Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 6 (1882)
107 (of 348)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
MINISTRY OF CUL और कृति मंत्राय । [aura kṛti maṃtrāya | ] GOVERNMENT OF भारत सरका [bhārata sarakā ] SL संवत् १४२५ । [saṃvat 1425 | ] 106 वर्ष पौषसुदि ८ । शुक्रवासरे । शुभं भवतु लेखकपाठकयेाः ।
पस्तके या हरं तादृशं लिखितं मया ।
यदि शुद्धमशुदं वा मम दोषी न दीयते ॥
टषभादीन जिनान् वर्द्धमानाकान् प्रणिपत्य वै ।
मष्टतीयां प्रशस्तिं विदवे क्रमात् ॥
टकाये पुरे श्रीमजिनमन्दिर सुन्दरे ।
केन्द्र सावदीनाते महीं पानि खतेजसा ।
श्री विक्रम मे नसा चाव्याच्छते पञ्चदशाहते ।
वर्षाणां पचविंशत्या नवम्यां कृष्णपोषके ॥
विषयः । १ प्रथमपरिच्छदे, भगवतः लवनीयत्वकथनं । तथाहि भगवान महानिति
भयति तीर्थंकरत्वात् विग्रहादिमहोदयत्वाच्च । यो महान्न भवति स तीर्थकरो न भवति, यथा-
अस्मदादिः, तस्मात् तीर्थकर चासो महान् भवतीतिनिरूपणं । चत्र प्रमाणसंञ्जबादिसम्भादक-
थनं । सुगतकपिलादीनामाप्तत्वखण्डनपरःसरं तीर्थकरस्य भगवत याप्रत्यव्यवस्थापनं
थथ न कचित् पुरुषः सर्व्वशः सत्यः श्रेयोऽर्थिनां श्रुतेरेव श्रेयःसाधनोपदेशसिद्धेरिति मीमां-
सकमवापन्यास पूर्वकं तत्खण्डनं । अथ स्वर्गकामोऽश्वमेधेन यनेवेत्यादो भावनैव वाक्यार्थ इति
भाट्ठाः । नियोग एव वाक्यार्थ इति प्राभाकराः । विधिरेव वाक्यार्थ इनि वैदान्तिका इत्येषां
मवापपादनपुरः सर्वं परस्परं विप्रतिपत्तिप्रदर्शनं । अथ सौगतमतेम अन्यापोह एव शब्दार्थ इति
निरूपणमुखेन तातेन ब्रह्मवादखण्डनं । तथाहि वस्तुस्वभावाभिधायकत्वाभावेन नियेोगनिरा-
करणेऽपि विवेवाक्यार्थत्वघटनात् न भावना वाक्यार्थः सिडी भट्टस्येति न मनसि विधेयं। विधेरपि
प्रमाणप्रमेयत दुभयरूपा चष्टविश्वविकल्पसङ्कुलतथा बाध्यमानत्वात् । तथाहि प्रमाणं विधिरिनि-
कल्पनायां प्रमेयं किमपरं स्यात्, तत् खरूपमेवेति चेत्र सर्व्वथा निरंशस्य सम्मान देहस्य विधेः
प्रमाणप्रमेयरूपद्वयविरोधात् । कथमिदानों उपनिषद्वाक्यं प्रतिभासमाचादन्यत् कथं वा तत्
परिकल्पिताद्वाक्यात् लिङ्गाद्वा परमार्थपथावतारिणा परब्रह्मणः प्रतिपत्तिः, तथाले परिकल्पिता-
हुमादेः पारमार्थिकपाचकादिप्रतिपत्तिः प्रसच्येत । चतश्व कथमिदानीमन्यापोहः शब्दार्थं
इति प्रतिषिध्यते । वस्तुस्वरूपाभिधायिनोऽपि शब्दस्य धन्यापादानभिधायिले अन्यपरिचारेण
कचित् प्रष्टत्तिभिषन्धनतापायाद्विधिरपि शब्दार्थों माभूदिति समुदितार्थः । अथ विश्वेरप्रवर्तक-
त्वनिरूपण । तथाहि विधिः प्रवर्तकविधिः प्रथर्भकखभावो वा स्याट्प्रवर्त्तकस्वभावो वा । श्राद्यथेत्
वैदान्तिकानामिव सौगतादीनामपि प्रवर्त्तकः स्यात् । मम तेषां विपर्य्ययात् न प्रवर्तक इति चेन्न,
तत एव वैदान्तिकानामपि प्रवर्तक इति वक्तुं शक्यते तदुभयोः समानाचेपसमाधानलात् ।
यदि पुनरप्रवर्तक स्वभाव एव विधिस्तदा कथं वाक्यार्थः स्यान्नियोजयत् । यथा, -विधिः वाक्याशों न
अप्रवर्तकत्वात् नियोगवदित्यनया च दिशा विधेः फलरहितत्वादिकमूहनीयं । तदनेन प्रकार [varṣa pauṣasudi 8 | śukravāsare | śubhaṃ bhavatu lekhakapāṭhakayeाḥ |
pastake yā haraṃ tādṛśaṃ likhitaṃ mayā |
yadi śuddhamaśudaṃ vā mama doṣī na dīyate ||
ṭaṣabhādīna jinān varddhamānākān praṇipatya vai |
maṣṭatīyāṃ praśastiṃ vidave kramāt ||
ṭakāye pure śrīmajinamandira sundare |
kendra sāvadīnāte mahīṃ pāni khatejasā |
śrī vikrama me nasā cāvyācchate pañcadaśāhate |
varṣāṇāṃ pacaviṃśatyā navamyāṃ kṛṣṇapoṣake ||
viṣayaḥ | 1 prathamaparicchade, bhagavataḥ lavanīyatvakathanaṃ | tathāhi bhagavāna mahāniti
bhayati tīrthaṃkaratvāt vigrahādimahodayatvācca | yo mahānna bhavati sa tīrthakaro na bhavati, yathā-
asmadādiḥ, tasmāt tīrthakara cāso mahān bhavatītinirūpaṇaṃ | catra pramāṇasaṃñjabādisambhādaka-
thanaṃ | sugatakapilādīnāmāptatvakhaṇḍanaparaḥsaraṃ tīrthakarasya bhagavata yāpratyavyavasthāpanaṃ
thatha na kacit puruṣaḥ sarvvaśaḥ satyaḥ śreyo'rthināṃ śrutereva śreyaḥsādhanopadeśasiddheriti mīmāṃ-
sakamavāpanyāsa pūrvakaṃ tatkhaṇḍanaṃ | atha svargakāmo'śvamedhena yanevetyādo bhāvanaiva vākyārtha iti
bhāṭṭhāḥ | niyoga eva vākyārtha iti prābhākarāḥ | vidhireva vākyārtha ini vaidāntikā ityeṣāṃ
mavāpapādanapuraḥ sarvaṃ parasparaṃ vipratipattipradarśanaṃ | atha saugatamatema anyāpoha eva śabdārtha iti
nirūpaṇamukhena tātena brahmavādakhaṇḍanaṃ | tathāhi vastusvabhāvābhidhāyakatvābhāvena niyeोganirā-
karaṇe'pi vivevākyārthatvaghaṭanāt na bhāvanā vākyārthaḥ siḍī bhaṭṭasyeti na manasi vidheyaṃ| vidherapi
pramāṇaprameyata dubhayarūpā caṣṭaviśvavikalpasaṅkulatathā bādhyamānatvāt | tathāhi pramāṇaṃ vidhirini-
kalpanāyāṃ prameyaṃ kimaparaṃ syāt, tat kharūpameveti cetra sarvvathā niraṃśasya sammāna dehasya vidheḥ
pramāṇaprameyarūpadvayavirodhāt | kathamidānoṃ upaniṣadvākyaṃ pratibhāsamācādanyat kathaṃ vā tat
parikalpitādvākyāt liṅgādvā paramārthapathāvatāriṇā parabrahmaṇaḥ pratipattiḥ, tathāle parikalpitā-
humādeḥ pāramārthikapācakādipratipattiḥ prasacyeta | cataśva kathamidānīmanyāpohaḥ śabdārthaṃ
iti pratiṣidhyate | vastusvarūpābhidhāyino'pi śabdasya dhanyāpādānabhidhāyile anyaparicāreṇa
kacit praṣṭattibhiṣandhanatāpāyādvidhirapi śabdārthoṃ mābhūditi samuditārthaḥ | atha viśverapravartaka-
tvanirūpaṇa | tathāhi vidhiḥ pravartakavidhiḥ pratharbhakakhabhāvo vā syāṭpravarttakasvabhāvo vā | śrādyathet
vaidāntikānāmiva saugatādīnāmapi pravarttakaḥ syāt | mama teṣāṃ viparyyayāt na pravartaka iti cenna,
tata eva vaidāntikānāmapi pravartaka iti vaktuṃ śakyate tadubhayoḥ samānācepasamādhānalāt |
yadi punarapravartaka svabhāva eva vidhistadā kathaṃ vākyārthaḥ syānniyojayat | yathā, -vidhiḥ vākyāśoṃ na
apravartakatvāt niyogavadityanayā ca diśā vidheḥ phalarahitatvādikamūhanīyaṃ | tadanena prakāra]
।
[|
]
