Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 6 (1882)

Page:

105 (of 348)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 105 has not been proofread.

MINISTRY OF CULTURE GOVERNMENT OF SL 104 तच प्रथमं पश्ञ्चमनवः, अपराधिन हाकारेण दण्डयन्ति चपरे पथ दानाकारणेत्यादिना मनूनां [taca prathamaṃ paśñcamanavaḥ, aparādhina hākāreṇa daṇḍayanti capare patha dānākāraṇetyādinā manūnāṃ]

शासन-शिक्षाप्रणालीनिरूपणं । एवं तेषां वर्षाकथनं कृत्य निरूपणञ्च । यथ लौकिकशास्त्रं [śāsana-śikṣāpraṇālīnirūpaṇaṃ | evaṃ teṣāṃ varṣākathanaṃ kṛtya nirūpaṇañca | yatha laukikaśāstraṃ]
लोकव्यवहारो दयामूला धर्माथ यादिब्रह्मणा निर्मित इति कथनं । चतुर्थे काले [lokavyavahāro dayāmūlā dharmātha yādibrahmaṇā nirmita iti kathanaṃ | caturthe kāle ] (दुःषमे [duḥṣame] ) चतु- [catu-]
विंशतितीर्थङ्कराणामुत्पत्त्यादिकथनपूर्वकं पार्श्वजिनवर्द्धमाननियोरुत्वादिवर्णनं । जिमा- [viṃśatitīrthaṅkarāṇāmutpattyādikathanapūrvakaṃ pārśvajinavarddhamānaniyorutvādivarṇanaṃ | jimā-]
नामन्तरकालनिरूपणं। जिनवच्छित्तिकालनिरूपणं यथा, -पुष्पदन्तादारभ्य शान्तिनाथा- [nāmantarakālanirūpaṇaṃ| jinavacchittikālanirūpaṇaṃ yathā, -puṣpadantādārabhya śāntināthā-]
बसानेषु सप्तसु अन्तरेषु वक्तृषोढ चरिष्णूनामभावात् सहमी नास्तीतिवासना कथनं । अथ द्वाद- [basāneṣu saptasu antareṣu vaktṛṣoḍha cariṣṇūnāmabhāvāt sahamī nāstītivāsanā kathanaṃ | atha dvāda-]
शब्द क्रियां [śabda kriyāṃ ] (जिनानां. [jinānāṃ.] ) नामानि यथा, भरतः, सगरः, मधवान् सनत्कुमारः, शान्तिजिनः, [nāmāni yathā, bharataḥ, sagaraḥ, madhavān sanatkumāraḥ, śāntijinaḥ,]
अन्यजिनः, अरजिनः, सुभौमः, महापद्मः, हरिषेणः, जयः, ब्रह्मदत्तश्चेति । एषां स्थितिकाला- [anyajinaḥ, arajinaḥ, subhaumaḥ, mahāpadmaḥ, hariṣeṇaḥ, jayaḥ, brahmadattaśceti | eṣāṃ sthitikālā-]
विनिरूपणं। काल-महाकाल- मानवक पिङ्गल ने पद्मपाण्ड-नानारलाप्यरूपनवनि [vinirūpaṇaṃ| kāla-mahākāla- mānavaka piṅgala ne padmapāṇḍa-nānāralāpyarūpanavani]
घिनिरुपनि गृहपति स्थपतिप्रभृतिचतुर्दशरनकथनं । चिष्टष्ठ खयम्भू-पुरुष- [ghinirupani gṛhapati sthapatiprabhṛticaturdaśaranakathanaṃ | ciṣṭaṣṭha khayambhū-puruṣa-]
दीनामदेचक्रिणा नामादिकथनं । एषां स्थितिकालनिरूपणं । तत्र कृष्णह [dīnāmadecakriṇā nāmādikathanaṃ | eṣāṃ sthitikālanirūpaṇaṃ | tatra kṛṣṇaha]
तमनारादिकं सनकथनं । च चक्रिण प्रागतिकथन कृष्णलता [tamanārādikaṃ sanakathanaṃ | ca cakriṇa prāgatikathana kṛṣṇalatā]
नेमीश्वर जिनस्य समये उ [nemīśvara jinasya samaye u]
1 भूमिं प्रातिकथनञ्च । भीम महाभीम चंद्र महाराद्र-प्रभ्टतिनवनारदकथनं । नारदानां कलह- [bhūmiṃ prātikathanañca | bhīma mahābhīma caṃdra mahārādra-prabhṭatinavanāradakathanaṃ | nāradānāṃ kalaha-]
प्रियलवासुदेव समकालत्वादिकथनञ्च, भीमावलि सुप्रतिष्ठ-जितन्वरप्रभृत्य का दनदनामकथन- [priyalavāsudeva samakālatvādikathanañca, bhīmāvali supratiṣṭha-jitanvaraprabhṛtya kā danadanāmakathana-]
पूर्वकं तेषां स्थितिकालादिनिरूपणं । चथन्पद्मप्रभ-वासुपूज्येन्द्रप्रम पुष्पदन्तादीनां तीर्थङ्क- [pūrvakaṃ teṣāṃ sthitikālādinirūpaṇaṃ | cathanpadmaprabha-vāsupūjyendraprama puṣpadantādīnāṃ tīrthaṅka-]
राणां वर्णकथनं, वंशकीर्तनञ्च । विक्रमाङ्क-करिकनोः कालनिरूपणं । एवं विंशतिकस्किनामति [rāṇāṃ varṇakathanaṃ, vaṃśakīrtanañca | vikramāṅka-karikanoḥ kālanirūpaṇaṃ | evaṃ viṃśatikaskināmati]
आमचरम कल्कि खरूपकथनादिकं । तत्र धर्मादीनां विनाशकारणकथनं । प्रलयकाले सम्बर्त्त [āmacarama kalki kharūpakathanādikaṃ | tatra dharmādīnāṃ vināśakāraṇakathanaṃ | pralayakāle sambartta]
कानिलादीनामाविर्भावादिवर्णन [kānilādīnāmāvirbhāvādivarṇana]
|
यथ लवणाश्ववर्णनं । तन्मध्यस्थितविजयपूरवर्णनञ्च । लवणारीवान्तर्गतानां पातालानां [yatha lavaṇāśvavarṇanaṃ | tanmadhyasthitavijayapūravarṇanañca | lavaṇārīvāntargatānāṃ pātālānāṃ]
वर्णनं तत्र पूर्वस्यां दिशि स्थितानां बड़वामुख-कदम्बक पाताल-यूपके सराभिधानानां तेषां [varṇanaṃ tatra pūrvasyāṃ diśi sthitānāṃ baḍa़vāmukha-kadambaka pātāla-yūpake sarābhidhānānāṃ teṣāṃ]
परिमाणादिकथनं एवमन्यच स्थितानां ज्ञेयं । पातालान्तः स्थितयोः जलानिलयोः वर्णनं । [parimāṇādikathanaṃ evamanyaca sthitānāṃ jñeyaṃ | pātālāntaḥ sthitayoḥ jalānilayoḥ varṇanaṃ |]
पूर्णिमादौ लवणसमुद्रे जलेच्छूर सपरिमाणकथनं । द्वीपवर्णनादिकं । कालोदकसमुद्रवर्णनादिकं । [pūrṇimādau lavaṇasamudre jalecchūra saparimāṇakathanaṃ | dvīpavarṇanādikaṃ | kālodakasamudravarṇanādikaṃ |]
धातकी खण्ड पूष्क र दीपादिवर्णनं मानुषी तर समुद्र वर्णनं । दिकूटादिवर्णनं । तच पूर्वदि छूट [dhātakī khaṇḍa pūṣka ra dīpādivarṇanaṃ mānuṣī tara samudra varṇanaṃ | dikūṭādivarṇanaṃ | taca pūrvadi chūṭa]
विजया, वैजयन्ती, जयन्ती, अपराजिता, नन्दानन्दवती, नन्दोत्तरा, नन्दसेनेति दिक्कुमारी- [vijayā, vaijayantī, jayantī, aparājitā, nandānandavatī, nandottarā, nandaseneti dikkumārī-]
कथनं । एवमन्यस्यां दिशि ज्ञेयं । द्वीपसमुद्रादीनामधीश्वर निरूपणं । एवं चारण-चीरघृत-चौद्र- [kathanaṃ | evamanyasyāṃ diśi jñeyaṃ | dvīpasamudrādīnāmadhīśvara nirūpaṇaṃ | evaṃ cāraṇa-cīraghṛta-caudra-]
नन्दीश्वर चरणादिद्वीपसमुद्रेषु ज्ञातव्यं । विशेषेण नन्दीश्वरद्दीपवर्णनं । तत्रत्य जिनालयादिवर्ण- [nandīśvara caraṇādidvīpasamudreṣu jñātavyaṃ | viśeṣeṇa nandīśvaraddīpavarṇanaṃ | tatratya jinālayādivarṇa-]
नच । थथ त्रिलोकस्थितानामरुचिमाणं चैत्यालयानां सामान्येन व्यासादिनिरूपणं । तत्र [naca | thatha trilokasthitānāmarucimāṇaṃ caityālayānāṃ sāmānyena vyāsādinirūpaṇaṃ | tatra]
जिनप्रतिमाखरूपादिवर्णनश्च । [jinapratimākharūpādivarṇanaśca |]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: