādodayaḥ
praṣyāḥ prāktana ko'nipada
]
+++ श्रीखानाङ्किता ।
पश्चात् श्रीशमराजखानपदवी लब्धा घरामण्डले
जीवाम्मैरन्वः कुलधरो धीरो गमीरा गलैः ॥
[śrīkhānāṅkitā |
paścāt śrīśamarājakhānapadavī labdhā gharāmaṇḍale
jīvāmmairanvaḥ kuladharo dhīro gamīrā galaiḥ ||
]
11 पुराणसर्व्वखमिदं प्रयत्नादकारि गोवर्द्धन पाठकेन ।
मनोरमं पुष्यवतां जनानां श्रीसत्यखानस्य यशः प्रधानं ॥
[purāṇasarvvakhamidaṃ prayatnādakāri govarddhana pāṭhakena |
manoramaṃ puṣyavatāṃ janānāṃ śrīsatyakhānasya yaśaḥ pradhānaṃ ||
]
Colophon. इति पुराणसर्व्वखं समाप्तं । शुभमस्तु शकाब्दाः १६०० ॥

विषयः । विविधपुराणसारमाकृष्य निर्मितेोऽयं ग्रन्यराजः । तच ऐनोत्पत्तिकथनं । भुवन-
कोषवर्णनं । विशेषेण भूगोलकीर्त्तनं । ज्योति मण्डलसन्निवेशनंस्थानादिकथनं । तीर्थप्रकरणानि
तच विशेषेण गङ्गामाहात्यकीर्त्तनं । तर्पणप्रकरणं । दानप्रकरणं । व्रतप्रकरणं । जलदानप्रकरणं ।
काश्रयप्रकरणं । भक्तिप्रकरणं । मृत्युप्रकरणं । अस्थिप्रक्षेपप्रकरणञ्च । प्रयागादिप्रकरणं । वारा-
पासीमाहात्म्य । गयामाहात्म्य [iti purāṇasarvvakhaṃ samāptaṃ | śubhamastu śakābdāḥ 1600 ||
|
viṣayaḥ | vividhapurāṇasāramākṛṣya nirmiteो'yaṃ granyarājaḥ | taca ainotpattikathanaṃ | bhuvana-
koṣavarṇanaṃ | viśeṣeṇa bhūgolakīrttanaṃ | jyoti maṇḍalasanniveśanaṃsthānādikathanaṃ | tīrthaprakaraṇāni
taca viśeṣeṇa gaṅgāmāhātyakīrttanaṃ | tarpaṇaprakaraṇaṃ | dānaprakaraṇaṃ | vrataprakaraṇaṃ | jaladānaprakaraṇaṃ |
kāśrayaprakaraṇaṃ | bhaktiprakaraṇaṃ | mṛtyuprakaraṇaṃ | asthiprakṣepaprakaraṇañca | prayāgādiprakaraṇaṃ | vārā-
pāsīmāhātmya | gayāmāhātmya
]
' । जगन्नाथमाहात्म्य । थटादशमहापुराणलचणादिकथनं ।
भारतम्बकथनं । रामायणसूत्रकथनं । चातुर्वर्ण्यचतुरात्रमधर्मनिरूपणं ।
चातुर्य एवं चतुराश्रमधर्मनिरूपणं ।
तच सामान्यतः
परिभाषाकथनं । धर्मारूपकीर्त्तनं । वर्षधमाः । ब्राह्मणमाहात्म्य । ब्राह्मणादीनां जीविका-
दिनिरूपणं । वर्णसङ्करनिरूपणं । दशविधसंस्कारकथनं । विद्यादानविधिकथनमखेन शिष्यादि-
लक्षणकीर्त्तनं । व्यभिवादनविधिः । ब्रह्मचारिविधिः । गाहस्याविधिः । तन स्त्रीलक्षणादि-
कथनं परुषलक्षषां । दारान क्रमणविधिः । चावसथ्याधानविधिः । अग्निहोत्रादिविधिः । जि-
वर्गचिन्तनविधिः । विशेषेण प्रातः कृत्याद्या कित्यविधानं । विशेषेण शिवस्तुयदि पूजाविधि-
कथनं । भक्तिप्रकरणं । गतिप्रकरणं [| jagannāthamāhātmya | thaṭādaśamahāpurāṇalacaṇādikathanaṃ |
bhāratambakathanaṃ | rāmāyaṇasūtrakathanaṃ | cāturvarṇyacaturātramadharmanirūpaṇaṃ |
cāturya evaṃ caturāśramadharmanirūpaṇaṃ |
taca sāmānyataḥ
paribhāṣākathanaṃ | dharmārūpakīrttanaṃ | varṣadhamāḥ | brāhmaṇamāhātmya | brāhmaṇādīnāṃ jīvikā-
dinirūpaṇaṃ | varṇasaṅkaranirūpaṇaṃ | daśavidhasaṃskārakathanaṃ | vidyādānavidhikathanamakhena śiṣyādi-
lakṣaṇakīrttanaṃ | vyabhivādanavidhiḥ | brahmacārividhiḥ | gāhasyāvidhiḥ | tana strīlakṣaṇādi-
kathanaṃ paruṣalakṣaṣāṃ | dārāna kramaṇavidhiḥ | cāvasathyādhānavidhiḥ | agnihotrādividhiḥ | ji-
vargacintanavidhiḥ | viśeṣeṇa prātaḥ kṛtyādyā kityavidhānaṃ | viśeṣeṇa śivastuyadi pūjāvidhi-
kathanaṃ | bhaktiprakaraṇaṃ | gatiprakaraṇaṃ
]
! याचाप्रकरणं । हरिहरादितवनकी नञ्च । दुर्गापूजा-
प्रकरणं । चद्राक्षधारणादिना चात्म्य | गीतामा हाम्य । विष्णुस्मरणप्रकरणं । मरणश्रवणादि-


[yācāprakaraṇaṃ | hariharāditavanakī nañca | durgāpūjā-
prakaraṇaṃ | cadrākṣadhāraṇādinā cātmya | gītāmā hāmya | viṣṇusmaraṇaprakaraṇaṃ | maraṇaśravaṇādi-
|
|
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: